Purana Bulletin
710,357 words
The “Purana Bulletin� is an academic journal published by the Indira Gandhi National Centre for the Arts (IGNCA) in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. The Puranas are an important part of Hindu scriptures in Sa...
Svalpa Matsya-purana
Svalpa Matsya-purana (svalpamatsyapuranam) Edited by Dr. V. Raghavan, / 249-260
|| svalpamatsyapuranam || sampadakah ve0 raghavan ) ( 1 ) yasmin sarvamidam jagajjalanidhi potayitam nityasah yasmin visvamidam vivekavirahadvajjo bhujangayitam | yo jato dasadha visesavibhavairmatsyadibhililaya tasmai sripurusottamaya satatam matsyaya nityam namah || 1 || anekadurbodhasubodhakarino janmantaroparjitaduhkhaharinah | punantu raksantu jagatiha ' nityam guroh prasadadita padapamsavah || 2|| "bhujangarajjva matsyasya srnge navamayojayat | uparyupasthitastasyah pranipatya janardanam || 3 || avrttam (abhuta ) samplave tasminnatite yogasayini (na ) | prstena manuna proktam puranam matsyarupina || tadidanim pravaksyami srnudhvamrsisattamah || 4 || 1 . vrttadosah | 2 . ga. bha . ri . i. patrikayam '0cita0 'prasadayita ' iti syat | 3 . sva . ma. 1.3 - 7 - a . ma. 2 1623 32 sanketa vivaranam kundalamadhye pradarsitah pathah mudritamulamatsyapuraniyah | 2. kundalamadhye dattah prasnasanketah ( ? ) srasmabhih sucitam patham pradarsayati | 3. slokanam padacatustayapratipadanartham 1, 2, 3, 4, samkhya datta | 4. ga. jhari . i. - Ganganath Jha Research Institute. 5. a. ma. anandasrama - mudrita - matsyapuranam | 6. sva . ma. svalpamatsyapuranam | 7. mu . te . mudrita-telugu matsyapuranam |
250 manaruvaca . puranam-- PURANA svalpamatsyapuranam [Vol. VI., No. 1 Jan., 1964] ( 2 ) yadbhavadbhih pura prstah srstyadikamaham dvijah | tada eka (tadevaika 0 )rnave tasmin manuh papraccha kesavam ||5|| utpatti pralayam caiva vamso ( sanu ) manvantarani ca | vamsanacaritam caiva bhuvanasya ca vistaram || 6 || danadharmavidhi caiva sraddhakalpam ca sasvatam | | varnasramavidhanam ca tathestapurtasamsthitim || 7 || * tadagavapi pratimapratistha 5 nirmanamesam ca suvistarena | prasadakupadisamandapanam (?) svalpeha (?) matsye kathita (?) puranaih (neh ) ||8|| iti svalpamatsyapurane satpadakarya (?) sahasre prathamo'dhyayah || manuruvaca- matsya uvaca- 'caturmukhatvamagamatkasmallokapitamahah | katham ca lokanasrnad brahma brahmavidam varah || 1 || tapascacara prathamamasu (ma)ranam pitamahah | avirbhutastato vedassangopangapadakramah || 2 || puranam sarvasastranam prathamam brahma sasvatam (brahmana smrtam ) nityam sabdamayam punyam satakotipravistaram || 3 || anantaram ca vaktrebhyo vedastasya vinissrtah | mimamsa nyayavarta ca pramanastakasamyuta [ ] || 4 || vedabhyasaratasyasya prajakamasya manasah | maricirabhavatpurvam putro'trirbhagavanrsih || 5 || angirascabhavatpascat pulastyastadanantaram | tatah pulahanama vai tatah kraturajayata || 6 || pracetasca tatah putro vasisthascabhavatpunah | putro bhrgurabhuttatra narado'pi (pya ) ciradabhut || 7 || daseman manasan brahma "yasmatputranajijanat | sariranatha vaksyami matrhinan prajapateh || 8 || sva . ma. 2. 1 - 5 a . ma. 3. 1-54 1 . 35 37 93 5.--12 = 4. 11 6, 7 padyayoh kriyapadamapeksyate | madhye 'manuruvaca ' iti pade yadi na 2 . syatam, tada 5 - padmasthena 'papraccha ' ityanenanvayah sulabhah | 6-12 29 5. tatha matsye 2 . 24 - devatanam pratisthadi | 'svalpe iha ' ityatra punassandhih 3 . iti bhati | athava 'svalpe hi ' iti syat | 7 . sarvasveva puspikasu evameva 'patavadikayam ' iti ga .ri . i. patrikayam (pr . 185 ) | 4 . 251 yadyapi brahma asuranamapi pitamahah, tathapi sva . ma. pathamapahaya a . bha. pathah sucitah, purvasya aprastutattvat | a . ma. 'samyutah ' iti bahuvacanapathastatra 'nyayavidyah ' iti bahuvacana- sabdenanveti | sva . ma. pathe 'nyayavarta ' iti ekavacanapatha manusrtya 'samyuta ' iti ekavacanapathah sucitah | yasmat - idam padamanapeksitamatra | brhanmatsyasya matrkasu mudritapustakesu catra bahudha bhinnah patho drsyate |
252 puranam- PURANA [Vol. VI., No. 1 Jan., 1964] svalpamatsya puranam 253 angusthaddaksinaddaksah prajapatirajayata | dharmah stanantadabhavaddhrdayatkusumayudhah || 9 || bhrumadhyadabhavatkrodho lobhascadharasattamah (0 sambhavah ) | buddhermohah samabhavadahankaradabhuttatah (0nmadah ) || 10 || pramodascabhavatkanthanmrtyurlocanato ramasah karamadhyattu nrpa | brahmasrnurabhuttatah || 11 || ete nava suta vipra ( ? ) kanyaika dasami punah | "angana iti vikhyata dasa (sa ) mi brahmanassuta (:1) ||12|| iti svalpamatsyapurane satpadakarya (?) sahasre dvitiyo'dhyayah || manuruvaca- 'buddhermohah ( 3 ) samabhavaditi yatparikirtitam | ahankarah smrtah krodhad (ko va ?) buddhirnama kimucyate || 1|| matsyarupi bhagavanuvaca- 1 . NGOs sattvam rajastamascaiva 3 samyavasthitiscaitesam prakrtih kecitpradhanamityadyamavyaktamapare etadeva pura srsti prajapatih gunatrayamudahrtam | parikirtita || 2 || jaguh | karoti ca || 3 || gunebhyah ksobhamanebhyastrayo deva vijajnire | eka murtistrayo deva brahmavisnumahesvarah || 4 || savikaratpradhanattu mahattattvam prajayate | mahaniti yatah khyatirlokanam jayate sada || 5 || ahankarasca mahato jayate manavardhanah | indriyani tatah panca rakse ( vaksye ) buddhirasani (vasani tu | pradurbhavanti canyani tatha buddhi (karma ) rasani ( vamsani tu || 6 || srotram tvakcaksupi jihva nasika caiva pancami | payupastha (sthau ?) hastapadau vak cetindriyasangrahah ||7|| sabdah sparsasca rupam ca raso gandhasca pancamah | utsarganandanadana satyalopasca (0 gatyalapaca ) tatkriyah || 8|| sva . ma. 3.1--11 = sra . ma. 3.13-230 19. gra . ma. bharatah | bharatasyaprastutatvat rabhasasya kama-madadisajatiyatvat samajasatvam | dasa putranuddisya navatvagananamasangatam ; tathapi 'nava ' ityeva sarvatra pathah | mulamatsyasya matrkasu navasu rabhasa iti va bharata iti va upakrantam dasamaputra visayamadham nasti | mulamatsyadravidanuvade ca rabhasam karamadhyam canudahrtya navatvamuktam | bhagavate 3 .12 .15 slo . aramya samuddistesu brahmaputresu rabhasa iti va bharata iti va prastavo nasti | rah putrah ' iti purvoddistasya- 'angaja ' sabdasya kanyanamatvena stritve prathamaikavacanatvam ca sandhidosah | 'angajah ' iti pumsi prathama bahuvacanatve nuvadah | a . ma. 'angaja ' sami ' pathah kanyakanvitatvena grahyah | iti stritva ekavacanaghatitah 55 39 79 23 240-47 12 . 1236 = $939 2. 'ko va ' pathah kvacit mulamatsyamatrkasu drsyate | 3. a. ma. 0 tiretesam | sva . ma. pathe vrttadosah | 4 . sva ma matrkayam asamiyalikhitayam sarvatraiva repha vakarayorbhranti- drsyate |
$4 mana puranam -- PURANA [ Vol. VI., No. 1 Jan., 1964] ekadasam tesam karmabuddhigunanvitam | indriyanyeva yah (0ndriyavayavah ) suksmah tasya murtih (rtih ) manisinah || 9 || srayanti ta (yah ) smattanmatrah sariram tena sa smrta (tena samsmrtam ? ) * | sarirayoge jivasca sarirityucyate budhaih ||10|| 5 . manassrsti vikurute nodyamanam sisrksaya | 'akasat sabdatanmatrat vayuh sparsaguno'bhavat || 11 || vayosca sabda (sparsa ?) tanmatrat teja ayu (vi )rbhavettatah | trigunam tadvikarena tejovikaradabhavat vari tacchabdasparsarupavat | ranamscaturgunam ||12|| rasatanmatra sambhutam prayo rasagunatmakam | bhumistu gandhatanmatradabhutpancaguna tatah || 13|| prayo gandhaguna sa tu buddhiresa (pam ?) baliyasi | etaissampati (di ) tam bhunkte purusah pancavimsakah || 14|| isvarecchavasaraso'pi yatatma kathyate budhaih | evam pattrim (vi ) sakam proktam sariramiha manavaih || 15|| samkhyam samkhya (samkhya ) gunatvam ( 0tvat ) ca kapiladibhirucyate | evam tattvatmakam krtva nagadvedha ajijanat || 16 || tasya manisinah, tasya caitanyatmakasya jivasya | 6 . siryamta iti sariramiti yadyapi prasiddha sarirasabdavyutpattih, pratrendriya- 19. vyavastanmatrakhyah tat srayantiti vyutpattidatta | drsyatam manu . 1.170 indriyasrayatvat sariramiti yanmurtyavayavassuksmah tasyemanyasrayanti sat | tasmacchariramityahuh tasya murti manisinah || evameva bhavisye || 1 .2.28 sratra prakriya kvacita samksepena ka dvistarena datta | mulamatsye yathavaddatta (3.23-24 ) svalpamatsyapuranam . savitrim lokasiddhayartham hrdi krtva samasthitah | tatassa jayate tasya bhittva dehamakalmasa || 17|| strirupamardhamakarodardham purusarupavat | matrrupa samakhyata savitriti nigadyate || 18|| sarasvatyatha gayatri brahmani ca tatassvadehasam bhutamatmanamiti 10 paramtapa | kalpayan ||19|| kalpante vyathitastavat kamavanardito vibhuh | aho rupamaho rupamiti caha prajapatih || 20 || tato vasisthapramukha bhaginimiti " cukrusuh | na kinciddadrse tanmukhalokanadrte ||21|| brahma aho rupamaho rupamiti tatah pranamanamram tam praha punah punah | purastadavalokayat || 22|| atha pradaksinam caka sa piturvaravarnini | putrebhyo lajjitasyasya tadrapalokanecchya || 23|| avirbhutamatho vaktram daksinam pandu sambha (ganda ) vat | 255 vismayasphuraddikpanca ( 0 sphuradostham ca ) prasno'bhyudayasantatah (pascatyamudgattatah || 24 || IS E. caturthamabhavatpascadra makamasarodbhavam (pascadvamam kamasaraturam ) | tato 'nyadabhavattasya kamaturabhaya taya ( 0 turataya " tatha ) || 25|| a . ma tatassaapatah | mulamatsya matrkasu 'sa japatah, tam japatah, sa tatha japatah ' ityadayah patha drsyante | a . ma. satarupa | adhah 31 tamasloke purvadham ca drsyatam | 10 . a. ma. drstva tam | 11 . mulamatsya matrkasu 'bhaginiti ca '
256 puranam --- PURANA [Vol. VI., No. 1 Jan., 1964] tapastaptva sadakasam ( utpatantyastadakasam ) alokayan ( 0kana ) kutuhalat | ' 93 12 tenasu vaktramabhavatpancamam tasya dhimatah | | abhavajjanibhiscaiva (avirbhavajjatabhisca tadvaktrasya (0dvaktram ca ) bhavat (vrnot ) prabhuh || 26|| srstyartham yatkrtam tena tapah paramadarunam | tatsarvam nasamagamatsutopagamanecchaya tatastanabravida brahma putranatmasamudbhavan | prajassrjadhvamabhitassadevasuramanusah ||27|| ||28|| evam vaktrat (evamuktah )tatassarve sisrksuh (sasrjuh ) vividhah prajah | gatesu tesu srstyartham pratyanmanasi tamimam || 29|| upayeme sa visvatma satarupamaninditam | sa babhuva taya sardhamatikamaturo vibhuh ||30|| sa lajjam cakama (cakame ) deva (:) kamalodaramandire | yavadandasatam divyam yathanyah prakrto janah ||31|| tatah kalena mahata tatah (tasya ) putro'bhavanmanuh | svayambhuva iti khyatah sa vibhatiti (viraditi nah srutam || 32 || tadrupagunasamanyadadhipu (pu )rupa ucyate | sapta tathapare | vairaja yatra te jata babhuvuh (bahavah ) samsita (samsitavratah || 33 || svayambhuvo (va ) mahabhagassapta svarocityadyah ( 0 cipadyah ) sarve te brahmatulyasvarupinah || uttami (auttami ) pramukhastadvad esam tu ( tvam ) saptamo'dhuna || 34 || iti svalpamatsyapurane satpadakarya ?) saha se manupa िtrtiyo'dhyayah || 12 . ayam slokah samanantaraslokatparam vyuttinam drsyate | tathaiva matsye ca | 13 . a. ma. tenodhvam bhagavanuvaca- svalpamatsyapuranam ( 4 ) "tatastu satarupayam saptapatyana (nya ) jijanat | ye maricyadayah putra manasastasya dhimatah || 1 || tesamayamabhrllokah puradya (gha) vyaktarupinam | tato 'srjadvamadevam trisulavaradharinam || sanatkumaram ritum (ca vibhu ) purvesamapi purvajam ||2|| vamadevastu bhagavanasrjanmukhato dvijan | rajanyanasrjadvahvorvitsudranurupadayoh vidyato 'sanimeghamca rohitendradhanumsi ca | chandamsi ca sasarjadau parjanyam ca tatah tatassadhyagananisastrinetrana srjatprabhuh | ||3|| param || 4 || kotayah (0tisca ) caturasiti (ti ) jaramaranavarjitah (tah ) ||5 ) ramo (vamo' ) srjannamartyamstan brahmana vinivaritah | 'naivam vidha bhavet srstih jaramaranavarjita || 6|| subhasubhatmika ya tu saiva srstih prasasyate ' | 257 evam sthitassa tenado srstih (stah ) sthana (nu ) rato'bhavat || 7|| svayambhuvo manurdhiman tapastaptva suduscaram | patnimavapa rupadhyamanantam nama namatah || 8|| 1. 1. sva . ma. 4. 1 28 = srama . 4. 253-52 39 11 11 26,30 53 23 11 54, 55 2 . mu . te trinetrad | 'trinetran ' iti dvitiya bahuvacanantah patha evam prayikah, kintu sa durghatarthah | vamadevah svanetradetan sasarja iti cet sughato'rthah | atra visisya turiye pade, pathabahulyamanvayadurghatata ca matrkasu mudritakosesu ca drsyate | itthamanvayo bhati evam tena prajapatinivarana hetuna sa vamadevah sradau srsteh sthito virato'bhavat || evameva vayau 10 . 64- "urdhvaretah sthitah stharaguryavadabhuta samsavam | yasmaccokta sthito'smiti tatah sthanuriti smrtah || "
258 puranam - PURANA priyavratottanapadau [Vol. VI., No. 1 Jan., 1964] manustasyamajijanat | dharmasya catura kanya sunrta nama bhavi (mi ) ni || 9 || uttanapada ( 0 dat ) tanaya ( 0 yan ) prapa mantharagamini | apasyanti (apasyatih ) vapusmantah (apasyantah ) kirtiman dhruva eva ca || 10 || prajapatih | uttanapado 'janayat sunrtayam dhruvo vasu (varsa ) sahasrani trini krtva tapah pura || 11|| divyamayatanam ( 0 mapa tatah ) sthanamanantam brahmano varam | tameva puratah krtva dhruvam saptarsayah sthitah || 12|| dhanya sa ya manoh kanya dhruva (t ) sista majijanat | agnikalpa ( 0 nya ) husvacchaya (tu succhaya )' sistadadhatu (dhatta ) vai sutan || 13 || vipram ripunjayam vrttam vrkanam vrkatejasam | ca (ca) ksusam brahmadauhitryam vairi (ra) nyam sa ripunjayah || 14|| viranasyatmajayam tu caksusaivam (caksurmanum ) ajijanat | 10 manurve rajakanyayam nadusayam (nadvalayam ) sa caksusah || 15 || janayamasa tanayam (0yanu ) dasaputranakalmasan | uruh purah satadyumnastapasvi satyavak kavih || 16|| agnisnura (0studa ) tirata (tra ) sca sudyumnascaparajitah | abhimanyusca dasamo nadusayam (nadvalayam ) ajayata || 17|| 4 . atra dvitiyantah patho'peksyate | 5 . visnau (1.13 . 1 ) 'sistim ' | 6 . visnau 'succhaya ' 7. visnau 'sisteradhatta succhaya ' | nama grahyam | asya viranasyapatyatvena kathanat 'vairani ' ityeva visnavapi 'vipram | anyatra 'kr ' 'ripum ' iti bahudha 6 . a. ma. 'voriyam ' | 10 . a. ma. 4. 40, bhagavate 4 . gau 1 . 13 . 4. sarvatrasya 'nadvala ' ityeva nama drsyate | svalpamatsyapuranam urustvananayatputran sa ca (ghada )gneyi tu suprabhan | 99 259 amsu sumanasam svatim kratumagniraso'mbujam (0 mangirasam gayam ) || 18 || pitrkanya sunitha tu venam vamsa (amsa ?) dajijanat | venamanyasitam (0nyayinam ) vipra amardan tatkaradabhut || 19|| prthunama mahatejah sa putrau dvavanijanat | 12 antardhanam (nah ) sumaricam (havirdhanam ) sikhandinyamajijanat || 20 || havirdhanatpadagneyo vrpalan ( dhisana ) janayat sutan | 13 pracinavarhipam sardham yamam sakra marum balam ||21|| pracinavarhirbhagavan mahanasit prajapatih | " havirdhanat (havirdhanih ) prajayanta (praja yena ) navamam (bahavah ) samprakirtitah (sampravartitah ) || 22 || suvarnayam tu samudryam dasadhatta sutan prabhuh | sarve pracetaso rajan dhanurvedasya paragah || 23|| tatraparaksita (tattapo 'raksitam ?) dhrtya (vrksah ?) (tattapo'raksitam | caturloka (varlokam ?) samantatah | " vedavedasca (tadadesacca ) tanagniradahadari (drabi ?) nandana ||24 || 11 . visnau, bhogavate ca 'angam ' | 12 . visnau 1 . 14 . 16 bhagavate 4 . 24 . 13 . a. ma. 4. 45h visnau 1 . 14 . 2. 14 . 15 . a. ma. 4. 466 visno 1 . 14 . 3; bhagavate 4 . 24, 6, 13 . atra sucitanam pathanamadharavisaye drsyatam visnau 1 . 150 1-4 - tapascaratsu prthivom pracetastu mahiruhah | araksyamanamavanuh babhuvatha prajaksayah || nasakan maruto vatum vrtam khamabhavad drumaih | dasavarsasahasrani na sekuh cestitum prajah || tan drstva jalaniskrantah sarve kruddhah pracetasah | mukhebhyo vayumagni ca te'srjan jatamanyavah || unmuhanatha tan vrksan krtva vayurasosayat | tanagniradaddhorastatrabhud drumasamksayah || bhagavate ca 4 . 30 . 44-48, 4 . 4-16 .
260 puranam - PURANA 16 [Vol. VI., No. 1 somakanya urupatni (taruputri ?) marisa nama visruta ! tebhyastu daksamekam sa putramanu (03 ) majijanat ||25 || daksadanantaram vrksadi (nau ) padhani ca sarvasah | ajijanatsomakanya nadim candravatim tatha || 26 || somajasya 17 ca tatrapi daksasyasitikotayah | tasam tu vistaram vaksye loke yassampratisthitah ||27|| dvipadascabhavan kecit kecidulaka ( 0 lmuka ? ) danavah | karnemukhah sankukarnah karnasravayasah (pravaranah ) tatha ||28 || janayamasa dharmatma mlecchan sarvananekasah | striyah pascadajijanat || 29 || sa srstva manasan daksah dadau sa dasa dharmaya kasyapaya trayodasa | saptavimsatih (ti ) somaya dakso naksatrasamjnitah || devasuramanusyadi tabhyassarvamajijanat ||30|| iti svalpamatsyapurane satpadakarya (?) sahasre adisarge caturtho'dhyayah || 16 . visno 1 . 15 . 7-6, 60, 73-4 . atreya 'vaksaiyo, ' vrksasambandhino iti varnita | atascatra sva . ma. pathah 'urupatni ' iti yo drsyate sa 'taruputri ' iti syat | bhagavate 4 . 30 . 17 . visnau 1 . 15 .6- yusmakam tejaso'rthena mama ca tejasa asyamutpatsyate vidvan dakso nama prajapatih ||