Essay name: Purana Bulletin
Author:
Affiliation: University of Kerala / Faculty of Oriental Studies
The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.
Purana, Volume 6, Part 1 (1964)
130 (of 135)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
252
पुराणम�- [ܰṇa- ] PURANA
[Vol. VI., No. 1
Jan., 1964]
स्वल्पमत्स्य पुराणम�
[svalpamatsya purāṇam
] 253 अङ्गुष्ठाद्दक्षिणाद्दक्ष�
प्रजापतिरजाय� �
धर्म�
स्तनान्तादभवद्धृदयात्कुसुमायुध� � � �
भ्रूमध्यादभवत्क्रोधो लोभश्चाधरसत्तम� (� सम्भवः) �
बुद्धेर्मोहः समभवदहङ्कारादभूत्ततः (०न्मदः) � १० �
प्रमोदश्चाभवत्कण्ठान्मृत्युर्लोचनत�
रमसः
करमध्यात्त�
नृ� �
ब्रह्मसृनुरभूत्ततः � ११ �
एत� नव सुता विप्रा ( [ṅgṣṭ岹ṣiṇād岹ṣa�
prajāpatirajāyata |
�
stanāntādabhavaddhṛdayātkusumāyudha� || 9 ||
bhrūmadhyādabhavatkrodho lobhaścādharasattama� (0 sambhava�) |
ܻdz� samabhavadahaṅkārādabhūttata� (0nmada�) || 10 ||
ǻ岹śٰ첹ṇṭԳṛtܰdzԲٴ
�
첹ٳٳ
nṛpa |
brahmasṛnurabhūttata� || 11 ||
ete nava sutā viprā ( ] ? ) कन्यैक� दशमी पुनः �
[kanyaikā daśī puna� |
] "अङ्गना इत� विख्याता दश (शा) मी ब्रह्मणस्सुत� (:�) ॥१२॥
इत� स्वल्पमत्स्यपुराणे
षट्पादकार्या ( [aṅganā iti vikhyātā daśa (śā) mī brahmaṇassutā (:1) ||12||
iti svalpamatsyapurāṇe
ṣaṭpādakāryā (] ?) साहस्र� द्वितीयोऽध्याय� �
मनुरुवाच-
[sāhasre dvitīyo'dhyāya� ||
Գܱܰ峦-
] 'बुद्धेर्मोहः
( � )
समभवदिति
यत्परिकीर्तितम� �
अहङ्कारः स्मृतः क्रोधाद् (को वा [ܻdz�
( 3 )
samabhavaditi
yatparikīrtitam |
ahaṅkāra� smṛta� krodhād (ko vā ] ?) बुद्धिर्ना� किमुच्यत� � १॥
मत्स्यरूपी भगवानुवा�-
�.
[buddhirnāma kimucyate || 1||
matsyarūpī bhagavānuvāca-
1.
] NGOs
सत्त्व� रजस्तमश्चै�
[sattva� rajastamaścaiva
] 3 साम्यावस्थितिश्चैतेषां प्रकृतिः
केचित्प्रधानमित्याद्यामव्यक्तमपर�
एतदे� पुरा सृष्टि प्रजापति�
गुणत्रयमुदाहृतम् �
परिकीर्तिता � � �
जगुः �
करोत� � � � �
गुणेभ्यः क्षोभमाणेभ्यस्त्रय� देवा विजज्ञिर� �
एक मूर्तिस्त्रय� देवा ब्रह्मविष्णुमहेश्वरा� � � �
सविकारात्प्रधानात्तु महत्तत्त्व� प्रजायते �
महानित� यत� ख्यातिर्लोकाना� जायत� सद� � � �
अहङ्कारश्च महतो जायत� मानवर्धन� �
इन्द्रियाण� तत� पञ्च रक्ष� ( वक्ष्य�) बुद्धिरसान� (वशान� तु �
प्रादुर्भवन्ति चान्यानि तथ� बुद्धि (कर्म) रसान� ( वंशानि तु � � �
श्रोत्रं त्वक्चक्षुपी जिह्वा नासिका चै� पञ्चमी �
पायूपस्थ (स्थौ [sāmyāvasthitiścaiteṣāṃ prakṛti�
ٱԲٲ峾ⲹٲ貹
etadeva purā sṛṣṭi prajāpati�
guṇatrayamudāhṛtam |
parikīrtitā || 2 ||
jagu� |
karoti ca || 3 ||
guṇebhya� kṣobhamāṇebhyastrayo devā vijajñire |
eka mūrtistrayo devā brahmaviṣṇumaheśvarā� || 4 ||
savikārātpradhānāttu mahattattva� prajāyate |
mahāniti yata� khyātirlokānā� jāyate sadā || 5 ||
ahaṅkāraśca mahato jāyate mānavardhana� |
indriyāṇi tata� pañca rakṣe ( vakṣye) buddhirasāni (vaśāni tu |
prādurbhavanti cānyāni tathā buddhi (karma) rasāni ( vaṃśāni tu || 6 ||
śrotra� tvakcakṣupī jihvā nāsikā caiva pañcamī |
pāyūpastha (sthau ] ?) हस्तपादौ वाक् चेतीन्द्रियसङ्ग्रह� ॥७�
शब्द� स्पर्शश्� रूपं � रस� गन्धश्� पञ्चमः �
उत्सर्गानन्दनादा� सत्यलोपाश्� (� गत्यालापाच) तत्क्रियाः � ८॥
स्�. �. �.�--११ [hastapādau vāk cetīndriyasaṅgraha� ||7||
śabda� sparśaśca rūpa� ca raso gandhaśca pañcama� |
utsargānandanādāna satyalopāśca (0 gatyālāpāca) tatkriyā� || 8||
sva. ma. 3.1--11 ] = श्�. �. �.१३-२३�
[śra. ma. 3.13-230
] 19.
ग्रा. �. भरतः � भरतस्याप्रस्तुतत्वात� रभसस्य का�-मदादिसजातीयत्वात�
समजसत्वम� �
दश पुत्रानुद्दिश्� नवत्वगणनमसङ्गतम् [grā. ma. bharata� | bharatasyāprastutatvāt rabhasasya kāma-madādisajātīyatvāt
samajasatvam |
daśa putrānuddiśya navatvagaṇanamasaṅgatam ] ; तथाप� [ٲٳ辱 ] 'नव [nava] ' इत्येव सर्वत्� पाठः �
मूलमत्स्यस्य मातृकासु नवसु रभ� इत� वा भर� इत� वा उपक्रान्तं
दशमपुत्र विषयमध� नास्ति � मूलमत्स्यद्रविडानुवादे � रभसं करमध्य�
चानुदाहृत्� नवत्वमुक्तम् � भागवते �.१२.१५ श्लो. आरम्� समुद्दिष्टेष�
ब्रह्मपुत्रेषु रभ� इत� वा भर� इत� वा प्रस्ताव� नास्ति �
रा� पुत्रा� [ityeva sarvatra pāṭha� |
mūlamatsyasya mātṛkāsu navasu rabhasa iti vā bharata iti vā upakrānta�
daśamaputra viṣayamadha� nāsti | mūlamatsyadraviḍānuvāde ca rabhasa� karamadhya�
cānudāhṛtya navatvamuktam | bhāgavate 3.12.15 ślo. āramya samuddiṣṭeṣu
brahmaputreṣu rabhasa iti vā bharata iti vā prastāvo nāsti |
rā� putrā�] ' इत� पूर्वोद्दिष्टस्य�-
[iti pūrvoddiṣṭasyā-
] 'अङ्गजा [ṅg] ' शब्दस्� कन्यानामत्वे� स्त्रीत्वे प्रथमैकवचनत्वं � सन्धिदोष� �
[śabdasya kanyānāmatvena strītve prathamaikavacanatva� ca sandhidoṣa� |
] 'अङ्गजा� [ṅg�] ' इत� पुंस� प्रथमा बहुवचनत्वे
नुवादः � �. �. [iti puṃsi prathamā bahuvacanatve
nuvāda� | ā. ma. ] 'अङ्गजा [ṅg] ' शमी [śī] '
पाठः कन्यकान्वितत्वेन ग्राह्यः �
इत� स्त्रीत्� एकवचनघटितः
[pāṭha� kanyakānvitatvena grāhya� |
iti strītva ekavacanaghaṭita�
] 55 39
79 २३
२४�-४७
१२.
१२३६ [23
240-47
12.
1236 ] =
$939
�. [2. ] 'को वा [ko vā] ' पाठः क्वचित� मूलमत्स्यमातृकास� दृश्यत� �
[pāṭha� kvacit mūlamatsyamātṛkāsu dṛśyate |
] 3.
�. �. � तिरेतेषा� � स्�. �. पाठे वृत्तदोष� �
�.
स्� � मातृकायाम् आसामीयलिखितायां सर्वत्रै� रे� वकारयोर्भ्रान्ति-
दृश्यत� �
[ā. ma. 0 tireteṣāṃ | sva. ma. pāṭhe vṛttadoṣa� |
4.
sva ma mātṛkāyām āsāmīyalikhitāyā� sarvatraiva repha vakārayorbhrānti-
dṛśyate |
]
