Shringara-manjari Katha (translation and notes)
by Kumari Kalpalata K. Munshi | 1959 | 99,373 words
An English translation of the Shringara-manjari Katha by Bhojadeva. This detailed study includes four sections. The Introduction outlines the manuscript's unique features and provides a content analysis. The second section contains the Sanskrit text complemented by an index of proper names. The third section offers an English translation excluding ...
Section 7.5 - pancami devadatta-kathanika
[ pancami devadattakathanika ] anyacca putri ! [ F. 59. B] yadetadabhihitam parasayam parijnaya [ ya a ] nupravisya paro ranjaniyah, tat sruyatam- astyatra sakalatribhuvanalalamabhuta bhutadhinathena bhagavata srimahakalabhidha- nenadhisthita srimadujjayani nama nagari | tasyam nijabhujarjitacakravartipadah padamadvitiya- yastribhuvanavijayasriyah sri " vikramarko nama narapatirasit | tasya darika devadatta nama sakalaksitivalayaralabhuta jivitamiva ucchusitamiva caitanyamiva prana iva sarvasvamiva makaradhvajasya, bhumih saubhagyasya, ayatanam lavanyasya, asrayo yauvanasya, sthanam kalanam, vasovesma vilasanam, nilayo " lilayah, sakalabhuvanatalavartirama- niyopadanaparamparamadaya bhagavata prajapatina nirmita | sa ca nrpatibhirmahasamantai- rvyavahara " [kaih ]"........ catakakulairiva trsnataralairudrivairahamahamikaya sadaiva sarvakhadane- napi viksyamana " [ F. 60. A] mukhamasancakre | 1 nirdharitah | 2 dayena | 6 vinastanyatra 8-9 aksarani | 3 visrstataro | 4 suvi ' | 5 vinastanyatrastavaksarani |
36 2(5), srngaramanjarikatha (6) , - pita ...nirbharanandasru- atha sa nrpatirvasikrtasakalarimandalatayaikanagaramiva nikhilamapi ksititalam palayan kadacinmadajalasarastrapitamedinitalanakhandaladvirada spardhino'pahasitanjana- girigarimno gajendra [na]nuyodhayan, kadacid vijitapavana javanajaneyavajino vaha- yan kadacidanavaratadhanustankarabadhiritadigantarah khurullikayam sayakabhyasamatanvanah, kadacibhija yuddhavalokanena, kadacicchastravicarena, kadacicchakhabhyasena kadaci- jalakridaya, kadacidudyanaviharanaih kadacitpranayigosthimih kadacitpranayinisama- gamaih, kadacitpreksabhih kadacinmrgayavinodena niskantakam rajyasukhamanubhavannasancakre | athaikada yamamatrayam rajanyam, udayabhaji vidalitakumudavane kumudinibandhave, timiravyapagamat punarapi praptavalokasu diksu [F. 60. B],". iva nivrttimasadayati jivaloke, bahalajyotsnapuranirbhara " visarasviva kimapi kimapi yotantisu sasima ( bhrankasakutakotaih pra [sa ]dasyopari dantavadabhi devadattaya samvahyamanacaranakamalasta '.... parida ¨ mamapyaslila [F. 61. A].................. . jhatita sa pratyavocat - ... disatu devah ' ityakarnya sahasanko nrpati [: su ] smitasudhadhitadharam vakra " .... mavijnatabhijanam rupalavanyayauvanadibhirduranirmuktamaparijna " ..... katham samparisvajyate, kathamalapyate, kathamenam pratyanurago " kriyate | tadetadatiduh skaramapi katham kartum saknoti " [ F. 61. B] bhavadiyavargah | tam ca tatha kathamapyavarjayati yathasavekayaiva nisa ... vidhaya bhrubhangimarucimiva pratipadayanti . (4) caratamasadayati | durbharam hi jatharamasya . jivikeyametasam tatra vasyam yathakathancida . devatikranta dine vrttam tadevatimahadascaryam vijna dvarannatidure hrasvamanibandhasanasravanamapi .... ratvaktanuruhamatikathina prthulo khuraputamanatimam sasadharamiva manoharakalalankrtam kauna ... daksinavartaramaniyasankam narmadapravahamitra .. mudvahantamatisukhasrutibhirupahita kanakakascike ... trapakrantatribhuvanamatijavanataya''hvayamanamiveta 0 (3) - .... ... .. ...... (1), (3) bhavanasya digbhittibhagesva- rivarah sannihitaya (1) (2) ... .... chadakari � diyajatih .. apakarsanam na 'prayacchati | atha devadatta (2), " tasamacaro vicarago- "cchan devah katham na lajjate | "da vinodanartham tu ya- " to gacchami | tavat simha- (6) [ F. 62. A ] lakesa kesa- "va srivrksadevamanisanatham (2) 'katakantam jaladhimiva "laksanam kakuda- (4) "nirnimesama- "yam bhagavatim 1 'tamjanagiri | 2 gajendrana | 3 kridaya | 4 61 tamasya patrasya trutitatvadimanyeva vakyani paripathyante | 5 vinastamatraikamaksaram | 6 duhkara | 8 prthulo sura | 7 62tamatya patrasya purvabhaga eva praptah |
, (2) 5 sribhoja devaviracita 37 bhuvamasprsantamiva khurapatairasprstabhutalataya ca ga ..... ."[F. 62. B] manaseva nimmitasamirenevoparacitenasritamanasritaparaturangamena ramhasa bhuvi sthitamapyu- jvalendranilasyamalakhalinam virocamanama "pi rocamanasritasariram, uccaihsravah- sundaramapyamanuccaihsravastad ...ram, tarksyamapi mahabhogam, himamsudhavalamapi prabalakamani- yam, suktimantamapi sriparvvatam, sarirabandhamiva gandhavaham, avaptavigrahamiva- manasam murtimantam yasah pujjamiva turagajateh pranayakalahakupitalaksmikasya laksmipate- rbhuja sikharamiva nimrmamsamananena khagarajalokamiva visankatamurasi, arudham pindainai jadigni, laghu sravanayorna pramane, nisthuram khuresu " na mukhe, gabhiramasaye na tejasi, masrnam romasu na kasabhighatavisahane | krpanamiva dharasu suddham tiksnam ca | prajvalinam chayayam nayanayosca | kutilam sirodharayam padapracare ca | laghu ramhasi vedite ca | surabhim svasite, sucimacare, ghanagamamasesavijayasampa [ F. 63. A ] dam, atyurjam paravajayesu paramahisthanamakrtau, sisiram nikhilaksantisu | itthamakhilartumayamamrtamsudhavalamapim kalam samarasimanyaraticakrasya vikatam virayu ca | vipulam pulayane, aticaturam catuske, utkrstamupajave, jyestham prajavitayam, prathamam vithivakhanditaprasaram mandalesu, antariksacari- taya atisantikata " ya ca satatamubhayathapyasprstam rakte, vilasiteno nidratagara prasavapanduna dehaprabhapatalena valitam divyataya'vanisparsabha " yad balaputapravrttamiva vidhaya ksama- madhyasamanam, paryanaparyuptanam ca vividhamanigatanamuparyuparyullasantibhih kantibhiratmano vihitapra " calacicavitanakamiva vibhavyamanam, palyayanaprantaprotasthulamuktamanisaran didrksunam drstitarpanarthamamrtakananiva dharsantam, marakatamanimayatraivaiyakapariksiptataya sphatikasailasikharamiva jalada malaya valayitum kandharabandhamudvahantam, nisargapracalagrima ' [ F. 63. B] padatayorahsthalasthayi jhanajhanayamanakanakakinkinimalikabhirupagiyama- nadbhutacaritramiva vibhavyamanam, ubhayatah stokastokalambitagaje "ndrakantataya tarksya- spardhaya vivrttapaksamivopalaksyamanam, atisrutisukhadhvanitatatha gandharvarajamiva samagrasyapi gandharvacakrasyopari vartamanam, jatya " jambunadopahitavividhamaniganasrenistra ' (0) likaya pariksiptam, ksirodaikadesamitra vicitraratnakantilekhaya parigatam, pascimam bha "- gamakalayantam, avajitahutanevetaratura ". ... [pa ]rsvayoh pindikrtya pariksiptena kanakasrnkhaladamaniyamitena pusparagamanijanmana pa " dakatakayugalenodbhasamanam muhurmuhuh praca " - nihitayah " kanakalalikaya niryadanacchakanticchaladantaramata (1) matmana- stejah- [ F. 64. A] prasarabhitra bahiranavaratamudvamantama sitamani " vikagranthi- 0 1 sundara apyanucaih | 2 ° manta | 3 pindanna | 4 visahane | 5 vikhayu | 6 vithistakhandita | 7 gato namuparyu | 8 ubhayata | 9 vinastanyatra 6-7 anyaksarani | 10 vinastanyatra 6-7 anyaksarani | 11 vinastanyatra 6-7 anyaksarani | 12 taya | 13 vinastanyatra 6-7 anyaksarani | For Private & Personal Use Only.
38 svamiva vidhayantam, purusottama va '. srngaramanjarikatha nimmitarunamanistabakalankrtavadanataya prajapatina mudritamivocchrnkhalam " tejah sarva- hita svavesamiva vainateyamekamaspadam, rupasriyo nivasabhavanam saundaryasya kulagrham ", silasyayatanam, tejasvitayah jivitam, java ' ...... bhapatalabahalitajyotsnapuram, ajaneyam, atimahapramanam, atmarupopaha- sitoccaihsravasamekamasvamapasya [m ] | drstamatre'pi tasminnida mahama cintayam- 'sarvaralanama- yatanamidam rajakulametasminnapi sarvadbhutabhaji rajakule ma "yegasvaratnamavalokitam | ' yavacca sakautukamavalokayami tavattatprsthamarudhamatirupayauvanasalina mekam [ F.64. B ]puru- samadraksam | se ... ...... te pascatyasane sa samupavisat | tato'hamacintayam- 'nuna- mayam mamevakarayitumayatah | tato'hamakhilamapi nijapa .... pya jhagiti turangamamarudhavati | tatah sa tena preritasturangamo jyotsnaprasara visare ' vihayasi gantum pravavrte | atha .. najavataya na jane tena kiyadduramahamapavahita | yavat kiyantamapyadhvanam gacchami tavadaprabhata " yamapi raja [nyam ] . (3) (5) .... tyabhasata | udita iva bhaskaro vyabhavyata | yatha yatha tadabhimukham niyamanaya api me na tapa- pratipattirasit . ..........tah tatha tatha sutaram mamavardhata kutuhalamullalasa ca vismaya- tisayah | yavatsannihita bhavami " tavajjatyakam ' ... drstapurvamasrutacaramanekamani- kirananikurambakarambitam varataya abhitticitrakammaiva nimrmapayan " [F. 65. A] eka sura- dhanuh "... dharaspardhayeva dharapithe'pyanekanyakhandaladhanurdandadambaranyaracayan, sphatiko- palaghatitandaka " tayaikacandramandalam ". ... nekacandra sahasrabharanamiva bhuvam vidadhanam, uttungataya nikhilakancanamayataya ca merumiva pratyaksikurvanam vinvitam paritah samutsrtanekadhavaladhvajapatataya hasadiva candratapam, krsnagurudhupadhumanalairviya- tyaca " jalajaladhara karpuraksoda purairupacitasaradabhramamiva sphutatparijatamanjari- parimalalobhaduparibhrama "marataya candra ". ramivopalaksyamanam, visarivi- vidhamanikiranarajirajjubhih samantadabadhyeva sthirikrtam, bhu "minihitam vima ". dipadvara desa paryantamasadya sa turagah ksitavavatatara | avatirne ca tasmin sa purusasturangam samaya darapa [F. 65. B] kakrosaparimane sphatikasilasopanavithi- katha''ruhya, kvacit kvacidarunamanisi " (6) � 16 .... � � haricandanarasaviracitasvastikam, kvacit kancanabhumikasu vihitamuktaphalacatuskam, kvatam, sarvatra sarvatah 1 vinastanyatra 6-7 anyaksarani | 2 vinastanyatra 6-7 anyaksarani | 3 vinastanyatra 9-10 aksarani | 4 vinastanyatra 9 - 10 aksarani | 5 disare | 6 vinastanyatra 9-10 aksarani | 7 vinastanyatra 9 - 10 aksarani | 8 vinastanyatra 9-10 aksarani | 9 vinastanyatra 9 - 10 aksarani | 10 vinastanyatra 9 - 10 aksarani | 11 vinastanyatra 9-10 aksarani | 12 vinastanyatra 9-10 aksarani | 13 vinastanyatra 9-10 aksarani | 14 vinastanyatra 9-10 aksarani | 15 vinastanyatra 9-10 aksarani | 16 6 6 tamasya patrasyottarabhaga eva praptah |
sribhojadeva viracita (3) (4) 39 pravikirnacikacakartasvaramburuharamaniyam tanmadhyabhagamalokayanti maham ".... tavattadekadese netranirmita vistarikasi (si ?) nam dirghosnani svasaglapitadhusaradharada kapolarpita- karatalatayotsappibhirnakha mayukhairekasravananihitamanibhusanamiva a " **** .rino muhurmuhuh karatalaparamrstasrutaya vigatasonimno nayanayugalasya prabhaya viracita " [ F. 66. A ]............ visarada maladantakanticchaladurasi nyastaikamukkalatamivatikheda- vasatparyayatah karatalakalita " dharadalaprantasya vistarinibhih prabhabhih kalitasonamanikankanamiva kamalabhrama laya viracitendranilanupuramiva nirabharanamapi sabharanatayevatiramaniyam (2) (3) cchavadatavasanavrtasariram (5) anya- candramandaladhidevatamiva jyotsnantaritavayavam kinciducchuna "" tathasya natiduravartinam tribhuvanalalamabhutamadrstapurvamanakhyata caramasana ryuptagarutmataratnakantivisarairbisarorubhih samvalitavipulora h sthalamantardipyama [F. 66. B .`yam ca yatha'smakam tadaprcchamah kimapi kathyatam, nirnayaistubhava vetralatikam purusavisesamavasya . **** .... (L) ....... ... (2) .madevapadanamapi rahasyam tenatirahasyena bhavitavyam | tada .................sampradharya pracalita, sa tavadatra na sannivesa .. dbhutamidam yadajnatayati ( ( ) maparicitaviditasi ..... (4) mamadhikam manasi kopah padama- dat | atha tayoramaparamaparam purusam kathamavarjayati midamabhyadhayi - ' bhadre devadatte ! tvamatividagdha pra ....... masya samarpyate | katham va gramyavrtti ... kalahakupitayorvighatitayorghatana [ F. 67. A ] ...... kadandhatamasanmohadiva nihsrte .tabhagavalambibhistuhinadhavalaira malamuktaphaladama va .. ..... � pranaya- "tasviva prasadapankisu | (3) mupalaksyamanam, sphetikakuttimatalapratibimbitairupa "amrtakarakirana- kurbakairiva dhavalitesu bhuvana libhangikabhirviracyamana kamalasayaniyam ( rudho bhattamatrguptaprabhrtih katipayatividagdhapranayitah savimanaparyantamamalamukta- phala . salagosthih kurvanastamababhase - 'devadatte ! janmanah prabhrti mada .. .... (4) (5) yuktam virahamiva murtimanta [I. 67. B] yatha bhavati tatha tvaya vidhatavyamitya- bhidhaya viratavacasi tasyamasaditavasarah so'pyavadit - 'bhadre devadatte ! tvamevamumartha ghatayitum samartha " siti | ato mahatyasaya'smabhira [ na ]yita | ' tatah sa maya samutpannadvigunatarakopaya'bhyadhayi - ' kimaham stri na bhavamyuta tvadiya dasi yena svadiyam dutyam " karomi ?' ityabhihite, tena sadhiksepamaham purah praksiptam vetralatamadaya- tadita'smi | tatpraharavedanakulitaya ca maya "tribhuvanavijayino "vikramaditya- devasya caranau mama saranam " iti mumhurmuhurabhyadhayi | tato nunamanaya smrtamatro'pi 2 67tamasya patrasya trutitatvadimanyeva vakyani pathitum sakyani | 5 muhurbharabhya | 0 1° rarutih | 4 spatika | 3 nirnaya |
40 srngaramanjarikatha paragata iti manyamananam tesam mahaksobhah samabhavat | aham punastaistatraiva ksipta tan palayamananatyakulan vyalokam | tato vahyali pradese patitamatmanamadraksam | ittha- mayamadyaiva ratrau vrttantah samvrttah ' ityukte taya tam nrpatiravocat wwwwwww wwwww. 1 ' kim devadatte ! satyametat ? ' ityabhi [ F. 68. A] hitaya devadattaya punarapya- vadi - ' yadyasatyam tadajna me devakiya | ' punarapi tam nrpatiravocat - ' kim satyame- tat ?" ' yadyasatyam tada devakiya ' jnaya sapta'smi | yadaiva devasya maya nama grhitam tadaiva tesam palayamananam yah sambhramo'bhut katham vacasa " pratipadayitum sakyate ? "paragato vikramadityah, paragato vikramaditya " iti tesam vaca eva maya srutah, vimanam tu sambhra- mat prapalayya kva gatamiti " najnayi ' �' atha punarapi vismaya nrpatistamavocat- 'kim devadatte ! satyametat ?' devadatta tatkalotpannasambhramavismayevatravit - 'deva ! satya- metat, "devasya puratah kimasatyam vijnapyate ?' tatah sahasankanrpatina paritustenabhyadhayi- 're re mahamatrah ! pattahastinam parityajya yo'yam mama dvitiyo " dviradarajah sa devadattayah samarpyatam, kascanakoti tasro diyatam, ksiprameva mahahanyabharanani vasamsi ca vitiryatam | ' tatah savinayam " [F. 68. B] devadattayedamabhyadhayi - 'deva ! vijna- payami mancakasya bahirayamekah | mancakamsthe punardvitayamapi grhnami | pragevam devena prstam yat 'katham bhavadiya jamti "grhnati ?' 'asmadiya jitigrhnati ' iti sasmitamabhidhaya vyaramsit | vikramarko'pyetadakarnya samupajatadhikaprasado'bhyadhat- 'sadhu devadatte ! sadhviti | manoharaya bhaya vayam pratibodhitah | param pratisthamaropitasca svajatyacarah ' ityabhidhaya dvigunatarena paritosikena tamayojayat | " wwwwwwww tat putra ! yo hi yadasayastat tenanupravisya visravayatam niscitaivarthasiddhih | sa hi mahanubhavah prabhavasthapanaya tannasti yanna vitaratiti " | iti maharajadhirajaparamesvarasri bhoja devaviracitayam srngaramanjarikathayam devadattakathanika pancami |