365betÓéÀÖ

Shringara-manjari Katha (translation and notes)

by Kumari Kalpalata K. Munshi | 1959 | 99,373 words

An English translation of the Shringara-manjari Katha by Bhojadeva. This detailed study includes four sections. The Introduction outlines the manuscript's unique features and provides a content analysis. The second section contains the Sanskrit text complemented by an index of proper names. The third section offers an English translation excluding ...

Section 7.5 - pancami devadatta-kathanika

Warning! Page nr. 148 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

[ pancami devadattakathanika ] anyacca putri ! [ F. 59. B] yadetadabhihitam parasayam parijnaya [ ya a ] nupravisya paro ranjaniyah, tat sruyatam- astyatra sakalatribhuvanalalamabhuta bhutadhinathena bhagavata srimahakalabhidha- nenadhisthita srimadujjayani nama nagari | tasyam nijabhujarjitacakravartipadah padamadvitiya- yastribhuvanavijayasriyah sri " vikramarko nama narapatirasit | tasya darika devadatta nama sakalaksitivalayaralabhuta jivitamiva ucchusitamiva caitanyamiva prana iva sarvasvamiva makaradhvajasya, bhumih saubhagyasya, ayatanam lavanyasya, asrayo yauvanasya, sthanam kalanam, vasovesma vilasanam, nilayo " lilayah, sakalabhuvanatalavartirama- niyopadanaparamparamadaya bhagavata prajapatina nirmita | sa ca nrpatibhirmahasamantai- rvyavahara " [kaih ]"........ catakakulairiva trsnataralairudrivairahamahamikaya sadaiva sarvakhadane- napi viksyamana " [ F. 60. A] mukhamasancakre | 1 nirdharitah | 2 dayena | 6 vinastanyatra 8-9 aksarani | 3 visrstataro | 4 suvi ' | 5 vinastanyatrastavaksarani |

Warning! Page nr. 149 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

36 2(5), srngaramanjarikatha (6) , - pita ...nirbharanandasru- atha sa nrpatirvasikrtasakalarimandalatayaikanagaramiva nikhilamapi ksititalam palayan kadacinmadajalasarastrapitamedinitalanakhandaladvirada spardhino'pahasitanjana- girigarimno gajendra [na]nuyodhayan, kadacid vijitapavana javanajaneyavajino vaha- yan kadacidanavaratadhanustankarabadhiritadigantarah khurullikayam sayakabhyasamatanvanah, kadacibhija yuddhavalokanena, kadacicchastravicarena, kadacicchakhabhyasena kadaci- jalakridaya, kadacidudyanaviharanaih kadacitpranayigosthimih kadacitpranayinisama- gamaih, kadacitpreksabhih kadacinmrgayavinodena niskantakam rajyasukhamanubhavannasancakre | athaikada yamamatrayam rajanyam, udayabhaji vidalitakumudavane kumudinibandhave, timiravyapagamat punarapi praptavalokasu diksu [F. 60. B],". iva nivrttimasadayati jivaloke, bahalajyotsnapuranirbhara " visarasviva kimapi kimapi yotantisu sasima ( bhrankasakutakotaih pra [sa ]dasyopari dantavadabhi devadattaya samvahyamanacaranakamalasta '.... parida ¨ mamapyaslila [F. 61. A].................. . jhatita sa pratyavocat - ... disatu devah ' ityakarnya sahasanko nrpati [: su ] smitasudhadhitadharam vakra " .... mavijnatabhijanam rupalavanyayauvanadibhirduranirmuktamaparijna " ..... katham samparisvajyate, kathamalapyate, kathamenam pratyanurago " kriyate | tadetadatiduh skaramapi katham kartum saknoti " [ F. 61. B] bhavadiyavargah | tam ca tatha kathamapyavarjayati yathasavekayaiva nisa ... vidhaya bhrubhangimarucimiva pratipadayanti . (4) caratamasadayati | durbharam hi jatharamasya . jivikeyametasam tatra vasyam yathakathancida . devatikranta dine vrttam tadevatimahadascaryam vijna dvarannatidure hrasvamanibandhasanasravanamapi .... ratvaktanuruhamatikathina prthulo khuraputamanatimam sasadharamiva manoharakalalankrtam kauna ... daksinavartaramaniyasankam narmadapravahamitra .. mudvahantamatisukhasrutibhirupahita kanakakascike ... trapakrantatribhuvanamatijavanataya''hvayamanamiveta 0 (3) - .... ... .. ...... (1), (3) bhavanasya digbhittibhagesva- rivarah sannihitaya (1) (2) ... .... chadakari � diyajatih .. apakarsanam na 'prayacchati | atha devadatta (2), " tasamacaro vicarago- "cchan devah katham na lajjate | "da vinodanartham tu ya- " to gacchami | tavat simha- (6) [ F. 62. A ] lakesa kesa- "va srivrksadevamanisanatham (2) 'katakantam jaladhimiva "laksanam kakuda- (4) "nirnimesama- "yam bhagavatim 1 'tamjanagiri | 2 gajendrana | 3 kridaya | 4 61 tamasya patrasya trutitatvadimanyeva vakyani paripathyante | 5 vinastamatraikamaksaram | 6 duhkara | 8 prthulo sura | 7 62tamatya patrasya purvabhaga eva praptah |

Warning! Page nr. 150 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

, (2) 5 sribhoja devaviracita 37 bhuvamasprsantamiva khurapatairasprstabhutalataya ca ga ..... ."[F. 62. B] manaseva nimmitasamirenevoparacitenasritamanasritaparaturangamena ramhasa bhuvi sthitamapyu- jvalendranilasyamalakhalinam virocamanama "pi rocamanasritasariram, uccaihsravah- sundaramapyamanuccaihsravastad ...ram, tarksyamapi mahabhogam, himamsudhavalamapi prabalakamani- yam, suktimantamapi sriparvvatam, sarirabandhamiva gandhavaham, avaptavigrahamiva- manasam murtimantam yasah pujjamiva turagajateh pranayakalahakupitalaksmikasya laksmipate- rbhuja sikharamiva nimrmamsamananena khagarajalokamiva visankatamurasi, arudham pindainai jadigni, laghu sravanayorna pramane, nisthuram khuresu " na mukhe, gabhiramasaye na tejasi, masrnam romasu na kasabhighatavisahane | krpanamiva dharasu suddham tiksnam ca | prajvalinam chayayam nayanayosca | kutilam sirodharayam padapracare ca | laghu ramhasi vedite ca | surabhim svasite, sucimacare, ghanagamamasesavijayasampa [ F. 63. A ] dam, atyurjam paravajayesu paramahisthanamakrtau, sisiram nikhilaksantisu | itthamakhilartumayamamrtamsudhavalamapim kalam samarasimanyaraticakrasya vikatam virayu ca | vipulam pulayane, aticaturam catuske, utkrstamupajave, jyestham prajavitayam, prathamam vithivakhanditaprasaram mandalesu, antariksacari- taya atisantikata " ya ca satatamubhayathapyasprstam rakte, vilasiteno nidratagara prasavapanduna dehaprabhapatalena valitam divyataya'vanisparsabha " yad balaputapravrttamiva vidhaya ksama- madhyasamanam, paryanaparyuptanam ca vividhamanigatanamuparyuparyullasantibhih kantibhiratmano vihitapra " calacicavitanakamiva vibhavyamanam, palyayanaprantaprotasthulamuktamanisaran didrksunam drstitarpanarthamamrtakananiva dharsantam, marakatamanimayatraivaiyakapariksiptataya sphatikasailasikharamiva jalada malaya valayitum kandharabandhamudvahantam, nisargapracalagrima ' [ F. 63. B] padatayorahsthalasthayi jhanajhanayamanakanakakinkinimalikabhirupagiyama- nadbhutacaritramiva vibhavyamanam, ubhayatah stokastokalambitagaje "ndrakantataya tarksya- spardhaya vivrttapaksamivopalaksyamanam, atisrutisukhadhvanitatatha gandharvarajamiva samagrasyapi gandharvacakrasyopari vartamanam, jatya " jambunadopahitavividhamaniganasrenistra ' (0) likaya pariksiptam, ksirodaikadesamitra vicitraratnakantilekhaya parigatam, pascimam bha "- gamakalayantam, avajitahutanevetaratura ". ... [pa ]rsvayoh pindikrtya pariksiptena kanakasrnkhaladamaniyamitena pusparagamanijanmana pa " dakatakayugalenodbhasamanam muhurmuhuh praca " - nihitayah " kanakalalikaya niryadanacchakanticchaladantaramata (1) matmana- stejah- [ F. 64. A] prasarabhitra bahiranavaratamudvamantama sitamani " vikagranthi- 0 1 sundara apyanucaih | 2 ° manta | 3 pindanna | 4 visahane | 5 vikhayu | 6 vithistakhandita | 7 gato namuparyu | 8 ubhayata | 9 vinastanyatra 6-7 anyaksarani | 10 vinastanyatra 6-7 anyaksarani | 11 vinastanyatra 6-7 anyaksarani | 12 taya | 13 vinastanyatra 6-7 anyaksarani | For Private & Personal Use Only.

Warning! Page nr. 151 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

38 svamiva vidhayantam, purusottama va '. srngaramanjarikatha nimmitarunamanistabakalankrtavadanataya prajapatina mudritamivocchrnkhalam " tejah sarva- hita svavesamiva vainateyamekamaspadam, rupasriyo nivasabhavanam saundaryasya kulagrham ", silasyayatanam, tejasvitayah jivitam, java ' ...... bhapatalabahalitajyotsnapuram, ajaneyam, atimahapramanam, atmarupopaha- sitoccaihsravasamekamasvamapasya [m ] | drstamatre'pi tasminnida mahama cintayam- 'sarvaralanama- yatanamidam rajakulametasminnapi sarvadbhutabhaji rajakule ma "yegasvaratnamavalokitam | ' yavacca sakautukamavalokayami tavattatprsthamarudhamatirupayauvanasalina mekam [ F.64. B ]puru- samadraksam | se ... ...... te pascatyasane sa samupavisat | tato'hamacintayam- 'nuna- mayam mamevakarayitumayatah | tato'hamakhilamapi nijapa .... pya jhagiti turangamamarudhavati | tatah sa tena preritasturangamo jyotsnaprasara visare ' vihayasi gantum pravavrte | atha .. najavataya na jane tena kiyadduramahamapavahita | yavat kiyantamapyadhvanam gacchami tavadaprabhata " yamapi raja [nyam ] . (3) (5) .... tyabhasata | udita iva bhaskaro vyabhavyata | yatha yatha tadabhimukham niyamanaya api me na tapa- pratipattirasit . ..........tah tatha tatha sutaram mamavardhata kutuhalamullalasa ca vismaya- tisayah | yavatsannihita bhavami " tavajjatyakam ' ... drstapurvamasrutacaramanekamani- kirananikurambakarambitam varataya abhitticitrakammaiva nimrmapayan " [F. 65. A] eka sura- dhanuh "... dharaspardhayeva dharapithe'pyanekanyakhandaladhanurdandadambaranyaracayan, sphatiko- palaghatitandaka " tayaikacandramandalam ". ... nekacandra sahasrabharanamiva bhuvam vidadhanam, uttungataya nikhilakancanamayataya ca merumiva pratyaksikurvanam vinvitam paritah samutsrtanekadhavaladhvajapatataya hasadiva candratapam, krsnagurudhupadhumanalairviya- tyaca " jalajaladhara karpuraksoda purairupacitasaradabhramamiva sphutatparijatamanjari- parimalalobhaduparibhrama "marataya candra ". ramivopalaksyamanam, visarivi- vidhamanikiranarajirajjubhih samantadabadhyeva sthirikrtam, bhu "minihitam vima ". dipadvara desa paryantamasadya sa turagah ksitavavatatara | avatirne ca tasmin sa purusasturangam samaya darapa [F. 65. B] kakrosaparimane sphatikasilasopanavithi- katha''ruhya, kvacit kvacidarunamanisi " (6) � 16 .... � � haricandanarasaviracitasvastikam, kvacit kancanabhumikasu vihitamuktaphalacatuskam, kvatam, sarvatra sarvatah 1 vinastanyatra 6-7 anyaksarani | 2 vinastanyatra 6-7 anyaksarani | 3 vinastanyatra 9-10 aksarani | 4 vinastanyatra 9 - 10 aksarani | 5 disare | 6 vinastanyatra 9-10 aksarani | 7 vinastanyatra 9 - 10 aksarani | 8 vinastanyatra 9-10 aksarani | 9 vinastanyatra 9 - 10 aksarani | 10 vinastanyatra 9 - 10 aksarani | 11 vinastanyatra 9-10 aksarani | 12 vinastanyatra 9-10 aksarani | 13 vinastanyatra 9-10 aksarani | 14 vinastanyatra 9-10 aksarani | 15 vinastanyatra 9-10 aksarani | 16 6 6 tamasya patrasyottarabhaga eva praptah |

Warning! Page nr. 152 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

sribhojadeva viracita (3) (4) 39 pravikirnacikacakartasvaramburuharamaniyam tanmadhyabhagamalokayanti maham ".... tavattadekadese netranirmita vistarikasi (si ?) nam dirghosnani svasaglapitadhusaradharada kapolarpita- karatalatayotsappibhirnakha mayukhairekasravananihitamanibhusanamiva a " **** .rino muhurmuhuh karatalaparamrstasrutaya vigatasonimno nayanayugalasya prabhaya viracita " [ F. 66. A ]............ visarada maladantakanticchaladurasi nyastaikamukkalatamivatikheda- vasatparyayatah karatalakalita " dharadalaprantasya vistarinibhih prabhabhih kalitasonamanikankanamiva kamalabhrama laya viracitendranilanupuramiva nirabharanamapi sabharanatayevatiramaniyam (2) (3) cchavadatavasanavrtasariram (5) anya- candramandaladhidevatamiva jyotsnantaritavayavam kinciducchuna "" tathasya natiduravartinam tribhuvanalalamabhutamadrstapurvamanakhyata caramasana ryuptagarutmataratnakantivisarairbisarorubhih samvalitavipulora h sthalamantardipyama [F. 66. B .`yam ca yatha'smakam tadaprcchamah kimapi kathyatam, nirnayaistubhava vetralatikam purusavisesamavasya . **** .... (L) ....... ... (2) .madevapadanamapi rahasyam tenatirahasyena bhavitavyam | tada .................sampradharya pracalita, sa tavadatra na sannivesa .. dbhutamidam yadajnatayati ( ( ) maparicitaviditasi ..... (4) mamadhikam manasi kopah padama- dat | atha tayoramaparamaparam purusam kathamavarjayati midamabhyadhayi - ' bhadre devadatte ! tvamatividagdha pra ....... masya samarpyate | katham va gramyavrtti ... kalahakupitayorvighatitayorghatana [ F. 67. A ] ...... kadandhatamasanmohadiva nihsrte .tabhagavalambibhistuhinadhavalaira malamuktaphaladama va .. ..... � pranaya- "tasviva prasadapankisu | (3) mupalaksyamanam, sphetikakuttimatalapratibimbitairupa "amrtakarakirana- kurbakairiva dhavalitesu bhuvana libhangikabhirviracyamana kamalasayaniyam ( rudho bhattamatrguptaprabhrtih katipayatividagdhapranayitah savimanaparyantamamalamukta- phala . salagosthih kurvanastamababhase - 'devadatte ! janmanah prabhrti mada .. .... (4) (5) yuktam virahamiva murtimanta [I. 67. B] yatha bhavati tatha tvaya vidhatavyamitya- bhidhaya viratavacasi tasyamasaditavasarah so'pyavadit - 'bhadre devadatte ! tvamevamumartha ghatayitum samartha " siti | ato mahatyasaya'smabhira [ na ]yita | ' tatah sa maya samutpannadvigunatarakopaya'bhyadhayi - ' kimaham stri na bhavamyuta tvadiya dasi yena svadiyam dutyam " karomi ?' ityabhihite, tena sadhiksepamaham purah praksiptam vetralatamadaya- tadita'smi | tatpraharavedanakulitaya ca maya "tribhuvanavijayino "vikramaditya- devasya caranau mama saranam " iti mumhurmuhurabhyadhayi | tato nunamanaya smrtamatro'pi 2 67tamasya patrasya trutitatvadimanyeva vakyani pathitum sakyani | 5 muhurbharabhya | 0 1° rarutih | 4 spatika | 3 nirnaya |

Warning! Page nr. 153 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

40 srngaramanjarikatha paragata iti manyamananam tesam mahaksobhah samabhavat | aham punastaistatraiva ksipta tan palayamananatyakulan vyalokam | tato vahyali pradese patitamatmanamadraksam | ittha- mayamadyaiva ratrau vrttantah samvrttah ' ityukte taya tam nrpatiravocat wwwwwww wwwww. 1 ' kim devadatte ! satyametat ? ' ityabhi [ F. 68. A] hitaya devadattaya punarapya- vadi - ' yadyasatyam tadajna me devakiya | ' punarapi tam nrpatiravocat - ' kim satyame- tat ?" ' yadyasatyam tada devakiya ' jnaya sapta'smi | yadaiva devasya maya nama grhitam tadaiva tesam palayamananam yah sambhramo'bhut katham vacasa " pratipadayitum sakyate ? "paragato vikramadityah, paragato vikramaditya " iti tesam vaca eva maya srutah, vimanam tu sambhra- mat prapalayya kva gatamiti " najnayi ' �' atha punarapi vismaya nrpatistamavocat- 'kim devadatte ! satyametat ?' devadatta tatkalotpannasambhramavismayevatravit - 'deva ! satya- metat, "devasya puratah kimasatyam vijnapyate ?' tatah sahasankanrpatina paritustenabhyadhayi- 're re mahamatrah ! pattahastinam parityajya yo'yam mama dvitiyo " dviradarajah sa devadattayah samarpyatam, kascanakoti tasro diyatam, ksiprameva mahahanyabharanani vasamsi ca vitiryatam | ' tatah savinayam " [F. 68. B] devadattayedamabhyadhayi - 'deva ! vijna- payami mancakasya bahirayamekah | mancakamsthe punardvitayamapi grhnami | pragevam devena prstam yat 'katham bhavadiya jamti "grhnati ?' 'asmadiya jitigrhnati ' iti sasmitamabhidhaya vyaramsit | vikramarko'pyetadakarnya samupajatadhikaprasado'bhyadhat- 'sadhu devadatte ! sadhviti | manoharaya bhaya vayam pratibodhitah | param pratisthamaropitasca svajatyacarah ' ityabhidhaya dvigunatarena paritosikena tamayojayat | " wwwwwwww tat putra ! yo hi yadasayastat tenanupravisya visravayatam niscitaivarthasiddhih | sa hi mahanubhavah prabhavasthapanaya tannasti yanna vitaratiti " | iti maharajadhirajaparamesvarasri bhoja devaviracitayam srngaramanjarikathayam devadattakathanika pancami |

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: