Essay name: Shringara-manjari Katha (translation and notes)
Author: Kumari Kalpalata K. Munshi
An English translation of the Shringara-manjari Katha by Bhojadeva. This detailed study includes four sections including an introduction the Sanskrit text, an English translation, notes, index of rare words and an index of maxims.
Page 153 of: Shringara-manjari Katha (translation and notes)
153 (of 314)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
४० शृङ्गारमञ्जरीकथ� पराग� इत� मन्यमानाना� तेषा� महाक्षोभ� समभवत् � अह� पुनस्तैस्तत्रै� क्षिप्ता तान् पलायमानानत्याकुलान� व्यलोकम् � तत� वाह्याली प्रदेश� पतितमात्मानमद्राक्षम� � इत्थ- मयमद्यैव रात्रौ वृत्तान्तः संवृत्तः [40 śṛṅgāramañjarīkathā parāgata iti manyamānānā� teṣāṃ mahākṣobha� samabhavat | aha� punastaistatraiva kṣiptā tān palāyamānānatyākulān vyalokam | tato vāhyālī pradeśe patitamātmānamadrākṣam | ittha- mayamadyaiva rātrau vṛttānta� saṃvṛtta�] ' इत्युक्त� तय� ता� नृपतिरवोचत�- [ityukte tayā tā� nṛpatiravocat- ] wwwwwww wwwww. 1 ' कि� देवदत्ते [ki� devadatte ] ! सत्यमेतत� [satyametat ] ? ' इत्यभि [ [ityabhi [ ] F. 68. A] हितय� देवदत्तय� पुनरप्�-
वादि - [hitayā devadattayā punarapya-
vādi - ] ' यद्यसत्य� तदाज्ञ� मे देवकीया � [yadyasatya� tadājñā me devakīyā |] ' पुनरपि ता� नृपतिरवोचत� - [punarapi tā� nṛpatiravocat - ] ' कि� सत्यमे-
तत� [ki� satyame-
tat ] ?" ' यद्यसत्य� तद� देवकीया [yadyasatya� tadā devakīyā] ' ज्ञय� शप्ताऽस्मि � यदैव देवस्य मय� ना� गृहीतं
तदैव तेषा� पलायमानाना� यः संभ्रमोऽभूत् कथ� वचसा [jñayā śaptā'smi | yadaiva devasya mayā nāma gṛhīta�
tadaiva teṣāṃ palāyamānānā� ya� saṃbhramo'bhūt katha� vacasā ] " प्रतिपादयितु� शक्यते [pratipādayitu� śakyate ] ? "परागतो
विक्रमादित्य�, परागतो विक्रमादित्य [貹岵ٴ
vikramāditya�, 貹岵ٴ vikramāditya] " इत� तेषा� वा� एव मय� श्रुता�, विमानं तु सम्भ्र-
मात् प्रपलाय्� क्� गतमिति [iti teṣāṃ vāca eva mayā śrutā�, vimāna� tu sambhra-
māt prapalāyya kva gatamiti] " नाज्ञायि [ñ⾱] ' �' अथ पुनरपि विस्मय� नृपतिस्तामवोचत�-
[atha punarapi vismayā nṛpatistāmavocat-
] 'कि� देवदत्ते [ki� devadatte ] ! सत्यमेतत� [satyametat ] ?' देवदत्ता तत्कालोत्पन्नसम्भ्रमविस्मयेवात्रवीत् - [devadattā tatkālotpannasambhramavismayevātravīt - ] 'दे� [deva ] ! सत्य-
मेतत�, [satya-
metat, ] "देवस्य पुरत� किमसत्यं विज्ञाप्यत� [devasya purata� kimasatya� vijñāpyate ] ?' तत� साहसाङ्कनृपतिन� परितुष्टेनाभ्यधायि-
[tata� sāhasāṅkanṛpatinā parituṣṭenābhyadhāyi-
] 'रे रे महामात्राः [re re mahāmātrā� ] ! पट्टहस्तिन� परित्यज्� योऽय� मम द्वितीयो [paṭṭahastina� parityajya yo'ya� mama dvitīyo ] " द्विरदराजः � देवदत्ताया�
समर्प्यताम�, काश्चनकोटी तस्र� दीयताम�, क्षिप्रमेव महाहण्याभरणानि वासांस�
� वितीर्यताम� � [dviradarāja� sa devadattāyā�
samarpyatām, kāścanakoṭ� tasro dīyatām, kṣiprameva mahāhaṇyābharaṇāni vāsāṃsi
ca vitīryatām |] ' तत� सविनयं [tata� savinaya� ] " [F. 68. B] देवदत्तयेदमभ्यधायि - [devadattayedamabhyadhāyi - ] 'दे� [deva ] ! विज्ञा-
पयाम� मञ्चकस्य बहिरयमेक� � मञ्चकँस्थे पुनर्द्वितयमपि गृह्णामि � प्रागेवं देवे� पृष्टं यत�
[ñ-
payāmi mañcakasya bahirayameka� | mañcakaṃsthe punardvitayamapi gṛhṇāmi | prāgeva� devena pṛṣṭa� yat
] 'कथ� भवदीया जाँत� [katha� bhavadīyā jāṃti ] "गृह्णाति [ṛhṇāt ] ?' 'अस्मदीया जीतिगृह्णाति [asmadīyā jītiṛhṇāt] ' इत� सस्मितमभिधाय व्यरंसीत् �
विक्रमार्कोऽप्येतदाकर्ण्� समुपजाताधिकप्रसादोऽभ्यधात्- [iti sasmitamabhidhāya vyaraṃsīt |
vikramārko'pyetadākarṇya samupajātādhikaprasādo'bhyadhāt- ] 'साधु देवदत्ते [sādhu devadatte ] ! साध्विति �
मनोहरय� भय� वय� प्रतिबोधिताः � परां प्रतिष्ठामारोपितश्� स्वजात्याचार� [sādhviti |
manoharayā bhayā vaya� pratibodhitā� | parā� pratiṣṭhāmāropitaśca svajātyācāra� ] '
इत्यभिधा� द्विगुणतरे� पारितोषिके� तामयोजयत� � [ityabhidhāya dviguṇatareṇa pāritoṣikeṇa tāmayojayat | ] "
wwwwwwww
तत� पुत्� [tat putra ] ! यो हि यदाशयस्तत् तेनानुप्रविश्य विश्रावयता� निश्चितैवार्थसिद्धिः |
� हि महानुभाव� प्रभावस्थापनया तन्नास्त� यन्न वितरतीति [yo hi yadāśayastat tenānupraviśya viśrāvayatā� niścitaivārthasiddhi� |
sa hi mahānubhāva� prabhāvasthāpanayā tannāsti yanna vitaratīti] " �
इत� महाराजाधिराजपरमेश्वरश्री भो� देवविरचिताया� शृङ्गारमञ्जरीकथायां
देवदत्ताकथानिक� पञ्चमी �
[ षष्टी लावण्यसुन्दरीकथानिक� ]
अन्यच्� पुत्रि [|
iti mahārājādhirājaparameśvaraśrī bhoja devaviracitāyā� śṛṅgāramañjarīkathāyā�
devadattākathānikā pañcamī |
[ ṣaṣṭī lāvaṇyasundarīkathānikā ]
anyacca putri] ! � [ [ma [ ] F. 69. A ]ही� सच्च� महासाहसिकं सम्यगुपलभ्� आत्मत्यागेना-
प्यर्थ� साधयता� � दुरापा� स्वार्थसिद्ध� इत� यत� पूर्वमुक्त� तदपि ते कथयामि -
� � ज्ञायि � � मिस्मृयान्नृ �
� याज्ञा या �
� एकस्थे �
� जाति गृ �
� जाति गृ �
� यो� �
� विचरतीति �
� कोटिश्वत [hī� sacca� mahāsāhasika� samyagupalabhya ātmatyāgenā-
pyartha� sādhayatā� na durāpā� svārthasiddhaya iti yat pūrvamukta� tadapi te kathayāmi -
2 na jñāyi | 3 mismṛyānn� |
1 yājñā yā |
6 ekasthe |
7 jāti g� |
8 jāti g� |
4 yoya |
9 vicaratīti |
5 koṭiśvata] ' |
१० महसत्व� �
[10 mahasatva� |
]
