Shringara-manjari Katha (translation and notes)
by Kumari Kalpalata K. Munshi | 1959 | 99,373 words
An English translation of the Shringara-manjari Katha by Bhojadeva. This detailed study includes four sections. The Introduction outlines the manuscript's unique features and provides a content analysis. The second section contains the Sanskrit text complemented by an index of proper names. The third section offers an English translation excluding ...
Section 7.4 - caturthi suradharma-kathanika
[ caturthi suradharmakathanika ] (6) putri ! sruyatam svapratibhaya vittavijnanam haridvaragagrahanopayah - astyatra gangatate hastigramo nama brahmanagraharah | tatra suradharma nama brahmanah | sa [ F. 53. A] ca pitrpitamahakamenaivatidaridrah kana .... mahata kesena bhojanamapyanavapnuvannuparate pitari 3 athan vraja ' | 4 vedayitum | 5 vinaste atra he aksare | 1 avadi ca | 2 ryatam |
sribhojadevaviracita (3) 31 srikhandadhavalai '.... yauvanamasasada | tato'sau ni "janagaravasinamanyesam vibhutim pasyannatyantakhinnascintita - van- 'kenopayena mamapyevamvidho vibhavah sampadyate ' iti ci [ntaya ] nnidamavadharayancakre | arthairartha viva '[rddha ]nte | te ca mama na santi | atha rajasevam karomi | tadupayam na janami | atah kim karomi ? bhavatu bhagavantam ratnakaramaradhayamiti niscitya bhiksameva bhramyanna- mbhonidhestatamayasid | apasyacca - abhrankasakutakotibhirvijitasailarajayatibhirvividha- manitralayakantibhupanaih " prasrtidindira pindapanduritamurtibhih kalloladandairiva nivahairunnatapayodharam priyatamamivaslisyantamantariksalaksmim sthane " sthane samullasadbahala vidumalatajalacchaladeka '....napatu samarthenoparacitabahusarireneva vadavena nipiyamanasalilam, tirataru [F. 53. B] madakukkubhakula kvanitamanitaramaniyani mandara- marutandolanataralatarala !.... "madhukarasyamabhih patravallibhih parigatopantani sarasanya- pibantamananya . " va dindira pindakhanda mudvahantam kanakanikapasnigdhavidyadharamithu- nadhisthitanabhi .... "nanaprativimbakaih savidyuddamabhirjaladharairiva pravisyantare'pi nipi [yamana ] salilam pallavita mitra (2) kusumitamiva sthulamuktaphalajalakaih yatra ca timingilaprabhrtijala [carai ].. ''[ja]lagharamadhyavartibhirvidyucchatasahasraih "sasitapanamandalaparamparabhih | ( [ F. 54. A] padayanto na (B) viramanti bhavantah sakalakatakajvalitaupadhijyalasatalamurtayah sava ksitibhrtah | yatra ca pratah pratararunakirana patumabhyudyatah saptapi vadavavava gabhastimali | yasya cantahsthalasikatasthula ... ..... (1), ralankrta sapaksah "ghantikabandhah sambhuya (5) " timanukaroti bhagavan (1) 'tridasavaranah | sukti- "namapyamrtatvaheturambhah sakalam sasadharah | salilaturaga uccaisravastoyavida � piyusam | tribhuvanasprhaniyasambhoga jalamanusyo . [ F. 54. B] psaraso'dvitiya visvopakarino yacakah payomucah | surasuradibhirapi prarthaniyaprasadalava apatyam laksmih | sakaladanukuladhvamsana "t paritrata lokatrayo jamata purusottamah | tasyaivamvidhasyambhonidhestatah prabhrti sa prarabdhasevo baddhacarmmacandatako grhitala- kutah pratah pratarutthaya kusumanjalim bhagavatah pathonidherabhimukham praksipya krtadandapranamo velaya sahapasarati velaya saha gacchati | ittham sakalamapi dinam ksapayitva sandhyaya- mambhonidheh krtapranamo bhiksayaivatmanam nirvahayan bahuni varsanyanayat | athaikada krtanukampah pathonidhirvidhaya batuvesam tamavocat - ' bho bhatta ! kimarthamaharnisam khidyamanastvam gatagatani karosi ?' ityuktah pratyabhasata - 1 vinastamatraikamaksaram tacca kostakantah sthapitam 'i' iti sambhavyate | 2 vinastanyatra tricatvaryaksarani | 3 vinaste atra dve aksare | + 54 ankankitasya patrasya purvarddhabhaga eva praptah | 4 mamyudyatah |
32 srngaramanjarikatha 'bato ! kim tavanaya cintaya ? vraja yathabhimatam ' ityuktenapi bahuna punah punah anuba- [F. 55. A ] dhyamano'savidamavocat- 'nijakulacareneva purusakramagatena daridrenatikhinnah samudrasevam karomi | ' tatastasya nisvayadartyama " kalayya bahunedamabhyadhayi- 3 (6) wwww www wwwww www 'ahameva sa pathonidhistvatsevanurodhadayatah | tad grhyatamidamanarghyam maharatnam ' ityabhidhaya tadasmai prayacchat " | tadavapya krtakrtyatamatmano manyamanah suradharma svagrhan prati pratasthe | acintayacca- 'kathametanmaya marge raksitavyam ' atha parikalpitabhyupayah svajangham vipatya, tanmadhye praksipya, vidhaya ca vranaropanam, angikrtyonmattakavesam, rathyakarpatani paridadhan, nirmalyasrajo murdhni banan, urdhva eva bhunjano, yatra tatra svapan, malakalankitatanuh kevalamidameva vyajahara - ' ava janai | ' lokairalapito'pi prsto'pi tadito'pi ' ' adya " janati ' ityevabhyadhatta | evamasau pathi vrajan kiyadbhirahobhi- rujjayani mavapat | tasyatha kim varnyate " [ F. 55. B ] yatra tribhuvanapatirapi vilasa (?) lomena ramaniyakahrtahrdayah kailasavasamutsrjya srimahakalanathah prativasati | tam nija [ bhuja ] yugalavidalita " rivikramastrivikrama iva vihitavalibandhano vikramarkanrpatih palayati sma | tasya ca nrpateh sakalajanamano darika devadatta nama darika sssit | sa catimahavibhava'tiprakhyata ca | rupalavanyayauvanavaidagdhyavibhramanamekabhavanam | sarvadeva ko'bhigamyah ko mahadhana ityanvisyanti devayatracchalena paribhramati | ekada tu pancasaih padatisataih parivrta'tivijnaprabhutadasi parivara'svatarimarudha tamu - nmattakamapasyat | drstva ca tasya cchayam vimrsya ceti niscitavati yadasya parsve vastu tisthati tasya tribhuvanamapi svalpam mulyam | na ca svabhavadunmattah, kintu dhurto'yam kenapi hetu "nonmattakavesamadaya vicarati ' iti vicintya tamababhase - ' bhadra ! kuta agamyate, kva gantavyam ?' ityadi bahuprstah 'ava jana ' etadeva sarva [1.56. A] traivottaram vyatarat | tatastaya nijaprajnabalat tadiyatattvam samyag nicityatmanah prsthato asvatari- maropya sa nijabhavanamaninye | tatra ca svopabhogya purusopacaraih strapito bhijito vastralankarangaragadibhiralankrtah | tena ca saha ratisukhamanubabhuva | evam yathaikamahastatha parihrtavesya " vrttya sithilitarajasevavyaparaya masasatkamaniyata | sa punarvismr- tyapi nanyaduttaram dadati | api tu praguktamevottaram vitarati | anyada " cintitamanena 'jnatvevahamanaya prarabdhah | tad atyuparuddhena ma kadacidatimohat sarvvasvamapi datavyam (4) 1 batumeda ' | 2 nurva | 7 'maniyata | 8 punavismr | 3 yadva | 4 vinasa ' | - 5 manau | I 6 parihrta |
sribhojadevaviracita 33 bhavati tadito'pakramanameva sreyah | tat katha " mapakramyate ' iti vicintyanjalim baddha khadesabhimukham gamanasanjnaya 'ava janati ' muhurmuhurbabhase | atha taya'bhyadhayi - ' tvaya vina ksanamapi " na jivami kimitibhavan prayati | yadi tavadarthalobhena tada saptavenyarjitam yanmadiyametaddhanam tat sarvameva tvadiyam ' ityabhidhaya haramanike - [ F. 56. B]yurakankanakancanadravyadi nivedya ca nirbharam roditumarebhe | (6) 'yadi punah svajanasangamapeksaya khadesam gantumicchasi tada santi me sahayastana- traivanaya "yami ' ityabhihito'pi muhurmuhuh 'aham janati ' ityetadeva svadesagamanasanjnaya jagada | devadattaya'pi ' gato'yam vancita'smi, sarvatha vidharayitum na yati ' iti " gamanayanumoditah svadesam prati satvaram gantumarebhe | anaya ca nirnitam, yat- 'ksayam yatu me jivitam, nisphaleyam yauvanasrih, nirarthakah saubhagyagarvah ", viphalibhutanyajanma- prabhrtyadhitani vitavasncanarahasyani, astamgatah karnaparamparayatah kuttanipetakopadista vaisikopanisadah | tad avasyam " yadi mamayamatisandhaya gacchati tada nijastanavima - butkrtya prajvalite hutabhuji juhomi ' iti niscitya darikadvayamahuya siksayitva tenaiva margena prasthapitavati | (6) uktam ca- ' bhavatibhyam yojanadvayadarvag magabhayaparsvavartinibhyam darsanapatham pariharantibhyam gantavyam | [ F. 57. A ] tato yojanadvayam gatavatyasminne ya paurastyad gramat tadabhimukhamagantavyam, aparaya tu tadekadesato manak sannihitaya " sanaih sanairgantavyam | tatah purastadagacchantya sapratyayabhijnam sannihita prastavya yathasiksitam canusthatavyam | ' tataste dve api tatprsthavartinyau bhutva tenaiva margena gatvoktabhanaya darsanama kurutam | uktam caikaya- ' priyangike ! kuto bhavati ?" priyangika- 'ujjayanitah | lavangike ! bhavati punah kutah ?" lavangika - 'ito gramat | mamojayanyah parityaktayah kiyanti dinani vartante, tat kathaya tatra raja katham vartate ? kidrsi rajyasthitih ? ka va tasyamapurva " varta ?' iti bruvane gomayasakalanuccinvane parasparam vartam kathayantyau tenaiva saha kiyanta- madhyadhvanatidurasthite eva pratasthate | www (6) priyangika " - ' bhagini lavangike ! kim kathayami ? ujjayanyam mahadascarya maya srutam, yat kila sa devadattabhidhana darika sa kasyapyunmattakasya " - [ F. 57. B ] nurakta | sa ca taya sarvasvadanena vidharyamano'pi na sthitastamanadrtya kvapi gatah | 4 °smikaya | 5 manaku | 1 ambapajanati | 2 radhvam janati | 6 sapratyayabhijnam | 7 syiktaya | srnga . 5 3 nirnitam |
34 srngaramanjarikatha tasminneva ksane tadiyanuragena sa sphutitahrdaya sadya eva " subhirvyayujyata | tasyasca velavittikah prasadavittikah parijanasca krtamaranodyamo vartate ' ityakarnya suradharma vraja- nakasmadavatasthe ; 'kim kim bhavatyau bhanatah ?" " ityaprcchacca | taya tu sarvasmin vrttante 'kvapi gatah ' iti kathite, 'aham sa papah ' ityabhidhaya krtamaranadhyavasayo vegena vyavrtya devadattaya grhamagacchat | yavat tatra yati tavadekatah srikhandakhandanyanyato vicitravasamsi, anyato ghrtaghatan pasyan, parijanakrandamakarnayan duradeva makaradamstraya drstva'bhyadhiyata - 're re mahapatakin ! ka punarapyagato'si ? tam sarvasvabhutam jivitabhutam visva '-[ F. 58. A] syapim nikhilasya ratnabhutam mama duhitaram vyapadya punaranyat kincit kartumagato'si ? idanim kasya prasadadiyat kutumbam jivisyati ? aham ca katham bhavi " - syami ? sarvasyapi kutumbasya bhavata mukham pronchitam ' ityabhihitah sa yavat pasyati tavad devadattam vihitapretasanam mrtamapasyat | tatastena saksepamabhihitam - ' matah ! kimiti putkarosi ? durdharo vidhivipakah | vrtteh kim putkrtena ? bhavatu, tvadbhagyairidrg vyatikarah sanjatah | nahamasyah parokse ". jivitumutsahe ' iti krtamaranadhyavasayah svajangham vipatya nijaprabhapatala patalita- digantamanupamam samarghya ca ratnamasyai prayacchat | uktavam " - 'etatpraptya bhavatya tvatku- dumbena daridrasya jalanjalirdattah | ' (4) tatah kuttanya svabhasayedamabhyadhayi 'utva viale ' | etasmin maturvacasyamrta- praye [ F. 58. B ] karsnavivaram praviste devadatta'pi kinciducchrasyangamotika dvitrah prada- yavalokitumarebhe | tatah praharsanirbharah pravavrte tumulah kolahalah | vardhapana kani ca pravrttani | devadatta pramarakena nitotthitasca pravadah | tatastamutthapya kanthe lagitva makaradamstra nirbhartsayambabhuva | tatah kacidapi rabhasa " t padayorlaganti, kascit purato luthanti | tatah kramena nivrtte mahotsave jamataramapi makaradamstra nirbhartya strapayitva paridhapya ca tasya dviguna gauravamakarot | devadatta ca snatanulipta grhitabhusana'nantaram tena saha dvitrini dinani tathaivatyavahayat | (2) athaikada'rdharatrasamaye tasya " bahuvidhah premanirbharagosthirvidadhanasya purvosita- samskaravasat punarapi 'ava janati ' iti vacah samajagama | tato devadattaya'bhihitam - ' are kim tava 'adya janati ' utaham ?' : 1 "yunyata | 2 sminu | 3 kopi gatah | 4 tuma | 5 jivitum tsahe | 6 lumthati | 7 nirmatsya |
sribhojadevaviracita 35 tatastena krtanjalina'bhyadhayi - ' na kincid amva janati | bhavatyeva sarvvam janati | ' tato devadattaya pratya " [F. 59. A ]vadi - ' yadyaham janami tada nirgaccha ! nirgaccha !" ityabhidhaya panipraharam dattva nirdhatitah | tena ca nirgacchata sadainyamabhihitam - 'sambalam me kinciddiyatam " " ityabhi- hite suvarnapadvayam dattva nihsaritah | ittham putra ! svapratibhaya'vislistamastitvamatigopitamapi samyagakalayya tadiya- dane tamangikrtyatmano vittapariksayamapyapariganayya devada [ ] yopakrantah | anantaram haridraragatamasya samyagadhigamya ksiprameva sarvasvam visravya nihsarita iti haridra- ragah | tadittham putri ! haridvarage pumsi vina khedairvisistataropayairavisravanameva sreyah | yatha hi suryatapadibhirharidra " rago'paksiyate evam haridvarage pumsi tarjanadini viragaya bhavantiti tairvina haridvarago visistopayairasu visravaniya iti | iti maharajadhirajaparamesvarasribhoja deva viracitayam srngaramanjarikathayam suradharmakathanika caturthi |