365betÓéÀÖ

Shringara-manjari Katha (translation and notes)

by Kumari Kalpalata K. Munshi | 1959 | 99,373 words

An English translation of the Shringara-manjari Katha by Bhojadeva. This detailed study includes four sections. The Introduction outlines the manuscript's unique features and provides a content analysis. The second section contains the Sanskrit text complemented by an index of proper names. The third section offers an English translation excluding ...

Section 7.4 - caturthi suradharma-kathanika

Warning! Page nr. 143 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

[ caturthi suradharmakathanika ] (6) putri ! sruyatam svapratibhaya vittavijnanam haridvaragagrahanopayah - astyatra gangatate hastigramo nama brahmanagraharah | tatra suradharma nama brahmanah | sa [ F. 53. A] ca pitrpitamahakamenaivatidaridrah kana .... mahata kesena bhojanamapyanavapnuvannuparate pitari 3 athan vraja ' | 4 vedayitum | 5 vinaste atra he aksare | 1 avadi ca | 2 ryatam |

Warning! Page nr. 144 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

sribhojadevaviracita (3) 31 srikhandadhavalai '.... yauvanamasasada | tato'sau ni "janagaravasinamanyesam vibhutim pasyannatyantakhinnascintita - van- 'kenopayena mamapyevamvidho vibhavah sampadyate ' iti ci [ntaya ] nnidamavadharayancakre | arthairartha viva '[rddha ]nte | te ca mama na santi | atha rajasevam karomi | tadupayam na janami | atah kim karomi ? bhavatu bhagavantam ratnakaramaradhayamiti niscitya bhiksameva bhramyanna- mbhonidhestatamayasid | apasyacca - abhrankasakutakotibhirvijitasailarajayatibhirvividha- manitralayakantibhupanaih " prasrtidindira pindapanduritamurtibhih kalloladandairiva nivahairunnatapayodharam priyatamamivaslisyantamantariksalaksmim sthane " sthane samullasadbahala vidumalatajalacchaladeka '....napatu samarthenoparacitabahusarireneva vadavena nipiyamanasalilam, tirataru [F. 53. B] madakukkubhakula kvanitamanitaramaniyani mandara- marutandolanataralatarala !.... "madhukarasyamabhih patravallibhih parigatopantani sarasanya- pibantamananya . " va dindira pindakhanda mudvahantam kanakanikapasnigdhavidyadharamithu- nadhisthitanabhi .... "nanaprativimbakaih savidyuddamabhirjaladharairiva pravisyantare'pi nipi [yamana ] salilam pallavita mitra (2) kusumitamiva sthulamuktaphalajalakaih yatra ca timingilaprabhrtijala [carai ].. ''[ja]lagharamadhyavartibhirvidyucchatasahasraih "sasitapanamandalaparamparabhih | ( [ F. 54. A] padayanto na (B) viramanti bhavantah sakalakatakajvalitaupadhijyalasatalamurtayah sava ksitibhrtah | yatra ca pratah pratararunakirana patumabhyudyatah saptapi vadavavava gabhastimali | yasya cantahsthalasikatasthula ... ..... (1), ralankrta sapaksah "ghantikabandhah sambhuya (5) " timanukaroti bhagavan (1) 'tridasavaranah | sukti- "namapyamrtatvaheturambhah sakalam sasadharah | salilaturaga uccaisravastoyavida � piyusam | tribhuvanasprhaniyasambhoga jalamanusyo . [ F. 54. B] psaraso'dvitiya visvopakarino yacakah payomucah | surasuradibhirapi prarthaniyaprasadalava apatyam laksmih | sakaladanukuladhvamsana "t paritrata lokatrayo jamata purusottamah | tasyaivamvidhasyambhonidhestatah prabhrti sa prarabdhasevo baddhacarmmacandatako grhitala- kutah pratah pratarutthaya kusumanjalim bhagavatah pathonidherabhimukham praksipya krtadandapranamo velaya sahapasarati velaya saha gacchati | ittham sakalamapi dinam ksapayitva sandhyaya- mambhonidheh krtapranamo bhiksayaivatmanam nirvahayan bahuni varsanyanayat | athaikada krtanukampah pathonidhirvidhaya batuvesam tamavocat - ' bho bhatta ! kimarthamaharnisam khidyamanastvam gatagatani karosi ?' ityuktah pratyabhasata - 1 vinastamatraikamaksaram tacca kostakantah sthapitam 'i' iti sambhavyate | 2 vinastanyatra tricatvaryaksarani | 3 vinaste atra dve aksare | + 54 ankankitasya patrasya purvarddhabhaga eva praptah | 4 mamyudyatah |

Warning! Page nr. 145 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

32 srngaramanjarikatha 'bato ! kim tavanaya cintaya ? vraja yathabhimatam ' ityuktenapi bahuna punah punah anuba- [F. 55. A ] dhyamano'savidamavocat- 'nijakulacareneva purusakramagatena daridrenatikhinnah samudrasevam karomi | ' tatastasya nisvayadartyama " kalayya bahunedamabhyadhayi- 3 (6) wwww www wwwww www 'ahameva sa pathonidhistvatsevanurodhadayatah | tad grhyatamidamanarghyam maharatnam ' ityabhidhaya tadasmai prayacchat " | tadavapya krtakrtyatamatmano manyamanah suradharma svagrhan prati pratasthe | acintayacca- 'kathametanmaya marge raksitavyam ' atha parikalpitabhyupayah svajangham vipatya, tanmadhye praksipya, vidhaya ca vranaropanam, angikrtyonmattakavesam, rathyakarpatani paridadhan, nirmalyasrajo murdhni banan, urdhva eva bhunjano, yatra tatra svapan, malakalankitatanuh kevalamidameva vyajahara - ' ava janai | ' lokairalapito'pi prsto'pi tadito'pi ' ' adya " janati ' ityevabhyadhatta | evamasau pathi vrajan kiyadbhirahobhi- rujjayani mavapat | tasyatha kim varnyate " [ F. 55. B ] yatra tribhuvanapatirapi vilasa (?) lomena ramaniyakahrtahrdayah kailasavasamutsrjya srimahakalanathah prativasati | tam nija [ bhuja ] yugalavidalita " rivikramastrivikrama iva vihitavalibandhano vikramarkanrpatih palayati sma | tasya ca nrpateh sakalajanamano darika devadatta nama darika sssit | sa catimahavibhava'tiprakhyata ca | rupalavanyayauvanavaidagdhyavibhramanamekabhavanam | sarvadeva ko'bhigamyah ko mahadhana ityanvisyanti devayatracchalena paribhramati | ekada tu pancasaih padatisataih parivrta'tivijnaprabhutadasi parivara'svatarimarudha tamu - nmattakamapasyat | drstva ca tasya cchayam vimrsya ceti niscitavati yadasya parsve vastu tisthati tasya tribhuvanamapi svalpam mulyam | na ca svabhavadunmattah, kintu dhurto'yam kenapi hetu "nonmattakavesamadaya vicarati ' iti vicintya tamababhase - ' bhadra ! kuta agamyate, kva gantavyam ?' ityadi bahuprstah 'ava jana ' etadeva sarva [1.56. A] traivottaram vyatarat | tatastaya nijaprajnabalat tadiyatattvam samyag nicityatmanah prsthato asvatari- maropya sa nijabhavanamaninye | tatra ca svopabhogya purusopacaraih strapito bhijito vastralankarangaragadibhiralankrtah | tena ca saha ratisukhamanubabhuva | evam yathaikamahastatha parihrtavesya " vrttya sithilitarajasevavyaparaya masasatkamaniyata | sa punarvismr- tyapi nanyaduttaram dadati | api tu praguktamevottaram vitarati | anyada " cintitamanena 'jnatvevahamanaya prarabdhah | tad atyuparuddhena ma kadacidatimohat sarvvasvamapi datavyam (4) 1 batumeda ' | 2 nurva | 7 'maniyata | 8 punavismr | 3 yadva | 4 vinasa ' | - 5 manau | I 6 parihrta |

Warning! Page nr. 146 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

sribhojadevaviracita 33 bhavati tadito'pakramanameva sreyah | tat katha " mapakramyate ' iti vicintyanjalim baddha khadesabhimukham gamanasanjnaya 'ava janati ' muhurmuhurbabhase | atha taya'bhyadhayi - ' tvaya vina ksanamapi " na jivami kimitibhavan prayati | yadi tavadarthalobhena tada saptavenyarjitam yanmadiyametaddhanam tat sarvameva tvadiyam ' ityabhidhaya haramanike - [ F. 56. B]yurakankanakancanadravyadi nivedya ca nirbharam roditumarebhe | (6) 'yadi punah svajanasangamapeksaya khadesam gantumicchasi tada santi me sahayastana- traivanaya "yami ' ityabhihito'pi muhurmuhuh 'aham janati ' ityetadeva svadesagamanasanjnaya jagada | devadattaya'pi ' gato'yam vancita'smi, sarvatha vidharayitum na yati ' iti " gamanayanumoditah svadesam prati satvaram gantumarebhe | anaya ca nirnitam, yat- 'ksayam yatu me jivitam, nisphaleyam yauvanasrih, nirarthakah saubhagyagarvah ", viphalibhutanyajanma- prabhrtyadhitani vitavasncanarahasyani, astamgatah karnaparamparayatah kuttanipetakopadista vaisikopanisadah | tad avasyam " yadi mamayamatisandhaya gacchati tada nijastanavima - butkrtya prajvalite hutabhuji juhomi ' iti niscitya darikadvayamahuya siksayitva tenaiva margena prasthapitavati | (6) uktam ca- ' bhavatibhyam yojanadvayadarvag magabhayaparsvavartinibhyam darsanapatham pariharantibhyam gantavyam | [ F. 57. A ] tato yojanadvayam gatavatyasminne ya paurastyad gramat tadabhimukhamagantavyam, aparaya tu tadekadesato manak sannihitaya " sanaih sanairgantavyam | tatah purastadagacchantya sapratyayabhijnam sannihita prastavya yathasiksitam canusthatavyam | ' tataste dve api tatprsthavartinyau bhutva tenaiva margena gatvoktabhanaya darsanama kurutam | uktam caikaya- ' priyangike ! kuto bhavati ?" priyangika- 'ujjayanitah | lavangike ! bhavati punah kutah ?" lavangika - 'ito gramat | mamojayanyah parityaktayah kiyanti dinani vartante, tat kathaya tatra raja katham vartate ? kidrsi rajyasthitih ? ka va tasyamapurva " varta ?' iti bruvane gomayasakalanuccinvane parasparam vartam kathayantyau tenaiva saha kiyanta- madhyadhvanatidurasthite eva pratasthate | www (6) priyangika " - ' bhagini lavangike ! kim kathayami ? ujjayanyam mahadascarya maya srutam, yat kila sa devadattabhidhana darika sa kasyapyunmattakasya " - [ F. 57. B ] nurakta | sa ca taya sarvasvadanena vidharyamano'pi na sthitastamanadrtya kvapi gatah | 4 °smikaya | 5 manaku | 1 ambapajanati | 2 radhvam janati | 6 sapratyayabhijnam | 7 syiktaya | srnga . 5 3 nirnitam |

Warning! Page nr. 147 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

34 srngaramanjarikatha tasminneva ksane tadiyanuragena sa sphutitahrdaya sadya eva " subhirvyayujyata | tasyasca velavittikah prasadavittikah parijanasca krtamaranodyamo vartate ' ityakarnya suradharma vraja- nakasmadavatasthe ; 'kim kim bhavatyau bhanatah ?" " ityaprcchacca | taya tu sarvasmin vrttante 'kvapi gatah ' iti kathite, 'aham sa papah ' ityabhidhaya krtamaranadhyavasayo vegena vyavrtya devadattaya grhamagacchat | yavat tatra yati tavadekatah srikhandakhandanyanyato vicitravasamsi, anyato ghrtaghatan pasyan, parijanakrandamakarnayan duradeva makaradamstraya drstva'bhyadhiyata - 're re mahapatakin ! ka punarapyagato'si ? tam sarvasvabhutam jivitabhutam visva '-[ F. 58. A] syapim nikhilasya ratnabhutam mama duhitaram vyapadya punaranyat kincit kartumagato'si ? idanim kasya prasadadiyat kutumbam jivisyati ? aham ca katham bhavi " - syami ? sarvasyapi kutumbasya bhavata mukham pronchitam ' ityabhihitah sa yavat pasyati tavad devadattam vihitapretasanam mrtamapasyat | tatastena saksepamabhihitam - ' matah ! kimiti putkarosi ? durdharo vidhivipakah | vrtteh kim putkrtena ? bhavatu, tvadbhagyairidrg vyatikarah sanjatah | nahamasyah parokse ". jivitumutsahe ' iti krtamaranadhyavasayah svajangham vipatya nijaprabhapatala patalita- digantamanupamam samarghya ca ratnamasyai prayacchat | uktavam " - 'etatpraptya bhavatya tvatku- dumbena daridrasya jalanjalirdattah | ' (4) tatah kuttanya svabhasayedamabhyadhayi 'utva viale ' | etasmin maturvacasyamrta- praye [ F. 58. B ] karsnavivaram praviste devadatta'pi kinciducchrasyangamotika dvitrah prada- yavalokitumarebhe | tatah praharsanirbharah pravavrte tumulah kolahalah | vardhapana kani ca pravrttani | devadatta pramarakena nitotthitasca pravadah | tatastamutthapya kanthe lagitva makaradamstra nirbhartsayambabhuva | tatah kacidapi rabhasa " t padayorlaganti, kascit purato luthanti | tatah kramena nivrtte mahotsave jamataramapi makaradamstra nirbhartya strapayitva paridhapya ca tasya dviguna gauravamakarot | devadatta ca snatanulipta grhitabhusana'nantaram tena saha dvitrini dinani tathaivatyavahayat | (2) athaikada'rdharatrasamaye tasya " bahuvidhah premanirbharagosthirvidadhanasya purvosita- samskaravasat punarapi 'ava janati ' iti vacah samajagama | tato devadattaya'bhihitam - ' are kim tava 'adya janati ' utaham ?' : 1 "yunyata | 2 sminu | 3 kopi gatah | 4 tuma | 5 jivitum tsahe | 6 lumthati | 7 nirmatsya |

Warning! Page nr. 148 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

sribhojadevaviracita 35 tatastena krtanjalina'bhyadhayi - ' na kincid amva janati | bhavatyeva sarvvam janati | ' tato devadattaya pratya " [F. 59. A ]vadi - ' yadyaham janami tada nirgaccha ! nirgaccha !" ityabhidhaya panipraharam dattva nirdhatitah | tena ca nirgacchata sadainyamabhihitam - 'sambalam me kinciddiyatam " " ityabhi- hite suvarnapadvayam dattva nihsaritah | ittham putra ! svapratibhaya'vislistamastitvamatigopitamapi samyagakalayya tadiya- dane tamangikrtyatmano vittapariksayamapyapariganayya devada [ ] yopakrantah | anantaram haridraragatamasya samyagadhigamya ksiprameva sarvasvam visravya nihsarita iti haridra- ragah | tadittham putri ! haridvarage pumsi vina khedairvisistataropayairavisravanameva sreyah | yatha hi suryatapadibhirharidra " rago'paksiyate evam haridvarage pumsi tarjanadini viragaya bhavantiti tairvina haridvarago visistopayairasu visravaniya iti | iti maharajadhirajaparamesvarasribhoja deva viracitayam srngaramanjarikathayam suradharmakathanika caturthi |

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: