Essay name: Shringara-manjari Katha (translation and notes)
Author: Kumari Kalpalata K. Munshi
An English translation of the Shringara-manjari Katha by Bhojadeva. This detailed study includes four sections including an introduction the Sanskrit text, an English translation, notes, index of rare words and an index of maxims.
Page 144 of: Shringara-manjari Katha (translation and notes)
144 (of 314)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
श्रीभोजदेवविरचित�
( [śīᲹ𱹲
(] 3)
३१
श्रीखण्डधवलै [31
śīṇḍ] '....
यौवनमाससाद | ततोऽसौ नि [yauvanamāsasāda | tato'sau ni ] "जनगरवासिनामन्येषां विभूती� पश्यन्नत्यन्तखिन्नश्चिन्ति� -
वान्- [janagaravāsināmanyeṣāṃ vibhūtī� paśyannatyantakhinnaścintita -
- ] 'केनोपाये� ममाप्येवंविध� विभव� सम्पद्यत� [kenopāyena mamāpyevaṃvidho vibhava� sampadyate ] ' इत� चि[न्तय] न्निदमवधारयाञ्चक्र� �
अर्थैरर्था वि� [iti ci[ntaya] nnidamavadhārayāñcakre |
arthairarthā viva] '[र्द्ध]न्ते � ते � मम � सन्त� � अथ राजसेवां करोम� � तदुपाय� � जानामि �
अत� कि� करोम� [rddha]nte | te ca mama na santi | atha rājasevā� karomi | tadupāya� na jānāmi |
ata� ki� karomi ] ? भवतु भगवन्त� रत्नाकरमाराधयामीति निश्चित्� भिक्षामे� भ्राम्यन्न-
म्भोनिधेस्तटमायासीद् � अपश्यच्च - अभ्रङ्कषकूटकोटिभिर्विजितशैलराजायतिभिर्विवि�-
मणित्रलयकान्तिभूपणैः [bhavatu bhagavanta� ratnākaramārādhayāmīti niścitya bhikṣāmeva bhrāmyanna-
mbhonidhestaṭamāyāsīd | apaśyacca - abhraṅkaṣakūṭakoṭibhirvijitaśailarājāyatibhirvividha-
ṇiٰⲹԳپū貹ṇa� ] " प्रसृतिडिण्डी� पिण्डपाण्डुरितमूर्तिभि�
कल्लोलदण्डैरिव निवहैरुन्नतपयोधरां प्रियतमामिवाश्लिष्यन्तमन्तरिक्षलक्ष्मी� स्थाने [prasṛtiḍiṇḍīra piṇḍapāṇḍuritamūrtibhi�
kalloladaṇḍairiva nivahairunnatapayodharā� priyatamāmivāśliṣyantamantarikṣalakṣmī� ٳԱ ] " स्थाने
समुल्लसद्बहल विडुमलताजालच्छलादेका [ٳԱ
samullasadbahala viḍumalatājālacchalādekā] '....नापातु समर्थेनोपरचितबहुशरीरेणे� वाडवेन
निपीयमानसलिलम्, तीरतरु [ [nāpātu samarthenoparacitabahuśarīreṇeva vāḍavena
nipīyamānasalilam, tīrataru [] F. 53. B] मदकुक्कुभकुल क्वणितमणितरमणीयानि मन्द�-
मारुतान्दोलनतरलतरल [madakukkubhakula kvaṇitamaṇitaramaṇīyāni mandara-
ܳԻDZԲٲٲ] !.... "मधुकरश्यामाभिः पत्रवल्लिभिः परिगतोपान्तानि सरसान्या-
पिबन्तमानन्य�. [madhukaraśyāmābhi� patravallibhi� parigatopāntāni sarasānyā-
辱ԳٲԲԲ. ] " � डिण्डी� पिण्डखण्� मुद्वहन्तं कनकनिकपस्निग्धविद्याधरमिथु-
नाधिष्ठितानाभि .... [va ḍiṇḍīra piṇḍakhaṇḍa mudvahanta� kanakanikapasnigdhavidyādharamithu-
nādhiṣṭhitānābhi .... ] "ननाप्रतिविम्बकैः सविद्युद्दामभिर्जलधरैरिव प्रविश्यान्तरेऽप�
निपी[यमान] सलिल� पल्लवि� मित्�
( [nanāprativimbakai� savidyuddāmabhirjaladharairiva praviśyāntare'pi
nipī[yamāna] salila� pallavita mitra
(] 2)
कुसुमितमिव स्थूलमुक्ताफलजालकै�
यत्र � तिमिङ्गिलप्रभृतिजल [चरै]..
[kusumitamiva sthūlamuktāphalajālakai�
yatra ca timiṅgilaprabhṛtijala [carai]..
] ''[ज]लघरमध्यवर्तिभिर्विद्युच्छटासहस्रैः
[Ჹձⲹپܳṭās�
] "शशितपनमण्डलपरम्पराभि� �
( [ [śaśitapanamaṇḍalaparamparābhi� |
( [ ] F. 54. A] पादयन्तो �
( [pādayanto na
(] B)
विरमन्ति भवन्तः सकलकटकज्वलितौपधिज्यालासटालमूर्तय� सव
क्षितिभृतः � यत्र � प्रातः प्रातररुणकिर�
पातुमभ्युद्यता� सप्ताप� वाडवाव�
गभस्तिमाली | यस्य चान्तःस्थलसिकतस्थू�
...
.....
( [viramanti bhavanta� sakalakaṭakajvalitaupadhijyālāsaṭālamūrtaya� sava
kṣitibhṛta� | yatra ca prāta� prātararuṇakiraṇa
pātumabhyudyatā� saptāpi vāḍavāvava
gabhastimālī | yasya cāntaḥsthalasikatasthūla
...
.....
(] 1),
रालङ्कृत सपक्षा�
[rālaṅkṛta sapakṣāḥ
] "घण्टिकाबन्धा� सम्भूय
( [ghaṇṭikābandhā� sambhūya
(] 5)
" तिमनुकरोति भगवान्
( [timanukaroti bhagavān
(] 1)
'त्रिदशवारण� � शुक्ति-
[tridaśavāraṇa� | śukti-
] "णामप्यमृतत्वहेतुरम्भ�
शकलं शशधर� � सलिलतुरग उच्चैश्रवास्तोयविद
[ṇāmⲹṛtٱٳܰ�
śakala� śaśadhara� | salilaturaga uccaiśravāstoyavida
] �
पीयुषम� | त्रिभुवनस्पृहणीयसम्भोगा जलमानुष्यो . [ [pīyuṣam | tribhuvanaspṛhaṇīyasambhogā jalamānuṣyo . [ ] F. 54. B] प्सरसोऽद्वितॶया
विश्वोपकारिण� याचकाः पयोमुच� � सुरासुरादिभिरप� प्रार्थनीयप्रसादलवा अपत्यं
लक्ष्मी� � सकलदनुकुलध्वंसना ['屹ī
viśvopakāriṇo yācakā� payomuca� | surāsurādibhirapi prārthanīyaprasādalavā apatya�
lakṣmī� | sakaladanukuladhvaṃsanā ] "त् परित्रात लोकत्रयो जामाता पुरुषोत्तम� �
तस्यैवंविधस्याम्भोनिधेस्तत� प्रभृत� � प्रारब्धसेवो बद्धचर्म्मचण्डातको गृहीतल-
कुटः प्रातः प्रातरुत्थाय कुसुमाञ्जलिं भगवत� पाथोनिधेरभिमुख� प्रक्षिप्य कृतदण्डप्रणामो
वेलय� सहापसरति वेलय� सह गच्छति � इत्थ� सकलमपि दिनं क्षपयित्वा सन्ध्याय�-
मम्भोनिधेः कृतप्रणामो भिक्षयैवात्मान� निर्वाहयन् बहून� वर्षाण्यनयत् �
अथैकदा कृतानुकम्प� पाथोनिधिर्विधा� बटुवेष� तमवोचत� - [t paritrāta lokatrayo jāmātā puruṣottama� |
tasyaivaṃvidhasyāmbhonidhestata� prabhṛti sa prārabdhasevo baddhacarmmacaṇḍātako gṛhītala-
kuṭa� prāta� prātarutthāya kusumāñjali� bhagavata� pāthonidherabhimukha� prakṣipya kṛtadaṇḍapraṇāmo
velayā sahāpasarati velayā saha gacchati | ittha� sakalamapi dina� kṣapayitvā sandhyāyā-
mambhonidhe� kṛtapraṇāmo bhikṣayaivātmāna� nirvāhayan bahūni varṣāṇyanayat |
athaikadā kṛtānukampa� pāthonidhirvidhāya baṭuveṣa� tamavocat - ] ' भो भट्ट [bho bhaṭṭa ] !
किमर्थमहर्निशं खिद्यमानस्त्वं गतागतानि करोष� [kimarthamaharniśa� khidyamānastva� gatāgatāni karoṣi ] ?' इत्युक्त� प्रत्यभाषत -
� विनष्टमत्रैकमक्षरं तच्च कोष्टकान्त� स्थापितं [ityukta� pratyabhāṣata -
1 vinaṣṭamatraikamakṣara� tacca koṣṭakānta� sthāpita� ] '�' इत� संभाव्यत� � � विनष्टान्यत्� त्रिचत्वार्यक्षराण� �
� विनष्ट� अत्र द्वे अक्षरे | [iti saṃbhāvyate | 2 vinaṣṭānyatra tricatvāryakṣarāṇi |
3 vinaṣṭe atra dve akṣare | ] + ५४ अङ्काङ्कितस्� पत्रस्� पूर्वार्द्धभाग एव प्राप्तः � � मम्युद्यता� �
[54 aṅkāṅkitasya patrasya pūrvārddhabhāga eva prāpta� | 4 mamyudyatā� |
]
