Purana Bulletin
710,357 words
The “Purana Bulletin� is an academic journal published by the Indira Gandhi National Centre for the Arts (IGNCA) in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. The Puranas are an important part of Hindu scriptures in Sa...
Svalpa Matsya-purana (part 5)
Svalpa Matsyapurana [svalpamatsyapuranam] (Chapters 26-31) / Critically Edited by Dr. V. Raghavan; Professor and Head of Sanskrit Deptt. Madras University. / 137-178
matsya uvaca- ( 26 ) 'tulasipratistham vaksye punyahaikadasi dine | dvadasyam vatha pancamyam dvitiyayam samacaret || 1 || punyaham vacayitva tu adhivasya samantatah | sayamkale ghatam sthapya pujayejjagatam patim || 2 || samkalpya vidhivatkuryattadvisnoriti vai rca | snapayettulasim devim gandhadvareti gandhakam || ? 2 amsuna teti tailam ca manvena ( 1 ) iti candanam || 3 || srisca teti tatha malyam dhurva (dhura ) siti ca dhusakam | teno'siti pradipam ca apyayasveti vastrakam || 4 || evam yupasca kartavyah pratah krtyam vidhaya ca | sraddham vidhyanusarena sthandile gananayakam || 5 || grahan lokapatim caiva vasunastau prapujayet | sodasare yajed visnum narayanasamanvitam || 6 || tatraiva pujayellaksmi brahmanamapi cambikam | madhuraktam satam hutva anyesam tilatandulaih || 7 || balim caiva havisyam ca utsrjettadanantaram | vasudevam samuddisya sarvasattvebhya eva ca || dadyad dhupam daksinam ca purnam datva grham vrajet || 8 || iti svalpamatsyapurane satpadakaryasahasre ( ? ) tulasipratisthayam ( stha nama ? ) sadvimso'dhyayah || 26 || 1 . tulasipratistha bhavisye [ madhyama trtiyamsa . adhyaya 15 ] vartate ; kintu svalpamatsyastha pranupurvi tatra na drsyate | 2 . la. mannonna | 1
srimatsya uvaca- 1 . th nh 2. ( 27 ) nirnoddharamatho vaksye tatphalam yadihocyate | palanadraksanadviprastathaivoddharanena ca || 1 || maulikam phalamapnoti tasmajjirnam samuddharet | svalpajirnena dvigunam madhyajirne caturgunam || 2 || pratijirne pancagunam sarvajirne dasottaram | ekamsam nikhanedyastu tadage puskarinisu || 3 || setupratistha kartavya tathaivamsadvaye'pi ca | tryamsam ca caturamsam yattat pratistha vidhiyate || 4 || manahinam na kartavya manahinadadhogatih | tasmanmanam prasamsanti prasadadau sada budhah || 5|| amanena krtam purvam pascanmanam karoti yah | na tat phalamavapnoti puskarinyadikesu ca || 6 || trihastamuddharedyastu pratistharhastada bhavet | trnakasthamaye caivam trnavamsamaye'pi ca || 7 || varddhayedvanahastam ca pratisthasya vidhiyate | arame ropayeda vrksan rosane nasti dusanam || 8 || atah param pratistharhastatha ca tulasivane | sobha ca vimsatarddhana (?) na pratistham samacaret || 9 || apare tu pratisthayam tadapi phalamipsitam | na nagayastikaranam mandaranam ca sthapanam || 10 || la . puskarinyake | la . pratistha syat subha mata |
saptavimso'dhyayah tadage ksapanam caiva na japakavidhikramah | puskarinyam tadage ca prasade varjayed dhvanam || 11 || na kurmaropanam karyam vinyaso mandarasya ca | setau yupam na kurvita sthalipakahutim tyajet || 12 || kupe patakadidanam vivaham na samacaret | aramayage ca tatha na kuryat karnavedhanam || na caropa 13 || sthalipakahutim tyajet | mandape kumbhadanam ca dhvanadanam ca varjayet || 14 || sangopangavidhanena yah pratistham samacaret | svarganna vicyutih kvacit cyute saukhyamavapnuyat || 15 || svatantrena pratistha syat kartavya bhutimicchata | kvacittantrena kartavya tatra tantravidhim srnu || 16 || prasadapakse prasadam tadage tu jalasayam | tatah puskarinimadhye aramadin samutsrjet || 17 || tadagayage prasadam prasadena jalasayam | aramena prasadam na tantrenaiva samutsrjet || 18 || aramam ca tadagam ca tatah puskarinimapi | svadese varjayettatra videse tantramacaret || 19 || setau tantram na kurvita mahakupe tathaiva ca | e maharame devakule (lam ?) (kuryat ) na nagaram vrajet || 20 || ekasminnava ke grame gramantarhi gunantare | mulapratistha kartavya na 'tantravidhinotsrjet || 21 || ayathakarane caiva akale'pyathava bhavet | " atantre tantramuddistam prayascittam samacaret || 22 || 136 6 . mi use aj 3. la. tadagaksepanam 4 . la. na caropataye caiva 5 . la. kascit la . kurya no 7 . la. narake 8 . sva . ma. atra trutih 6 . la. tantravidhimutsrjet | 10 . la. svatantre |
140 svalpamatsyapuranam brahmanan bhojayitva ca prayascittahuti hunet | punah pratistha kartavya anyatha'karanam bhavet || mahadane'pyevameva brahmacaryadike vrate | 23 || pratimayah pranadane punah samskaramarhati || 24 || puskarinyah pradanam ca tadagadipratikriya | prasadanam samutsarge pitrkrtyavidhim srnu || 25 || pitaryuparate putrah pratistham kartumarhati | pitamaham samuddisya kamye vai sruyate vidhih || 26 || tasya nandimukham jneyamitiyam vaidiki smrtih | 12 na krtam cellobhanu " mohat padma (pada ? 2) krcchrena suddhayati || 27|| trivatsarante prasadam yadi notsrjyate kacit | srikrcchra ca tatah krtva pratistham tu samacaret || 28 || prasade tvatikrcchre ca kuparame tu krcchrakam | prasadasikharadvapi vrksagradva jalasaye || 29 || mrtascedbrahmanastatra rsicandrayanam caret | adhikam vrsabham dadyat prasadesu visesatah || 30 || gavam visattau krcchra syadarame ca tadeva tu | kupe tadardhamuddistam hatakale (?) na patakam || 31 || jirnoddhare gavadinam mrtau naivasti patakam | jalasayam samutsrjya grhadahe na patakam || 32 || iti svalpamatsyapurane satpadakaryam sahasre (?) pratisthavidhau nirnoddhare saptavimso'dhyayah || 27 || 11 . la. lobha 12 . "tryaham nirasanam padah padascayacitam tryaham | sayam tryaham tatha padah pratah padastatha tryaham || " iti 'padakrcchra ' laksanamuktam smrtimuktaphale prayascittakande, pr . 636 E 1
srimatsya uvaca- - ( 28 ) 'durnimittamatho vaksye yasya yadgrhacihnitam | tasya tasya bhavet santistasya (?) rupam yathakramam || 1 || grdhrah syenasca cilasca kapotolu (la) kacatakah | kokilascaiva kankasca patanti yasya vesmani || 2 || grhe tasya mahotpato vesmikam jayate madhu | sthunabhangah prasravanam prarohanamathapi va || 3 || dvarah katakatayante [S] jatasya dantasambhavah | hasanam tatksanadeva sirohinasca jayate || 4 || mutrarandhravihinasca gudalingavihinakah | avatsanam gavadinam ksiraprasravanam tatha || 5 || asanih patate yatra grhe vapyam ca padape | ulka vahnisphulingasca tasya viddhi mahadbhayam || 6 || jayate narikelasya talasya coparohanam | ayutam carkamuddisya arkam ca srapayet carum || 7 || sraddhayadityavarena tatah sampadyate subham | * ruditam kokilasyapi ulu (lu ) ko'pyasubham vadet || 8 || akale puspita vrksah kadalyah puspayugmakam | nayate narikelasya talasya prathamam yadi || 9 || akasmaddrsyate viprastadgrhimaranam dhruvam | mrganam potasampattiramradinam tathaiva ca || "grhi tatra vinasyeta sadaraputrasamyutah || 10 || 1 . drsyatam bhavisya madhyama0 20 sradhya visisya slo0 18-6 | mudrita- bhavisyapathah prayah asuddhah | 2 . bhavisya madhyama 3 .20 .21 3 . la. nastyayam slokah | 4 . bhavisya madhyama0 3 .20 .280 5 . bhavisya madhyama 3 .20 .26
142 6 . 7. svalpamatsyapuranam "vandhyavrkse yada puspaphalam ca drsyate yadi | srapanam somamuddisya sraddhaya tadine dine || 11 || iksuvanam grhajatamakasam codravastatha ( ? ) | mamsavrstih kardamasya sankhasuktikapardakah || 12 || mayuro nrtyate gehe somasyadbhutadarsanam | "grhe va musako jatah ksetre ca salabhah patet || 13 || 'vapyam ca khandakhandena bhidyate ' bhidyate ' kvacit | vrihiyavavipake tu rudhiram drsyate yadi | dadhiksirajyapake va bhaumasyadbhutamadiset || 14 || bahurupadahinasca gavah striyo bhavanti hi | 10 'dhavanti corddhapucchasca vandhya gavah prajayate || 15 || " mithyarodanam " gehe ca raksavadasca (?) tisthati | 12 udgiranti grhe gavo narddanti ca hasanti ca || 16 || pasunam manusivak ca sruyate vyaktameva cet | yasya gehe bhavantyete tasya naso bhaveddhruvam || 17 || akasmaddrsyate vipra grhopari kadacana | dhvanam cedadbhutam vidyadvidalaprasave sati || 18 || svakukkutavarahanam grhe cet prasavo bhavet | saputram sakalatram ca maranam tasya cadiset || 19 || 13 " simhe chagagavadinam dhanahanivipatkarah | raktasravo bhavedyatra guroradbhutadarsanam || 20 || la . atra dasamah slokah 'la' kose punaruktataya pathitah | la . vadyena . la. ksetre . 8. 10 . bhavisya madhyama0 3 .20 .410 . sva . ma. vidyate 6 . sva . ma. 11 . bhavisya madhyama 3 .20 .43 12 . la. mithyavadena, bhavisya - mithyavadena gehi ca rajnavadaisca tisthati | 13 . bhavisya madhyama0 3 .20 .55
14 astavimso'dhyayah eko vrsastrayo gavah saptasva nava dantinah | sarve te svaminam hanti simhe ya gauh prasutika || 21 || sirohinah prajayante khuradyaisca hinastatha | sirohinasvapucchaya snanto bimbe ( ? ) pranasyati || 22 || tasya mrtyurna sandehah sanmasabhyantare dvinah | samidhasvatthavrksasya juhuyadayutam narah || 23 || 15 143 14 . ayam slokah bhujabalabhimanamni granye'stiti sabdakalpadrume drsyate | bhavisya madhyama0 3 .20 .56 | 15 . 23 b sranantaram 26 adhyaye 18 slokanto bhagah 'la' pustake nasti | 23 b anantaram sranya eva pancadasaslokah 'la' kose upalabhyante | kathametesam slokanamatra sangatiriti na jnayate | bhavisye tu etesam slokanam madhye kecana vyatyastakama drsyante | tatra te utpatavarnanante tacchantivarnana samgatya dattah | sratrapi pancapaslokanantaram samgati vina kundamandapalaksanasloka drsyante | 'la' kose upalabhyamanah pancadasa slokahh- 'kam pancatrimsadudahrtam | A militvakam sahasrantu tri (tr ) tiyadivase matam || 1000 || ekantu tryambake deyamagnau caikam prakirtitam | rahuketostathaikaikamevam cayutakam bhavet || 10000 || prathame'hnitrisahasram syat || 3000 || dvitiye satsahasrakam || 6000 || evam manam prasasyate || paustike kamyake manam grahanam tu sahasrakam || 1000 || trisamse tu na hotavyam divamse sthapya homayet | tatha yathoktamanena juhuyattantravedibhih || hota syadayute turyam na nyunam nadhikam tatha | acarya eva hota stha [ tu ] vyatvakam ( ? ) turyameva ca | B ekameva khadgadharah dvarapalascaturthakam sahasre tvekahastah syadayute tu karadvayam || sodasangalamucchresam yonivaktram samekhalam | kalavedavasairmanam vijneyam bhutimicchata || punasca
144 17 svalpamatsya puranam brhaspatim samuddisya gam ca dadyatpayasvinim | upadantascadantanam hrasvasca yadi drsyate || 24 || te vidvesakarah sarve sanakakrtina ( 1 ) statha | asilangalakadinam mukhesulka pradrsyate || 25 || "gehi tatra vinasyeta saputrapatibandhavah | vijaniyadidam sarvam sukrasyadbhutadarsanam || 26 || tathaiva mekhalamadhye sadhai sardhangulam tyajet | manahinam na kartavyamanekabhayadantatah || tatra nemiyugam dadyat purva tu caturangula | dvitiya dvyangula prokta sakadikpravala bhavet || caturasre tu pradese dvayangulenapi vardhayet | astadasangulam jneyam kone hastam bhavedana | sadangulam pratidisam vardhayet kramasastatah | trihastam tadbhavetkunde kone kone karadvayam | caturasram grahamadhye sve yonivaktramadhomukham || karayenmekhalamadhye vinyasetkundapascime | kundam kalamsakam kuryanmadhyadi vilikhedbudhah || pancamse vaisnave yage grahayage sivaditah | sardhangulam ca prathamam mekhalayam pare tatha || vastuyage tadage ca pascimadikramena tu | mekhalayastu purvadiprasade viparitakam || tadagadeva khanane madhyaduttarahina ke || A. drsyatam bhavisya madhyama0 3 .20 .176, 177 a B. idamapi samgati vina drsyamanam praghattakam kundamandapalaksanadatra sthanabhrastama- gatamiti bhati | purvamevatra svalpamatsye 17 tame sradhyaye varnito'yam visayah | tatra tu anyaivanupurvi drsyate | 16 . bhavisya madhyama ° 3.20 .62 . 17 . " , 3.20 .72 . 18 . drsyatam bhavisya madhyama0 3 .20 .74 -83 |
astavimso'dhyayah devagare grhe vapi lohitam yadi pasyati | puspito drsyate lokastatra viddhi mahadbhayam || 27 || puspitam svagrham yasya ghate va bubudo bhavet | hastyustramahisa gavah chago va svagrhe tatha || 28 || gramyasva drsyate kascit saureradbhutamadiset | dhanuh khadkham gada cakram grham va kampate yadi | vina vatadidosena saneradbhutamadiset || 29 || sankhani dhamanisarpastatha nagaragodhikah | dvarante drsyate yatra saneradbhutamadiset || 30 || diva jambukahasanam sandhyayam katakatayate | devanam hasanam kampah svedo vayvadinirgamah || 31 || sravetam ksirarudhire saneradbhutadarsanam | 16 grhi tatra vinasyeta saputrapasubandhavah || 32 || uditam drsyate vyomni jvaritam pavakam tatha | manusyanam gavam caiva maranam catra vikramah (1) || 33 || vinasyanti sada sarve saneradbhutadarsanat | kupe ghate taptanalam tadagasya ca vikrtih || 34 || majhyekasmin tribhih paksaih saneradbhutadarsanam | 'sanno deviti mantrena subhartham sanivasare || 35 || 21 "carum ca srapayettatra sanno devi rcam smaran | juhuyadayutam samyak tasya dosasya santaye || 36 || gam ca nilam tato dadyat savatsam ca payasvinim vaso yugam ca vipraya suvarnam rajatam tatha || 37 || 16 . drsyatam bhavisya madhyama 3 .20 .83-85 . 20 . bhavisya madhyama0 3 .20 .88 b. 21 . drsyatam bhavisya madhyama0 3 .20 .86-65 . 2 145
146 svalpamatsya puranam megham vina garjanam ca vrstiscaiva pramadatah | bahumisritapamsuni (?) patanti yadi bhumisu || 38 || silah patanti sikharat vrksa vatavivarjitah | sakradhvajasyapi tatha patanam yatra drsyate || 39 || diva pheravo ruvanti ulukasca nisacarah | nipatya nisi kakastu hamso rauti nivesane || 40 || gocchagamahisaughasca saneradbhutadarsanam | 22 adharmaprabalo desah raja dharmaparanmukhah || 41 || anyonyam ca nighamsanti gavasca brahmanastatha | grhe grhi vinasyeta kakamaithunadarsanat || 42 || kakasca kharajambuka drstah kacitpramadatah | marjaracchagabharyadya gavadyah pasujatayah || 43 || durnimittani caitani rahoradbhutamadiset | yajnopavite dagdhe'pi grhadahapariplave || 44 || nale nauka nivajjecced devo rudraksa eva ca | bhagno devah suvarna va cauraiscenniyate kacit || 45 || evamadini canyani vahnidagdhani yani ca | durnimittani sarvani rahoradbhutamadiset || 46 || dronakakah sarameyo grdhrakanka bakadayah | marjaranalamarjarau simhavyaghradayo dvinah || 47 || maithunam drsyate hyesam tatsthane maranam bhavet | drastrnam ca bhavavyadhih ketoradbhutamadiset || 48 || sarpasya maithunam drstva trimasanmaranam bhavet | sakunasya kapotasya vatsarannatra samsayah || 49 || 22 . bhavisya madhyama 3 .20 .66-67 .
astavimso'dhyayah durgamahesamurtesca mrnmayya api bhanjane | sthunaya bhangapatau ca ketoradbhutamadiset || 50 || nrpatimriyate tatra nagarocchadanam bhavet | bilvasathadhnati ( ? ) yamtra phalanam trutanam tatha || sa vijneyo mahotpato rajnam chatre dhvaje'pi va || 51 || 23 dadhimadhughrtaktam ca juhuyadayutam dvinah | ketu krnvanniti mantrena ketorvinirvapeccarum || 52 || nilam gam ca savatsam ca bahuksirapradam tatha | muktika hemaragamsca gam ca dadyattu daksinam || 53 || homante bhojayedvipran yathasakti ca daksinam | aristadosanasaya tatah sampadyate subham || 54 || daksinasyam disi cchaya sampasyedatmanah svayam | svacchayam padatascaiva pascadyadi sirodvayam || 55 || 24 etayorapi yacchinnam pasyanti mukhalohitam | dasahe kasyacinmrtyuh kasyacitpaksagocare || 56 || 25 sangramah syanmahaghoro durbhiksam marakam tatha | gosala svasvasalasu sukhasalasu ( ? ) vai tatha || grdhradayah patantyatra tatah santim samacaret || 57 || dhanyanamayutam tatra juhuyat ksemakrnnarah | devanam vikrtiryatra anavrstisca jayate || 58 || ativrstirbhavedvapi vaisnavi santirisyate | pasunam marane prapte prajanamapi darune || 59 || 23 . drsyatam bhavisya madhyama ° 3.20 .126-26 . 24 . drsyatam bhavisya madhyama 3 .20 .130 . 25 . adbhutasagara, pr0 464 . 147
148 svalpamatsyapuranam raudri santistu vijneya nadeso 'nya ( 1 ) ato'nyatah | adbhute ca samutpanne silavrstiryadi bhavet || dinatrayabhyantare ca nisphalamadbhutam bhavet || 60 || ksudradbhute ca saptahat caturdine mahabhute | adbhutasya vipakasced vinasa atmanastatah || 61 || tribhirvarsastatha jneyam sumahadbhayadayakam | 26 angadaksinabhage ca samyak prasphuranam bhavet || 62 || aprasastastatha vame prsthasya hrdayasya ca | strinam viparyaye sastam suklakrsnadibhedatah || 63 || vamadaksinatascapi kalajatyadibhedatah | lalatam spandate cettadadityasyadbhutam bhavet || 64 || bhunapadau tatha caksuh spandate candrakasya ca | lingananghoruparsva cet spandate bhimamadiset || 65 || kanthascet spandate vipra guhyasya ca nakhasya ca | spandate puspite vapi saneradbhutamadiset || 66 || angulih spandate katyam tathangusthasca spandate | sukrasya tacca nirdistam tathoktam santimacaret || 67 || iti svalpamatsyapurane satpadakaryasahasre mahesa ( ? ) adbhutavidhau astavimso'dhyayah || 28 || 26 . a. ma. 241-2 .
srimatsya uvaca - 1 . ( 29 ) 'grhayajne tridha manam karttavyam suvicaksanaih | amanena krte yajne'pyantarayo bhaved yatah || 1 || tasmanmanam tu karttavyam japahomadikarmasu | sahasrikam kanistham tu madhyamam cayutam matam || 2|| uttamam laksamityahurvarnasthanamitiritam | laksahomo na karttavyah kalikale kathamcana || 3 || ayuh prajah kalatram ca yaso nasayate yatah | sahasram vibhave yattu pusti ke tu satam satam || 4 || yat sesam satatam tesamadhipratyadhidaivate | prakasayed dasavali ( ? ) bhagasesasthito bhavet || 5 || ( 1 ) adhikarupahomam ca agnimuddisya tadhumet | vimsamsam caiva sahase aristaya ( 1 ) dasamsakam || 6 || jneyam pancasatam tatra pancangena grahanapi | upagrahebhya pancangamekaikasya caturdasa || 7 || ekatrimsadgrhebhyasca yugalam catra varayet | ekahenayutam yatra juhuyadapi manavah || 8 || tatra pancadasabhagah kalpaniyah sada budhaih | tatraniste tu pancasat pancanga m tadgrahesvapi || 9 || upagrahesu pancasad dasamam bhagasesatah | astau grahebhyo datavyah tryambake caivamucyate || 10 || dhananjaye tathaivaikamevam cayutamucyate | tatraniste trisahasram trisatam trisatam tatha || 11 || la . purvoktaprakarena la . matrkayam granthapatah ; prato'smin adhyaye 1-18 sloka na santi |
150 2 . svalpamatsyapuranam catuhsatam grahanam tu tatha saptadasadhikam | upagrahanam pratyekam pancasityadhikam bhavet || 12 || ayutahomam tu yatra santike paustika tatha | tatra manena karttavyam divase sthitireva ca (1) || 13|| prathame 'hanyanistasya sahasra trisatadhikam | tatha grahanam pratyekam pancasacca nigadyate || 14 || nayakasyaparam satam 1 militva trisahasram tu prathame'hani homayet || 15 || dvitiye divase dadyadaniste dvisahasrakam | pratigrahanam trisatam tathaivastadasadhikam || 16 || adhipratyadhidevanam sodasaisam yathakramam | ekasitibhavenmanamasitiscantayordvayoh || 17 || militva satsahasram tu dvitiya divase matam | 2 trtiye'nistabhage ca trimsatta parikalpayet || 18 || nikhaned bahumatram ca tathastadasatryangulam | subhradau mandale karyam ( 1 ) vaisnave tu prasasyate || 19 || sambhoryage bhavetpitam grahayage tu subhrakam | yastu na vestana dadyannirmale kundamandale || 20 || tatra vaivasvato raja yagamsam ca haratyapi | navanabham grahamakhe prasastam cayute budhah || 21 || kumme caiva sahasre tu ( ? ) moksa esu visisyate ( ? ) | pandape carkahaste tu karttavye kundamandale | athava karahinam syat prastare dvijasattamah || 22 || trihastavedikamadhye likhet padma ' sulaksanam | pradesamatramucchre dhad dvyanguleneti ( 1 ) bhusite || 23 || la . likhane rahumatram ca tatha pradesatryangulam | 3 . la. subhadau | 4 . la. vetanam | 5 . la. nirmane |
ekonatrimso'dhyayah maghe grahamakhah sastah sarvasiddhikarah parah | phalgune mahadaisvaryam caitrepyadhikamadiset || 24 || vaisakhe dhanadhanyadhya jyesthe ca vipulam dhanam | asadhe carthalabhasca sravane satrunasanam || 25 || bhadre vipatkaram caiva asvine dhanavan bhavet | 151 karttike rastrahanih syanmargasirse tu bhusanam || 26 || ayute putrahanih syat ( ? ) pause hanim vinirdiset | santike'pyayutam grahyam ( ? ) sahasra nasti dusanam || 27 || grahanam santiyage tu tatra nasti vicarana | 7 subherkse kalpayedyagam divase ca vicaksanah || 28 || adbhutam ca bhavedyasya vare syattasya tasya hi | tatrapi saumyavaresu kuryadyagam vicaksanah || 29 || brhaspatistatha sukrah budhah somasca pustidah | pratipacca dvitiya ca pancami saptami tatha || 30 || dasamyekadasi caiva dvadasi ca trayodasi | etah prasastastithayah suklapaksastu pustidah || 31 || sivo vrddhirvariyamsca dhruvah sukrasca sobhanah | sukro ( ? ) brahma ca saubhagyah sukarma'pi ca pustidah || 32 || havana vyala vanika kaularogavatadinau ( ? ) | sastanyetani rksani darunani vivarjayet || 33 || krsikarmani vedanamarambhe grhakarmani | grahayagesvabhistartho labhyeta subhapaksake || 34 || sraddhe vidhyanusarena kratudaksau ca daivatau | matryagam puraskrtya tato yagagrham vrajet || 35 || w is a 6. la. bhutidam . 7. la. subhesu la . sukarmayustathaiva ca la . atrapyasuddha eva pathah - haranavyala vanika kaunavo gavatandilaum |
152 svalpamatsyapuranam acaryam varayet purvam vastradibhiralankrtam | rtvinam varayet purvam brahmanam tadanantaram || 36 || sadasyamsca tatah pascadesa eva vidhikramah | acaryadimsca samsthapya vedya aisanyabhagake || 37 || ghate ganesam brahmanam dikupalamsca samarcayet | dhyanavarnanurupena pujaniyah prayatnatah || 38 || mandapam raktasutraisca vestayetadanantaram | 10 " snapanam kalpayitva tu bhutasuddhim vidhaya ca || 39 || vicintya graharajanamatmanam nama ityuta | sikhayam vinyaset pussam matrkanyasapurvakam || 40 || mantranyasam tatah kuryat pithapujam samarabhet | candam caiva pracandam ca aticandam mahattatha || 41 || purvadidvaradesesu madhya adharasaktikah | raktaksatam raktapuspam raktacandanasamyutam || patrantarastham sandhyayam dhyanam srnu dvijottamah || 42 || sahasrakiranam devam raktapadmasanasthitam | raktambaradharam raktasankanadvayadharinam || 43 || navavidrumasamkasam saptasaptirathe sthitam | param jyotirmayam nityam nirmalam papanasanam || 44 || kalatradvayasampannam samjnacchayasamanvitam | sevitam devagandharvairvidyadharamahoragaih || 45 || pranamukham vartulam caiva dvadasangulanirmitam | rajanyam "kasyapeyam ca cintayedyahanayakam || dhyatvangani ca sampujya pujayettadanantaram || 46 || 10 . la. svasanam 11 . sva . ma. apapathah .
ekonatrimso'dhyayah 153 'akrsne ' neti mantrasya suvarna rsistristupacchandah savita devata suryapritaye viniyogah | raktapadmasanastho yah saptaghotakavahanah | saptadvipapradipo yah tasmai nityam namo namah || 47 || adityam pujayet pascadupacaraih svasaktitah | upadevamsca tatraiva upacarairanantaram || 48 || suddhasphatikasankasamisvaram dvibhujam prabhum | trisulakhatvangadharam vyaghracarmambaram haram || 49 || bhasmabhusitasarvangam vrsarudhasva vigraham | vyalayajnopavitam ca mundamalopasobhitam || jatajutasamayuktam candrardhakrtasekharam || 50 || 'tryambaka ' miti mantrasya vasistha rsiranustup cchando raudri devata tryambakapritaye viniyogah | vahni dhyayejjatajutamarddhamaulim trilocanam | navavidrumasankasamaraktam ca caturbhujam || 51 || bhrajamanam varabhitisaktisvastikadharinam | suryakotipratikasam sevyamanam surairapi || 52 || 'agni duta ' miti mantrasya visvarupa rsistristupacchandah agneyi devata agnipritaye viniyogah | 12 somam tu sankhadharamam svetapadmopari sthitam | dvibhujam pustakam vame aksamalam ca daksine || 53 || dasasvarathamarudhamapsarobhisca sevitam | daksinabhimukham dhyayedarddhacandrakrtim tatha || 54 || caturvimsatyangalena sammitam vaisya jatikam | atreyagotrakam capi agneyyam disi samsthitam || 55 || 12 . la. ayam slokah 51 slokatpurva drsyate | 3
154 svalpamatsyapuranam 'imandeva ' iti mantrasya gautama rsih brhaticchandah somo devata somapritaye viniyogah | sankhakundapratikasah ksirasagarasambhavah | sambhoh sirasi samstho yah tasmai nityam namo namah || 56 || dalesu vasudevadin taddale kamaladikan | gandhaih puspaisca vidhivadarcayet bhaktitatparah || 57 || tato'dhidevatam dhyayedumam kundendusaprabham | dvibhujam suklavastram ca suklabharanabhusitam || suklapadmopavistam ca suklapadmadvayanvitam || 58 || devagandharvayaksadyairapsarobhisca sevitam || 59 || 'srisca ta ' iti mantrasya narayana rsistristupacchandah agneyi devata umapritaye viniyogah || karnika vamabhage tu apah pratyadhidevatah | sankha kundendu dhavalastrinetrah dvibhujah subhah || 60 || pitavastraparidhanah sitapadmasanasthitah | varadabhayahastasca sevitastridasairapi || 61 || 'amsantara ' miti (apsvantariti ) mantrasya brhaspatirsiru snikucchandah asvinikumaradevata ap-protaye viniyogah || mangalam tryambakam dhyayedaksine pascimamukham | caturbahumudaranam sankhacakragadadharam || 62 || dandapasadharam capi raktapadmopari sthitam | raktamalyambaradharam raktabharanabhusitam || 63 || nava vidrumasankasam raktacandanacarcitam | bharadvajam ksatriyam ca sarvakamarthasiddhidam || 64 || 'agnirmurkhe ' ti mantrasya visvaruparsirgayatricchandah agneyi devata mangalapritaye viniyogah ||
ekonatrimso'dhyayah nava vidrumasankaso vidyuddamasamaprabhah | saktihasto mahiputrastasmai nityam namo namah || 65 || || halayudhadin sampujya gauryadinapi bhaktitah | pancopacarairvidhivannanabhaksyaih prthak prthak || 66 || skandam ca cintayed bhaktya suklavarnam trinetrakam | dvibhunam pitavastram ca sulapasadharam sada || 67 || 'yadakanda ' iti mantrasya bharadvaja jamadagnidirghatapasvi ( sah 1 ) rsayah tristupacchandah skando devata skandapritaye viniyogah | dhyayedbudham caturbahum yastitorana ( tomara ? ) dharinam | adhohastadvaye caiva khetakam tankakam tatha || 68 || haricandanaliptangam vanamalavibhusitam | pitavarnam pitavastram pitapadmopari sthitam || atreyagotrajam vaisyamuttarabhimukhasthitam || 69 || 'udbudhyasve 'ti mantrasya paramesthi rsistristupacchando budho devata budhapritaye viniyogah | pitapadmasanastho yah pitambaradharo budhah | divyarupah sasiputrah tasmai nityam namo namah || 70 || asvinyadimsca sarvadin dhrtyadinagnito yajet | svetaksataih svetapuspaih nanagandhaih prthagvidhaih || 71 || narayanam budhasyadhidaivatam cintayettatah | suryamandalamadhyastham suryakotisamaprabham || 72 || pitambaradharam devam vanamalavibhusitam | srivatsa kaustubhoraskam harakeyuradharinam || 73 || kiritakundaladharam meghasyamam caturbhujam | sankhacakragadapadmadharam sodasavatsaram || 74 || 155
156 svalpamatsyapuranam 'visnovirata (visno rarata ) masi 'ti mantrasya autathya rsirgayatricchando narayanadevata narayanapritaye viniyogah || dhyayedvisnum pitavarnam sankhacakragadadharam | | caturbahumudarangam vanamalopasobhitam || 75 || srivatsakaustubhoraskam harakeyurabhusitam | gandharvayaksaraksobhih sevitam tridasairapi || bhranitenatapatrena bhrajamanam surottamam || 76 || 'idam visnu ' riti mantrasya medhatithi rsirgayatricchandah visnurdevata visnupritaye viniyogah || gurum dhyayet pitavarnam pitapadmasanasthitam | pitambaradharam devam padmakaram caturbhujam || 77 || kusamustim caksasutram vame dandakamandalum | udanmukham dvijasrestham gotrenangirasam tatha || 78 || 'brhaspati ' riti ( te ' iti ) mantrasya grtsamada rsistristup cchando brhaspati- devata brhaspatipritaye viniyogah || padmakrtih padmahastah pitambaradharo guruh | indradibhih stuyamanastasmai nityam namo namah || 79 || pujayed gamakadimsca purvadidaladevatah | damanyadimsca tatraiva dalagresu samantatah || 80 || brahmanam dhyayeccaturvaktram caturbahu samanvitam | aksamalam sravam caiva kusamustim kamandalum || dadhanam raktagauranga pitapadmasanasthitam || 81 || 'brahma jajnana ' miti mantrasya prajapati rsistristupacchandah brahma devata brahma- pritaye viniyogah | dhyayedindram vamabhage gauravarnam mahabalam | airavatasamarudham vajrasarngadidharinam || apsarobhih sa ( su ? ) rupabhih sevyamanam surasuraih || 82 ||
ekonatrimso'dhyayah 157 ' tratara ' miti mantrasya suvarnarsistristupacchanda indro devata indrapritaye viniyogah || kundavadatam dhyayecca bhrgunam pitavasasam | svetapadmasanastham ca pustakabhayadharinam || 13 caturasram purvabhage navagunamudahrtam || 83 || 'anna ' diti mantrasya asvini sarasvati rsi jagaticchandah agneyi devata sukrapritaye viniyogah || kundavadato daityanam gururyo bhrgunandanah | saksasutradharah sriman tasmai nityam namo namah || 84 || gosadasca purvabhage vamadyah patramulake | gandhapuspadinaivedyairupacarairanantaram || 85 || sakram daksinadigbhage dvitiyam pitavasasam | airavatasamarudham vajrasarangadharinam || 86 || 'sajosa ' iti mantrasya visvamitra rsistristupacchandah sakro devata saka- pritaye viniyogah || indranim pujayed vame pitavarnam surarcitam | raktambaradharam devim divyaparyankahsayinim || vidyotayantim vapusa apsarobhisca sevitam || 87 || 'niyukta ' iti mantrasya surabharga rsirgayatricchando vayavi devata saci- pritaye viniyogah | nilavarnam sanim dhyayedvibhunam sarvakamadam | 24 pasanam musalam ( 1 ) caiva dadhanam ca karadvaye || 88 || daksinabhimukham caiva caturangulamayatam | gotratah kasyapam sudram natitah parikalpayet || 89 || 13 . la. navangula | 14 . capa - baga sula - gada eva sanaisvarasya hastayoriti sarvatra drsyate |
158 svalpamatsyapuranam 'sanno deviti ' mantrasya dadhyanca ( a ) tharvanrsirgayatricchandah apo devata sanipritaye viniyogah | suryaputrah sanirhatah nilanjanacayaprabhah | chayaputro mahakayah tasmai nityam namo namah || 90 || aisanyadidale vame kruradyah saktisamyutah | pujayedgandhapuspadyairupacarairanuttamaih || 91 || yamam dhyayet pitavarnam dvibhujam pitavigraham | dandapasadharam caiva mahisarudha vigraham || sevyamanam suraughaistu apsarobhistathaparaih || 92 || 'asi yama ' iti mantrasya bhargavo jamadagnidirghatama rsayah tristup chando'svinikumaro devata yamapritaye viniyogah || vame prajapatim dhyayeccaturbahu caturbhujam | pitavastram pitavarnam pitahamsopari sthitam || 93 || kamandalum caksasutram dharayantam susobhanam | uccarayantam vedamsca caturbhirmukhapankajaih || 94 || 'prajapataye ' iti mantrasya varunarsistristupacchandah prajapatirdevata prana- patipritaye viniyogah || rahum dhyayennilavarna nilapadmasanasthitam | varadam ca gadahastam siddhagandharvasevitam || pathinasagotram sudram ca dvadasangulamiritam || 95 || 'kayanah citra ' iti mantrasya vamadeva rsirgayatricchanda indrani devata rahupritaye viniyogah || saimhikeyo mahabahurarddhakayo vibhisanah | nilavarno mahakayastasmai nityam namo namah || 96 || kandarpadimsca pujayeddalesu daladevatah | daksinakarnikayam ca adhidaivatamarcayet || 97 ||
ekonatrimso'dhyayah sobhanam pujayet kalam syamam natilameva ca | dvibhunam ca tatha dhyayeddandapasadharam prabhum || 98 || 156 'karsirasi 'ti mantrasyatharvana rsiranustupchandah varuno devata kalapritaye viniyogah || anantam nagarajanam divyalankarabhusitam | caturbahumudarangam sankhacakragadadharam || pitambaradharam devam vanamalavibhusitam || 99 || namo'stviti mantrasya devata rsayah (1) tristupacchandah brahma devata anantapritaye viniyogah || ketum dhyayeddhumravarnam krsnasadmopari sthitam | caturbhujam mahatmanam caturdandadharam tatha || sudram jaiminigotram ca vayavyam disi samsthitam || 100 || 'ketum krnva ' nniti mantrasya madhucchanda rsiraniruktagayatri cchanda agni- devata ketupritaye viniyogah || ketuh khadgadharo nityam dhumravarno mahadyutih | kalarupo mahakayastasmai nityam namo namah || 101 || vasudevam purvadale pascaccaiva trivikramam | pradyumnamaniruddham ca narayanapinakini || 102 || visnum caiva varahakhyam yathasamkhyam dvijottamah | daksine cintayeddevam citraguptam dvibhujakam || masipatradharam caiva lekhanidaksahastakam || 103 || svetavarnam mahakayam harakeyurabhusitam | citravastradharam caiva mukutatopasamyutam || 104 || 'citravano ' riti mantrasya devata rsayah jagaticchanda agnidevata citraguptapritaye viniyogah || brahmanam cintayedvapi caturbahum caturmukham | padmasanagatam santam devagandharvasevitam || 105 ||
160 svalpamatsyapuranam 'brahmayajna ' miti mantrasya prajapati rsistristup chandah prajapatirdevata prajapatipritaye viniyogah || svagrhyeोktena margena kundasamskarapurvakam | agni samsthapya vidhivadagharavajyapurvakam || 106 || 15 arkah palasah khadira apamargo'tha pippalah | udumbarah sami durva kusasca samidho nava || 107 || uktam na labhyate yatra pratikrtyani ( ? ) homayet | arkasyaudumbaro grahyah khadirasya sami tatha || 108 || pippalasya palasah syat palasasya ca pippalah | purvayorevameva syat apamarge palasakah || 109 || kusabhave bhaveddurva durvabhave kuso bhavet | evamanyonyayogena homayed dvijasattamah || 110 || ghrtam na labhyate yatra suddhaksirena homayet | ksirasya ca dadhi jneyam madhunasca gudam bhavet || 111 || sarkarayascaksarasah tailasya sneha eva va | modakasya bhavet pistam pistakasyapi modakam || 112 || phalasya phalameva syat kasthasya kasthameva ca | arka caudumbaram varjyam samid vai parnakam tyajet || 113 || pippalasya palasasya tula tu ( ? ) tryangulaih samit | anyesam kasthajatinam sarddhadvyangulako bhavet || 114 || samidurva apamargasamidukta prasasyate | arogyavamsayoh sayam sapatram samidhah smrtah || 115 || rtvig va yajamano va plavayet samidham na tu | athaplavayate sarvam na nyunam natiriktakam || 116 || 15 . sra . ma. e3. 27h srayam slokastatra upalabhyate |
ekonatrimso'dhyayah ghrtasyastatolakani payaso'pi tadaddhakam | 16 madhu pasca samakhyatam (?) tadardham madhunah smrtam || 117 || kapilah pingalo dhumrah keturjathara eva ca | sikhi hatakanama ca mahateja hutasanah || 118 || lohitascagnayo jneya grahanam pratyanukramat | navagrahamakhe homamiksubhih karayetsada || iksorabhave kartavyo modakaih sadhakottamaih || 119 || tadabhave palasena tadabhave tilairyavaih | salibhistandulairvapi homayedgraha devatah || 120 || sarvabhave tu kasthaisca yathoktairhomayeddmahan | iksudandadikasthanta hina dasagunottaram || 121 || yavaisca tilasammisraih visnoryage visisyate | kamalairiksubhirvapi purvalabhe'pi homayet || 122 || madhuraktaisceksudandairdadhimadhvajyamisritaih | niskamah purusah kascit param brahmadhigacchati || 123 || sakamanam bhavet kamanastadasabhivanchati ( ? ) | digamsam ( ? ) samyute kuryaddosanmucyeta nanyatha || 124 || santike paustike caiva dasamsam sasyate budhaih | patram puspam phalam kastham tilenaiva yavanvitam || 125 || pistakam modakam caiva paramannam tatheksubhih | salitandulakam caiva dasamsam grahayajnake || 126 || iksorabhave datavyam modakam ca ghrtam ca va | phalanam ca phalenaiva phalam ca vijasamkhyaya || 127 || 16 . la. daghnah | 17 . la. dasamsam | 161 4
162 svalpamatsyapuranam homante patayeddharam vasoh pavitra ityuca | home pravartamane va homante panca sapta va || 128 || 'vaso pavitra ' iti mantrasya astavakra rsirgayatri cchando vasudharayah (?) pritaye viniyogah | abhisekam tatah krtva grahanamatha daksinam | pradadyadanurupena ghenu samkhyadipurvakam || 129 || purnam dadyadyathabhagam dhyayan rsyadikam smaran | sodasopacarairjuhuyadevam narayanasya tu || caturbhagam tatah krtva ghrtadyaih suvicaksanah || 130 || 'yajjagratah ' sat kundikaya juhuyat paraya tatah | rudramuddisya viprendra 'asuh sisana ' ityasi || 131 || purayeddadhimadhuna 'akrsnenapi homayet | 'sapta te ' 'dehi me ' 'purna ' 'punastve 'ti rcah kramat || 132 || payasa dadhiksaudraisca ajyaireva catustayam | sarvante juhuyanmantri pranitam ca vimocayet || 133 || 'sahasrasirse 'ti mantrasya narayanarsistrstup cchandah narayanapritaye viniyogah | puruso devata 'yajjagrata ' iti patkundikayah sivarsiranustupa chandah rudro devata rudrapritaye viniyogah | 'adbhyah sambhuta ' ityuttaranarayana rsirgayatricchando rudro devata rudrasikhayam viniyogah | 'asuh sisana ' iti mantrasya sumatika rsirgayatri cchanda indro devata rudrakavace viniyogah | 'sapta te ' iti mantrasya kaundinya rsirnagati cchando brahmagnisuryadevata agnipritaye viniyogah |
ekonatrimso'dhyayah 163 'dehi mem ' iti mantrasya prajapati rsiranustup chandah prajapatirdevata agnipritaye viniyogah | 'purna dava parapata ' iti mantrasya satakratu rsistrstup chanda agnirdevata agnipritaye viniyogah | iti svalpamatsyapurane grahayage ekonatrimso'dhyayah || 29 ||
sribhagavanuvaca- ( 30 ) 'purva bhumi parikseta suyeta tadanantaram | ankurarpanakam krtva pascad vastu m prakalpayet || 1 || sveta rakta tatha pita krsna caivanupurvasah | vipradeh sasyate bhumiratah karyam pariksanam || 2 || vipranam madhurasvada kasaya ksatriyasya tu | sugandhi katuka caiva vaisyasudresu gamyate || 3 || aratnimatre vai garne anulipte tu sarvatah | ghrtam mamsam sura raktam krtva vartticatustayam || jvalayet bhusariksartham purnantam sarvedanmukham || 4 || diptam purvadi grhniyad varnanamanupurvasah | vipradeh sasyate bhumiratah karyam pariksanam || 5 || subhadah sarvavarnanam prasadesu grhesu ca | mahah kuryad yatra yatra tatra tatra vidhih smrtah || 6 || yatra yatrotsavam kuryat tatra vastu prakarupayet | setvarame kupe caiva tadagadau visesatah || 7 || yah krtva vastuyagam ca pratistham na samacaret | krtesvalpalpakam phalam prapnoti natra samsayah || 8 || trihastavedikamadhye pranmukhamandalesu ( 1 ) ca | sarddhahastapramanena caturasrena sutrayet || 9 || kilayedamsayet ( ? ) pascat satakummena sattamah | sphatikam satakumbham va dvijatisu prasasyate || 10 || 1 . drsyatam pra . ma. 253 . 11 -16 b. 2. pra . ma., la. - sasyate |
trimsattamo'dhyayah suryamandalanirmane mandalena ( 1 ) visesatah | tamrasucya abhave tu vaityena ( ? ) imamayena va || 11 || anyesam rajatenapi kasthaih sriparnike ( 1 ) rapi | purvaparayate bhage dve pamkti sutrasamyute || ekasitipadam krtva marjanasya vidhim srnu || 12 || madhye tarapadam padmam madhyasthanam pracaksyate | brahmanah paridhau diksu tripadam tripadam catuh || 13 || kone catuspadam sthapyam kone kone catuh catuh (1) | sodasani (?) padani syu tripadam ca catustayam || 14 || catustayam konadese caturvimsatiriritah | tripadante panca panca caturdiksu vibhavayet || 15 || tripadam tripadam krtva jayate padavimsatih | bahih kane tatha mane kuryat padacatustayam || 16 || vastvisena samam nyunapancamasthanakam bhavet | padasthan pujayeddevan trimsat pancadasaiva tu || 17 || dvatrimsada bahyatah pujyah pascat pujyastrayodasa | isanakonadarabhya pujayedaksatairnarah || sukhi ( 1 ) caivatha parjanyo nayantah kulisayudhah || 18 || suryah satyo mrsascaivamakaso vayureva ca | pusa ca vitathascaiva grhasya raksakavubhau || 19 || gandharvo bhrngarajasca mrgah pitrganastatha | dauvariko'tha sugrivah pussadanto jaladhipah || 20 || 165 3 . drsyatam sra . ma. 253 .230-31 a-b; tatha bhavisya0 madhyama0 1 . 10 . 6 b-- &. 4. pra . ma., bhavisya 0- - sikhi |
166 svalpamatsyapuranam "asurah sosapapi ca nago'hirmukhya ( ? ) eva ca | 'bhaktarah somasarpo ca aditisca ditistatha || 21 || aryama savita caiva vivasvan vibudhadhipah | mitro'tha rajayaksma ca saptamam prthivi mata || 22 || "astamam caparam sambhunarakadi bahistatah | "suklena purayedrekham suklam tatra rajo bhavet || 23 || padakani samarabhya suklavarnena purayet | astavastau vibhagena srnu varnaganan dvina || 24 || raktah pito'tha raktasca sitaraktau ca subhrakah | pitah suklascastamah syat pracyam samranjayedvinah || 25 || daksine cagnimarabhya dhumram raktam yathakramam | syamam suklam ca krsnam ca pitasuklam ca potakam || 26 || nirtyadau ca pascatye suklakrsnau ca subhrakam | raktah suklasca sonasca krsno raktastathastamah || 27 || vayavyadau cottarasyam dhumradiriti prakramah | dhumrapitau raktapitam suklam krsnam ca syamakam || 28 || 5 . drsyatam bhavisya 0 madhyama0 2 10 . 6-12 . 6. a. ma. bhavisya 0 - bhallatah | 7 . 8. itah param la . kose slokadvayamadhikam - bahirdvatrimsadete ca tadante cantaram srnu | isanadicatuh konasamsthitam pujayedbudhah || apascaivantasavitryo jayo rudrastathaiva ca | dika sandhi diksu brahma ca srastau pujyasca parsatah || tacca sra . ma. ( 253 . 270-3-28 ) bhavisyayoh ( madhyama 0 2 . 10 . 11 ) vartate | pra . ma. tatha prthvidharah kramat | bhavisya - saptamah prthividharah | 6 . atra pra . ma. bhavisyayoh bhuyan pathabhedah | 10 . drsyatam bhavisya0 madhyama0 2 . 10 . 17-23 a.
trimsattamo'dhyayah raktavarnena dvatrimsadisakonadike srnu | suklam pitam ca svetam ca sindurabham prakirtitam || 29 || subhram konam punah svetam varttalam ca catustayam purvadipithagatresu vahnyadipithake'pi ca || 30 || pandaram kunkumabham ca raktam caiva tu pitakam | sukkam pitam ca svetam ca gauravarnam tathastamam || 31 || bahiragnyadikonesu pitam raktam ca syamalam | punasca pitavarnam ca evam vargacatustayam || 32 || "balim dadyadanenaiva kramena dvijasattamah | odanam sotpalam dadyat parjanyaya ghrtam tatha || 33 || pistakannam yavannam ca vidra (1) nam ca gudaudanam | salyannam madhuyuktam ca krparannam ca yavakam || 34 || dadhyannam caiva ksiranam modakannam sapistakam | pindannam caiva capupam vatakannam kanannakam || 35 || devannam payasannam ca pinyakannam saksirakam | apupannam yavannam ca somannam salinam tatha || 36 || brahmane payasannam ca ajyam madhupariplutam | haridra samyutannam ca modakannam sapistakam || 37 || saksiranam tato dadyad yathavattantravittamah | masabhaktam kalayanam sotpalam svastikam tatha || 38 || aprpannam nivarannam salyannam ghrtasamyutam | kanannam payasannam ca vatakannam gudaudanam || 39 || rudhirannam pistakannam yavaksiram tathamisam | pistannamathava dadyad payasannamathapi va || 40 || 11 . drsyatam bhavisya 0 madhyama0 2 . 12 . 136-153 . 167
168 svalpamatsyapuranam pistannam modakam caivamamannam naiva dapayet | madhyame ca kanisthe ca diksayam grahakarmani || prasadapakse sevadau tripancasad visisyate || 41 || purvaparayatam sutram vinyaseduktamanatah | tanmadhyam kimcidaladdaya matsyasyopari tallikhet || 42 || tayormadhyasthitam sutram vinyaseddaksinottaram | dvabhyam dvabhyam sthitam kostham konesu vinyasettatah || 43 || matsyamadhyasthitagrani tatrah sutrani patayet | catuh kostham bhavettatra catuh kosthasamanvitam || 44 || tatpunarvibhajenmantri catuhsastipadam yatha | isanadaksinam yavat pascadagneh prabhanjanah || 45 || evam sutratrayam dadyat karnasutram samahitah | brahmanam pujayedadau madhye kosthacatustaye || 46 || 12 dvicatuske tu purvadi " yajedaryamanam tatah | vivasvantam tato maitram mahidharamatah param || 47 || konarddhakostha dvandvesu vayadi paritah punah | savitram savitaram ca sakramindrajayam punah | rudram rudranayam caiva yaccaivapi vatsaram || 48 || tatkarnasutrobhayatah kosthadvandvesu desikah || sattvam grham caryamanam jambhakam pilapicchakam || 49 || casakam ca vidaram ca putanamarcayet kramat | arccayeddiksu purvadavurddharddhantapadesikan (1) || 50 || astavastau vibhagena kramena desikottamah | kramadisanaparjanyau jayantasaka bhaskarah || 51 || 12 . drsyatam bhavisya 0 madhyama0 2 . 10 . 32-38 . 13 . bhavisya 0 - dvicatuskosthakaidaksu | - |
trimsattamo'dhyayah satyo bhusantarikse ca disi pracyamavasthitah | agnih pusa ca vitatho rasasca vitathodyamah ( ? ) || 52 || gandharvo bhrngarajasca mrgo daksinamasritah | nirtirdovarikasca sugrivavarunau tatah || 53 || puspadantasurasosanagah pratyag disi sthitah | ... vayurnagasca mukhyasca somo bhallata eva ca || 54 || sakulakhyo dityaditi kuberasya disi sthitah | dhyanavarnanurupena pujayet prakramena tu || 55 || nana vidhanairvidhivaddadyad vastuvalim tatah | ayam vastubalih proktah sarvapujyah samrddhidah || 56 || 169 iti svalpamatsyapurane satpadakaryasahasram vastunirnaye trimsattamo'dhyayah || 30 || S
sribhagavanuvaca - ( 31 ) vrsotsargamatho vaksye samksepadyadudahrtam | rsibhih sarvavarnesu nityanaimittikatmakam || 1 || ekadasahe dhanmase tripakse cabdike tatha | sraddhe'hani vrsotsarge nityam nandimukham tyajet || 2 || ayane cottare vapi visuve madhavadike | naimittike yugadau ca tatra nandimukham caret || 3 || varse varse ta sraddhante vrsotsargam samacaret | tu nandimukham prakurvita matryagapurahsaram || 4 || mrtasyaikagunah prokto jivato'stagunah smrtah | tasmajjivati karttavyo vrsotsargah sada budhaih || 5 || yamuddisya vrsotsargah kriyate manavaih sada | sastivarsasahasrani sa svarge jayate dhruvam || 6 || anantaphalado nilavrsascobhayatomukhi | khurani vadanam puccham yasya svetani gopateh || kapilo lohitah krsnah sa nilavrsa ucyate || 7 || sitodarascandramah sthah ( ? ) tatha suklasca vastayah | mahanila iti khyatah sukko'pi viparitakah || 8 || kapilo lohito suklah krsno vapi yathakramam | varnanamanupurvena kevalo'pi vrso matah || 9 || sudranam tu visesena nanyo vrsa udiritah | mahagurunipate ca tasmin samvatsare yadi || 10 ||
ekatrimsattamo'dhyayah tadadau danamutsrjya vrsotsargam samacaret | anutsrjya ca danani vrsotsargam karoti yah || na tat phalamavapnoti karta bhavati kilbisi || 11 || samvatsare vyatite tu vrsotsargam samapya ca | pascadanani kurvita viparitam na karayet || 12 || sarve putrasca pindarha sarve yajnarhinastatha | candanenankitam dhenum jyestha eva samutsrjet || 13 || dhenudanat param danam sarvatraiva na vidyate | vatsarat paratascaiva dhenudanam na cacaret || 14 || putro jyesthah kanistho va vrsameva samutsrjet | dhenudanam na kartavyam vaisyenapi kadacana || 15 || sapindenasi tatkaryam na tu sudrena karhicit | candrasuryagrahe caiva visuve madhavadike || jivato'pi vrsotsarge na pacet pausnapayasau || 16|| muktitirthesu sarvesu grahane candrasuryayoh | vrsotsarge mahadane kaladoso na vidyate || 17 || yasya yajnasya yanmanam tattu tenaiva karayet | amanena krte sarve vrajeyurnarakam punah || 18 || acaryahotrbrahmano vidhijnah sarvapathakah | yasya yajne napakaraca hinayajnapravartakah || 19 || yajnamanam tu yadvittam sadamsam tatta karayet | | acaryasya bhavedamsam mrttikadestribhagatah || 20 || japakebhyo'pi bhage bhagekam sarvasattvake | vrso vatsataribhisca sahito hatha mandapam || 21 || manadvahirnirgamante aste dhenustathaiva ca | ghrtam puspam ca vastram ca bhojyani vividhani ca || 22 || 171
172 svalpamatsyapuranam anarha ( ? ) varanam caiva manabhyantaradaksina ( ? ) | jivato'si vrsotsargam svayam putrena va caret || 23 || visesato hyaputranamavinitasutasya ca | putrah kuryad vinito'pi sasyah pituranujnaya || 24 || mahadanadikam sarva vittasathyam na karayet | nivato'pi dasaham ca masikamvughatam tatha || 25 || sapindanam vaitaranim tilakanjanameva ca | nadhikari svayam kuryadekoddistam tathaiva ca || 26 || siddhaksetre ca viraje muktitirthe ca sattamah | kulocchanno'pi tatkuryat pindadanodakakriyah || 27 || jivan cared vrsotsargam gayayam siddhaksetrake | karoti ca vrsotsarga manam tatra na vidyate || 28 || brahmanan bhojayedyatra devam (?) narayanasya ca | valim dadyadastavidhamacaryam paritosayet || 29 || dampatyorjivatoh kuryad vrsotsargadvayam sada | homam pujam sakrt kuryad vrsam kartuh prthak prthak || 30 || bhratara sodaro yatra vrsotsargam karotyapi | ekam dvayam trayam vapi ekamanena tadbhavet || 31 || prthak puja prthag homo vrsah syat prthageva tu | asaucamadhye manarddha siddhaksetre tadarddhakam || tadarddha syad gayayam tu tadarddha sraddhavasare || 32 || asitibhirvaratesca sana ityabhidhiyate | taistu sodasabhirbrahyam puranam saptabhistu taih || 33 || rajataiscastabhih svarna yajnadau daksina smrta | astadasasuvarnena uttamam manamiritam | madhyamam ca tadarddhena tadarddhena kanisthakam || 34 ||
ekatrimsattamo'dhyayah tadarddhana kalau manam svalpavitte tadarddhakam | tadarddhena tadarddhena manamevam prasasyate || 35 || asakte tu suvarnasya tannyunam ca nivedayet | dinantameva samsthapya tat ksanadeva sasyate || 36 || na kusidadhanam dadyat purvadattam na samsmaret | pascad dattam na danam tu na tu sa daksina smrta || 37 || prasadesu tadagesu puskarinyam tathaiva ca | laksahome kotihome suvarnah sataraktikah || 38 || raktikabhirdvadasabhih sametah kathito budhaih | satpancasat puranam ca tanmulyam parikirtitam || 39 || mahadane jnanadane tatha rajakaragrahe | asitiraktikabhistu suvarna parikirtitam || 40 || catvarimsat puranani mulyamasya prakirtitam | dvayahante caiva yajnante paksante masa eva ca || 41 || daksina vatha danam va bhojyam va tat ksanadapi | 'dattani vidhivatpumsa diyamanani yani hi || 42 || dasidasagavadini virupani na dapayet | samutsrstani danani manasa yani karhicit || datavyanyapi tanyeva parivatrttam na karayet || 43 || devebhyo brahmanebhyasca datta bhumirgrhi janaih | sa bhumih karadananta tada sima bhaved dhruvam || 44 || purvam tu dvigunam yati purne varse caturgunam | prapte varsedvaye danamanantam bhavati dhruvam || 45 || data na smarate danam pratigrahi na yacate | ubhau tau narakam yatah bhinnarajjurghato yatha || 46 || 173 1 . drsyatam bhavisya madhyama0 2 . 3. 16 -40 - mulya kathane trtiyo'dhyayah |
174 svalpamatsya puranam ekasyanekadanam ca dadyat kascit prthaka prthak | brahmananamabhave tu dadyat kusamaye dvije || 47 || ekada varanam kuryattantrenotsrjya daksinam | danasaktau tu vidhivad bahumulyam nivedayet || 48 || amulyam va pade vidvan srnu tasya yatharthatah | pustakam gandasilam ca tirtham dvaravati manih || tilam ratnam ca kapila somadhanyam ca vajrakam || 49 || vijneyam bahumulyam ca srnvamulyam tu bho dvinah | dhatrvarnam ca kapilamacchidram subhalaksanam || brahmanasya grhe natam sunyamulyam vidurbudhah || 50 || anadvaham krsnapuccham tatha bhavati laksanam | svetam va krsnavarnam va tadamulyam nigadyate || 51 || amulyam somadhanyam ca iksudhanyam kalambakam | laksminarayanakhyam ca harivamsa � ca mathuram || 52 || samhitanam sataslokaih svarnapadam hi mulyakam | tadarddha ca purane'pi tadarddha bharate'pi ca || 53 || harivamse'pi dvigunam sampurnavajrake ( 1 ) pi ca | pauspake garude caiva mauktike'pi tadarddhakam || 54 || puranarddha pustadhenau dvigunam svarnakapile | pingale dvigunam jneyamubhayamukhyam caturgunam || 55 || vrse panca puranam ca bijahine puranakam | dhanyadrone saptasanam putake rajatam viduh || 56 || devadhanye vrddhadhanye asvadhanye panatrayam | sarvatrotsargasamaye ardhapatraccyutam jalam || 57 || * amulyamityarthah | | 2 . harivamsadipurana pustakanyapi tattaddanamulyakathane bhavisye nirdistani ; drsyatam visisya purvoddistasthale slo . 35, tadupari ca | la . sampurna raktake'pi ca |
4. ekatrimsattamo'dhyayah karayed vasi muktena ( ? ) samutsrjya prayatnatah | na kamyam yojayed vakye daksinayam visesatah || 58 || varayejjanu samsparsa ' krtva sarvatra sattamah | nanucakam sprsedyage pratisthayam tadantakam || 59 || grhayage tadante ca gomedhe vakrapurvakam ( ? ) | iha (?) sparsastu diksayam yogajnane padam sprset || 60 || danakale cakramadhyam kanyadane tadantakam | cakrapascimatah seto tarjanyadau tayoh ( ? ) prthak || 61 || godane dhenudane ca alankaraganam srnu | srngadvayam suvarnasya tadarddha ca tadarddhakam || 62 || srngakrtirdvayangulena karya rajatanirmita | khurani turyam turyam ca panke mrgapadakrtih || purvapurvarddhamanam va pradesakamsyanirmitam ( 1 ) || 63 || dohadam tamraprstham ca dvyangulam cadhikam bhavet | astatolapramanena kamsasya rajatasya ca || 64 || vrse ghanta samuddista dhenoh svastika eva ca | samanye padahanih syad gajasya tu caturgunah || 65 || asvasya mahisasyapi karsamanavinirmita | darpanam karsamanam syanmukutam karsakadvayam || 66 || arame 'kimgunamanam (?) svarnakumbhasya tacchrnu | panatrayam pancakam va dvigunam rajatasya ca || 67 || karsatrayena tamrasya mrnmayam dvadasangulam | prasadopari yat sastam kalakarsavinirmitam || 68 || trigune'pi ca dvigunam ( 1 ) rajate'pi caturgunam | na sprsedyajamanastu kumbhadanena raksayet ( ? ) || 69 || la . yukta | 5 . la. cakra | 6 . la. kamgulam manam | 175
176 7 . 6. svalpamatsyapuranam snanamabdaivatairmantrairjyesthapatnyabhimantranam | krtva varunanaksatre deve va ( ? ) kamyakam dadet ( ? ) || 70 || kusatoyaih svarnatoyaih pancagavyaisca snapayet | tamre tilamadhum ( ? ) krtva snanam kuryadanantaram || 71 || tamrapatre dadhipayo ghrtamaksikasamyutam | juhuyadadhike vahnau punah kumbham prasasyate || 72 || silayam tamrapatre ca vaitye ( ? ) capi prasasyate | vilipya candanenaiva pascad vastrena vestayet || 73 || karasthacandane hanih caksurlagne hatatvisah ( 1 ) | prktamatram ( ? ) na dusyeta vahni parne na dusyati ( ? ) || 74 || bahulasokakurava jatimalatibhistatha | hayarimalatinam ca (1) suvarnarajatena va || 75 || kusumairarcanam yatra tolakarsam vidhiyate | tadarddha ca tadarddha ca tadarddha vapi sattamah || 76 || padmakokanade caiva campake purnameva tu | trigune ddhi ( ? ) svavarnasya ato hinam na karayet || 77 || pratidanavidhau deyam svarnamekam hi daksina || 78 || chatrasane tadarddha syattadarddha va tadarddhakam || 79 || paduke vyajane caiva camaravyajane'pi ca || 80 || padam padam ca vijneyam asakte vedaraktika || 81 || svarnadane suvarnam ca tadartham ca tadardhakam | rajate tu tadavidyat ( 1 ) svarnadane tu krsnalam || 82 || salagramasya dane tu suvarna parikirtitam | evamvidhani lingesi bharate harivamsake || 83 || la . vaitye | 8 . la. sparse | itah param granyalopah, 33 - sradhyayasya 10 slokaparyantam | atra lupto bhagah la . kose upalabhyate, tata uddhrto'tra pradiyate |
ekatrimsattamo'dhyayah laksminarayana datte dvisvavarnamanantake | damodare vamane ca pradyumne vasudevake || 84 || bharatadhyayanam krtva pratiparvani daksina | pradyumnadvipulam svarna ' sarvante pancasvarnakam || 85 || kapilayah pradanena bhumidane tu svarnakam | vrsabhasya pradane tu svarnardha parikirtitam || 86 || vastradanasya toyasya svarnapada vidhiyate | dhanyadane tu dvigunam annadane tu purnakam || 87 || satante panca sauvarnam asakta � padameva tu | yah pradadyanmahim krtsnam mahameram ca kimcana || 88 || suryagrahe mahatirthe tatphalam vipraprasanam ( ? ) | 177 madhi (gha) masi karti ke ca caturmasiyasambhave || 89 || tosayedbhojya sahasrastasya punyaphalam sr ( nu ) | mahavimanaih kridadbhih sarvakamasamanvitah || 90 || kridate paramam sthanam svargaloke vyavasthitah | tatah kale ksitim prapya rajate cabhidharmikah || 91 || svabhyah sadvino vapi sarvavidyaparayanah | yah sauvarnayutam dadyatsarvaratnopasobhitam || 92 || laksaikam bhojayedvipran tatphalam prapyate dvijah | asakta dvadasam vipram panca ( bhaksksa )yasamanvitam || 93 || iha loke paratre ca sarvan kamanavapnuyat | sadangavidhina tasmaccha ( sa ) tatam pujayedvinah || 94 || visnubhakta samuttirya kulanamekavimsatih | svarge sthapya svayam gacchedaisvaryam padamavyayam || 95 || 10 . atra 'padam ' ityadhikam drsyate |
178 svalpamatsya puranam pujitam pujyamanam va yah pasyedbhaktito dvinah | srutva pramodayedyasca sarvakamaphalam labhet || 96 || arcitam brahmanam drstva sarvapapaih pramucyate | harsatpranamya tatyadau visnuloke mahiyate || 97 | pujante daksinam dadyat sitam (sitam ? ) gomithunam subham | vastrayugmottariyam ca ghrtapurna ca bhajanam || 98 || brahmanaya pradatavya daksina purvabhasita | abhasitasca datavya gurorardhena daksina || 99 || sayaniyamatha sayya pradadyadavicarayan | dadyacca tosayetpascadagne (gre ? ) dipastakam nyaset || 100 || nivedayedvinasyaivam sugandham puspavarina | jnanapunyam mahesani tatah syadaksayam phalam || 101 || yugadau purvakale va yajnante sraddhavasare | vaisakham sakalam mamsam tosayetsadvijan gurun || 102 || kulaikavamsamuddhrtya bharyaputradisamyutah | bandhubhih svananaih snigdhaih bhrtyairdasisamasritaih || 103 || pujitaih sahitah sarvaih sriman sivapuram vrajet | na bhojayedayugmamsca vina sraddhesu sattamah || 104 || vina ghrtena parnena vinma ( na ? ) nnena kadacana | kalavannapradanasya annameva hi daksina || 105 || dhanyado dhanyamuddistam na merosa meva hi | bhume bhumisamuddista paramanne phalam viduh || modakasya havirdravyam dadhiksire tu maksikam || 106 || || iti svalpamatsye || 31 ||