Sucindrasthala-mahatmya (critical edition and study)
by Anand Dilip Raj | 2002 | 65,969 words
The essay studies in English the Sucindrasthala-mahatmya which represents a significant Sthalamahatmya from South India detailing the origins and development of the Trimurti temple at Suchindram in Tamil Nadu. The study reveals its legends, customs, and religious practices. It is divided into two parts: Part I includes a study with four chapters di...
Chapter 20 - Vimsha Adhyaya (vimso'dhyayah)
atha vimso'dhyayah rsayah narayanadvidherjanma tatphaladrudrajanma ca | prasyatam bhavata suta ! srotumicchava tam ca nah || idanim srotukamasmah mune padmasarah katham | madhusudanavisnosca prabhavam bruhi sutaja ! || sutah purabjayonirakhilam srstva visnoranugrahat | visnoh pujamayakarya smrtveti caturananah | | samaruhya svakam hamsam satyalokad bhuvam yayau | maroruttaratah parsve medinyah manasasthale | | sthitanbujadrsam dadhyau dipyamanah svatejasa | jnanena manasaksetre prasanno'bhuddharirvidheh || kotisuryapratikasah pitavarnah kuteyuge | avirbhutam harim vedhah prarthayamasa bhavitatah || tava purvoktavacasa padapankeruhadvaye | vidhatumarcanam visno vanchasti mama cetasi || idanim mama devesa tatksetram darsayisyasi | sriharih daksinanbunidhestire divyamatryasramam subham || tadasramagnidigbhage mulesvatthatarossubhe | brahmavisnumahesanah vayamekasvarupinah || tasya daksinadigabhage surasrestha tapah kuru | tatksetram tava vagisa garutman darsayisyati | | emamuktva vidhataram sandidesa khagesvaram | tatrarcito'bhut suryena visnurmanasa bhutale || 1 2 3 4 5 6 7 9 10 11 386
vidhiranandasamyuktah paksirajena dhimata | samavapa subhe lagne purnajyotisabhasthalam tatra dyatva sivaksetradarsakena garutmata | dedasaram vanam prapya tapah cakre cartumukhah | | visnumeva hadi dhyatva svamanenordhvaganilah | astadasasahasrani samadhistho'bhavadvidhih . tatah prasanno bhagavanacintyah sarojayonerdharaya ca laksmya | pitambarah kaustubhasobhivakso nabhontaranaimisavasasilah || 12 13 14 15 dadarsavisnum madhusudanam tam tapasthale svasya sarojayonih | prajnadrsa vahmavilocanabhyam vedantavijnanasuniscitartham || 16 sriharih- tava prasannosmi sarasvatisa ! dhyanena bhaktya ca samadhina ca | dadamyabhistam manasepisitam tad vrnisva sadyastvamananyasalabhyam || vidhih- prasannosmi tava svamin ! madhusudanadarsanat | tavapadambujayugamasminvedavanesubhe | aradhayitumicchami puranapurusottama | 17 18 sriharih- bhudevi matpriya tariman saro bhavatu bhutale || 19 aham vari bhavisyami paripurnarasarovare | arvibhavatu sa laksmirmayi padmamayi subha || rpasvadvayanivasabhyam bhuramabhyam ca bhasvara | tisthami tavapujartham evamasvatthakanane || vidhih- asvatthavanamityuktam bhavata garudadhvaja ! | kutra va'svatthavitapo madhusudana te namah || 387 20 21 22
sriharih- uttare'svattharupoyam prajnatirthatatesubhe | vasamitadvanam punyam caidadvanamekam mama || 23 da़tah paramaham vyasamunessesakrtim mama | nirmalan darsayisyami krpayaimadakrtim || punnagatarurupoham bhavisyamyatrapadmajah | tathastu nama punnagavanamityasya visrutam || akarnya vakyam madhusudanasya prthvisaro visnujale nimajjya | padmalayah padmadalairmuririm sampujayamasa sarasvatisah || tasyabhunnetrasaphalyam madhusudanadarsanat | pradaksinantu padabhyam vaca stotramanuttamam || 24 25 26 27 sirasa vandanam vedhamanasa dhyanamatanot | uvaca padmajam visnustadabhaktajanapriyah || 28 pujaya te prasanno'smi dhanyastvamasi vakpate | sarvavyapanasilatvadaham vinumahamate || tasmanmam hrdaye dhyatva satyaloke stharo bhava | 29 vedhah- tvatpadambhojatirtham me dehi tvam madhusudana || 30 mayarcitamidam rupam ye draksyanti mahitale | mamaiva tesam mahatam dehi svamabhipsitam || 31 sriharih hman samudratire'ham pradadami padodakam | ye draksyanti janah prthvyam mamatra madhusudanam | tesamaihikamapyante vaikunthepyatulam sukham | pradadami na sandehah prasannah kamalasana || 388 32 33 llh
| evamabhasya ' dhataram munibhistridasaissaha | lavanammbunidhestiram prapambujabhuvaharih || tatra sarvasabhavaye madhavo madhusudanah | dadau vidhesca devanam nirmalam svapadodakam || tatah surascamunayah svayambhustridasapagam | drstvanandamavapyenam visnugamgoti cabruvan || 34 35 36 kecinmanjanti munayo visnugamgodake subhe | anye pivanti tattoyam tridasa munisattamah || 37 ativamadhurancasit visnu padabjasangamat | madhusudanagamgadyamudakam pibatantada || asyacaryam paramam jagmustadavibudhapungavah | svakamandalumapurya brahmavisnupadodakaih || visnoranugraham prapya satyalokam jagama ha | vedasaravane visnuh prasanno'bhud munisvarah | 38 39 40 munayah- punnagavrksasya kathamidanimasmakamacaksva suvistarena | sutamrtam tvanmukhapankajotthamicchavatam suta punasca patum || 41 sutah vedasaravane rammye vedayonih puranadhah | adhyuvasa ciram kalam vyaso naimisavasinah || 42 tasya sandarsanam visnuh pradadau madhusudanah | so'pi laksmipartivyasam prasannohariraiksata || 43 yadicchasi munisrestha vrnisvaham dadamitat | munih papraccha laksmisam vedasaravanesvaram || ur text reads sivamabhasya suitable reading is evamabhasya A 7 389 44
2 atra sesasvarupante darsayadya mama prabho | sagunornigunobhavam madhusudanaraksamam || harih- vedavyasamurnaivakyamakarnya madhusudanah | prapyuvaca muniksestham bhagavan bhaktavatsalah || 45 46 tattathastu munisrestha madrupam drastumarhasi | avirbhavami punnaga taru rupastavagratah || 47 ahamatravilambena vedasaravane subhe | vedavyasam mahavisnurityuktvantaradhiyata || vedayornibhuvam dhyatva bhuvamalokya susthitah | tatah prasanno bhagavan punnahadharaniruhah || patalat bhutalam prapya tasya sandarsanam dadau | vedavyaso munisesthah punnagatarurupinam || sandadarsa mahavisnum tejorasisamujjvalam | svayam bhuvam puranantam purusam drgagocaram || 48 49 50 51 anantavedairakhilagamaisca stotraih puranopanisat kalabhih | tatvarthakairatattvamasiti vakyaistustava punnagamahiruhantam || 52 viksyamano munindrena punnagadharaniruhe | sesapupena laksmisah punassandarsanam dadau || sahasraphanasamyuktah saccidantavigrahah | adyantarahitasvarnasvarupah karunambudhih || tasyaiva sagunandrstva nirgunam sandadarsa sah | tejah 'svarupam sarvatra dadarsa munipungavah || 53 54 55 ur text reads: te savarupam suitable reading is tejasavarupam A 7 390
akhandam saccidanandam paripurna paratparam || 56 tadamarah kalpakapuspavarsaivavarsuradyam pariviksayantah | punnahavrksamuniriksya muktastejah svarupam sutaram tadasit | 57 etatpunnagavitapisvarupam satatam harih | lokaraksarthamatraiva sthiro bhavatu madhava || 58 sarvabhistam dadamyatra punnagatarudarsanat | tattathaiva munisrestha bhavanevahamacyutah || ityuktva vedakartaram punnagadharaniruhe | arntabhuto'bhavad visnussesakaro viratsvayam || sutah- punnagavanamahatmyam vaktum vistarya sajjanah | sesena guruna vapi brahmanapi na sakyate || pura punnagavipine narado munisattamah | pundariko'mbarisanca prahaladasca paratparah || saunakasca suko mukto bhismascarjunabhupatih | rukmangado vasisthasca vainateyasca paksirat || barhaspatyo munisrestha raksasesah vibhisanah | evamadyasca bahavo visnubhakta munisvarah madhusudanamaradhya punnagavipinesvaram | muktimapurmunisresthah karmabandhanavarjitah | | agastyo vainatesca rajakanya kalavati | visesat pujayamasuvisnum punnagarupinam || 391 59 60 61 62 63 64 65 66
tasmat punnagavipinam mahatam muktidayakam | tatra padmalayatirthe visnupadedake subhe || mahatam sulabham stanam madhusudana darsanam | ekadasyamupavaso visnusamkirtanam tatha || dvadasyam munisardulah punnagatarudarsanam | papinam turlabhammanye sulabhamsukrtatmanam || 67 68 69 ujjairjapanti madusudana ityajatram punnagakananadharamadhigamyam ye te | bhuktva sukhani sakalani mahitalesmannante visantim padamapavisnoh || iti sucindrasthalamahatmye vimso'dhyayah | 70 392