365bet

Essay name: Sucindrasthala-mahatmya (critical edition and study)

Author: Anand Dilip Raj
Affiliation: University of Kerala / Department of Sanskrit

The essay studies in English the Sucindrasthala-mahatmya which represents a significant Sthalamahatmya from South India detailing the origins and development of the Trimurti temple at Suchindram in Tamil Nadu. The study reveals its legends, customs, and religious practices.

Chapter 5 - Sucindrasthalamahatmya: Sanskrit critical edition

Page:

194 (of 221)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 194 has not been proofread.

2
अत्र शेषस्वरूपन्त� दर्शयाद्� मम प्रभ� �
सगुणोर्निगुणोभाव� मधुसूदनरक्षमाम� ।।
हरिः- वेदव्यासमुर्नैवाक्यमाकर्ण्� मधुसूदनः �
प्रप्युवाच मुनिक्षेष्ठं भगवान् भक्तवत्सलः ।।
४५
४६
तत्तथास्तु मुनिश्रेष्� मद्रूप� द्रष्टुमर्हस� �
आविर्भवामि पुन्ना� तर� रूपस्तवाग्रत� ।।
४७
अहमत्राविलंबेन वेदसारवन� शुभे �
वेदव्यास� महाविष्णुरित्युक्त्वान्तरधीयत ।।
वेदयोर्निभुव� ध्यात्वा भूवमालोक्य सुस्थितः �
तत� प्रसन्नो भगवान् पुन्नाहधरणीरुहः ||
पातलात� भूतल� प्राप्� तस्य सन्दर्शन� दद� �
वेदव्यास� मुनिशेष्ठः पुन्नागतरुरूपिणम� ।।
सन्ददर्श महाविष्णुं तेजोराशिसमुज्ज्वलम� �
स्वय� भुवं पुराणन्त� पुरुषं दृगगोचरम� ।।
४८
४९
५०
५१
अनन्तवेदैरखिलागमैश्च स्तोत्रै� पुराणोपनिषत् कलाभिः �
तत्वार्थकैरतत्त्वमसीति वाक्यैस्तुष्टा� पुन्नागमहीरुहन्तम् ।। ५२
विक्ष्यमाण� मुनीन्द्रे� पुन्नागधरणीरुहे �
शेषपूपेण लक्ष्मीशः पुनस्सन्दर्शनं दद� ।।
सहस्रफणसंयुक्त� सच्चिदान्तविग्रह� �
आद्यन्तरहितस्वर्णस्वरूपः करुणाम्बुधिः ||
तस्यैव सगुणन्दृष्ट्वा निर्गुणं सन्ददर्श सः �
तेजः [atra śeṣasvarūpante darśayādya mama prabho |
saguṇorniguṇobhāva� madhusūdanarakṣamām ||
hari�- vedavyāsamurnaivākyamākarṇya madhusūdana� |
prapyuvāca munikṣeṣṭha� bhagavān bhaktavatsala� ||
45
46
tattathāstu muniśreṣṭha madrūpa� draṣṭumarhasi |
āvirbhavāmi punnāga taru rūpastavāgrata� ||
47
ahamatrāvilaṃbena vedasāravane śubhe |
vedavyāsa� mahāviṣṇurityuktvāntaradhīyata ||
vedayornibhuva� dhyātvā bhūvamālokya susthita� |
tata� prasanno bhagavān punnāhadharaṇīruha� ||
pātalāt bhūtala� prāpya tasya sandarśana� dadau |
vedavyāso muniśeṣṭha� punnāgatarurūpiṇam ||
sandadarśa mahāviṣṇu� tejorāśisamujjvalam |
svaya� bhuva� purāṇanta� puruṣa� dṛgagocaram ||
48
49
50
51
anantavedairakhilāgamaiśca stotrai� purāṇopaniṣat kalābhi� |
tatvārthakairatattvamasīti vākyaistuṣṭāva punnāgamahīruhantam || 52
vikṣyamāṇo munīndreṇa punnāgadharaṇīruhe |
śeṣapūpeṇa lakṣmīśa� punassandarśana� dadau ||
sahasraphaṇasaṃyukta� saccidāntavigraha� |
ādyantarahitasvarṇasvarūpa� karuṇāmbudhi� ||
tasyaiva saguṇandṛṣṭvā nirguṇa� sandadarśa sa� |
ٱᲹ�
]
'स्वरूप� सर्वत्� ददर्� मुनिपुङ्गव� ।।
५३
५४
५५
[svarūpa� sarvatra dadarśa munipuṅgava� ||
53
54
55
]
ur text reads: ते सवरूपम� [te savarūpam ] suitable reading is तेजसवरूपम् [ٱᲹū貹 ] A7
390

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: