Essay name: Sucindrasthala-mahatmya (critical edition and study)
Author:
Anand Dilip Raj
Affiliation: University of Kerala / Department of Sanskrit
The essay studies in English the Sucindrasthala-mahatmya which represents a significant Sthalamahatmya from South India detailing the origins and development of the Trimurti temple at Suchindram in Tamil Nadu. The study reveals its legends, customs, and religious practices.
Chapter 5 - Sucindrasthalamahatmya: Sanskrit critical edition
194 (of 221)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
2
अत्र शेषस्वरूपन्त� दर्शयाद्� मम प्रभ� �
सगुणोर्निगुणोभाव� मधुसूदनरक्षमाम� ।।
हरिः- वेदव्यासमुर्नैवाक्यमाकर्ण्� मधुसूदनः �
प्रप्युवाच मुनिक्षेष्ठं भगवान् भक्तवत्सलः ।।
४५
४६
तत्तथास्तु मुनिश्रेष्� मद्रूप� द्रष्टुमर्हस� �
आविर्भवामि पुन्ना� तर� रूपस्तवाग्रत� ।।
४७
अहमत्राविलंबेन वेदसारवन� शुभे �
वेदव्यास� महाविष्णुरित्युक्त्वान्तरधीयत ।।
वेदयोर्निभुव� ध्यात्वा भूवमालोक्य सुस्थितः �
तत� प्रसन्नो भगवान् पुन्नाहधरणीरुहः ||
पातलात� भूतल� प्राप्� तस्य सन्दर्शन� दद� �
वेदव्यास� मुनिशेष्ठः पुन्नागतरुरूपिणम� ।।
सन्ददर्श महाविष्णुं तेजोराशिसमुज्ज्वलम� �
स्वय� भुवं पुराणन्त� पुरुषं दृगगोचरम� ।।
४८
४९
५०
५१
अनन्तवेदैरखिलागमैश्च स्तोत्रै� पुराणोपनिषत् कलाभिः �
तत्वार्थकैरतत्त्वमसीति वाक्यैस्तुष्टा� पुन्नागमहीरुहन्तम् ।। ५२
विक्ष्यमाण� मुनीन्द्रे� पुन्नागधरणीरुहे �
शेषपूपेण लक्ष्मीशः पुनस्सन्दर्शनं दद� ।।
सहस्रफणसंयुक्त� सच्चिदान्तविग्रह� �
आद्यन्तरहितस्वर्णस्वरूपः करुणाम्बुधिः ||
तस्यैव सगुणन्दृष्ट्वा निर्गुणं सन्ददर्श सः �
तेजः [atra śeṣasvarūpante darśayādya mama prabho |
saguṇorniguṇobhāva� madhusūdanarakṣamām ||
hari�- vedavyāsamurnaivākyamākarṇya madhusūdana� |
prapyuvāca munikṣeṣṭha� bhagavān bhaktavatsala� ||
45
46
tattathāstu muniśreṣṭha madrūpa� draṣṭumarhasi |
āvirbhavāmi punnāga taru rūpastavāgrata� ||
47
ahamatrāvilaṃbena vedasāravane śubhe |
vedavyāsa� mahāviṣṇurityuktvāntaradhīyata ||
vedayornibhuva� dhyātvā bhūvamālokya susthita� |
tata� prasanno bhagavān punnāhadharaṇīruha� ||
pātalāt bhūtala� prāpya tasya sandarśana� dadau |
vedavyāso muniśeṣṭha� punnāgatarurūpiṇam ||
sandadarśa mahāviṣṇu� tejorāśisamujjvalam |
svaya� bhuva� purāṇanta� puruṣa� dṛgagocaram ||
48
49
50
51
anantavedairakhilāgamaiśca stotrai� purāṇopaniṣat kalābhi� |
tatvārthakairatattvamasīti vākyaistuṣṭāva punnāgamahīruhantam || 52
vikṣyamāṇo munīndreṇa punnāgadharaṇīruhe |
śeṣapūpeṇa lakṣmīśa� punassandarśana� dadau ||
sahasraphaṇasaṃyukta� saccidāntavigraha� |
ādyantarahitasvarṇasvarūpa� karuṇāmbudhi� ||
tasyaiva saguṇandṛṣṭvā nirguṇa� sandadarśa sa� |
ٱᲹ� ] 'स्वरूप� सर्वत्� ददर्� मुनिपुङ्गव� ।।
५३
५४
५५
[svarūpa� sarvatra dadarśa munipuṅgava� ||
53
54
55
] ur text reads: ते सवरूपम� [te savarūpam ] suitable reading is तेजसवरूपम् [ٱᲹū貹 ] A7
390
