365bet

Essay name: Sucindrasthala-mahatmya (critical edition and study)

Author: Anand Dilip Raj
Affiliation: University of Kerala / Department of Sanskrit

The essay studies in English the Sucindrasthala-mahatmya which represents a significant Sthalamahatmya from South India detailing the origins and development of the Trimurti temple at Suchindram in Tamil Nadu. The study reveals its legends, customs, and religious practices.

Chapter 5 - Sucindrasthalamahatmya: Sanskrit critical edition

Page:

195 (of 221)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 195 has not been proofread.

अखण्डं सच्चिदानन्दं परिपूर्ण परात्परम� ।। ५६ तदामरा� कल्पकपुष्पवर्षैववर्षुराद्य� परिवीक्षयन्तः � पुन्नाहवृक्षमुनिरीक्ष्� मुक्तस्तेज� स्वरूप� सुतरां तदासीत् � ५७ एतत्पुन्नागवीटपिस्वरूपं सततं हरिः � लोकरक्षार्थमत्रै� स्थिरो भवतु माधव ।। ५८ सर्वाभीष्टं ददाम्यत्� पुन्नगतरुदर्शनात� � तत्तथै� मुनिश्रेष्� भवानेवाहमच्युत� || इत्युक्त्व� वेदकर्तारं पुन्नागधरणीरुहे � अर्न्तभूतोऽभवद� विष्णुश्शेषाकारो विराट्स्वयम् ।। सूतः- पुन्नागवनमाहात्म्य� वक्तुं विस्तार्� सज्जना� � शेषे� गुरुणा वापि ब्रह्माणाप� � शक्यते ।। पुरा पुन्नागविपिन� नारद� मुनिसत्तमः � पुण्डरीकोऽम्बरीषञ्च प्रहलादश्च परात्परः ।। शौनकश्� शुको मुक्तो भीष्मश्चार्जुनभूपतिः � रुक्माङ्गद� वसिष्ठश्� वैनतेयश्� पक्षिराट� ।। बार्हस्पत्यो मुनिश्रेष्� राक्षसेश� विभीषण� � एवमाद्याश्� बहवो विष्णुभक्त� मुनीश्वराः मधुसूदनमाराध्य पुन्नागविपिनेश्वरम� � मुक्तिमापुर्मुनिश्रेष्ठा� कर्मबन्धनवर्जिता� � � अगस्त्यो वैनतेश्च राजकन्या कलावती � विशेषात् पूजयामासुविष्णुं पुन्नागरूपिणम् ।। [akhaṇḍa� saccidānanda� paripūrṇa parātparam || 56 tadāmarā� kalpakapuṣpavarṣaivavarṣurādya� parivīkṣayanta� | punnāhavṛkṣamunirīkṣya muktasteja� svarūpa� sutarā� tadāsīt | 57 etatpunnāgavīṭapisvarūpa� satata� hari� | lokarakṣārthamatraiva sthiro bhavatu mādhava || 58 sarvābhīṣṭa� dadāmyatra punnagatarudarśanāt | tattathaiva muniśreṣṭha bhavānevāhamacyuta� || ityuktvā vedakartāra� punnāgadharaṇīruhe | arntabhūto'bhavad viṣṇuśśeṣākāro virāṭsvayam || sūta�- punnāgavanamāhātmya� vaktu� vistārya sajjanā� | śeṣeṇa guruṇ� vāpi brahmāṇāpi na śakyate || purā punnāgavipine nārado munisattama� | puṇḍarīko'mbarīṣañca prahalādaśca parātpara� || śaunakaśca śuko mukto bhīṣmaścārjunabhūpati� | rukmāṅgado vasiṣṭhaśca vainateyaśca pakṣirā� || bārhaspatyo muniśreṣṭha rākṣaseśa� vibhīṣaṇa� | evamādyāśca bahavo viṣṇubhaktā munīśvarā� madhusūdanamārādhya punnāgavipineśvaram | muktimāpurmuniśreṣṭhā� karmabandhanavarjitā� | | agastyo vainateśca rājakanyā kalāvatī | viśeṣāt pūjayāmāsuviṣṇu� punnāgarūpiṇam || ] 391 ५९
६०
६१
६२
६३
६४
६५
६६
[59
60
61
62
63
64
65
66
]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: