Essay name: Sucindrasthala-mahatmya (critical edition and study)
Author:
Anand Dilip Raj
Affiliation: University of Kerala / Department of Sanskrit
The essay studies in English the Sucindrasthala-mahatmya which represents a significant Sthalamahatmya from South India detailing the origins and development of the Trimurti temple at Suchindram in Tamil Nadu. The study reveals its legends, customs, and religious practices.
Chapter 5 - Sucindrasthalamahatmya: Sanskrit critical edition
195 (of 221)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
अखण्डं सच्चिदानन्दं परिपूर्ण परात्परम� ।। ५६ तदामरा� कल्पकपुष्पवर्षैववर्षुराद्य� परिवीक्षयन्तः � पुन्नाहवृक्षमुनिरीक्ष्� मुक्तस्तेज� स्वरूप� सुतरां तदासीत् � ५७ एतत्पुन्नागवीटपिस्वरूपं सततं हरिः � लोकरक्षार्थमत्रै� स्थिरो भवतु माधव ।। ५८ सर्वाभीष्टं ददाम्यत्� पुन्नगतरुदर्शनात� � तत्तथै� मुनिश्रेष्� भवानेवाहमच्युत� || इत्युक्त्व� वेदकर्तारं पुन्नागधरणीरुहे � अर्न्तभूतोऽभवद� विष्णुश्शेषाकारो विराट्स्वयम् ।। सूतः- पुन्नागवनमाहात्म्य� वक्तुं विस्तार्� सज्जना� � शेषे� गुरुणा वापि ब्रह्माणाप� � शक्यते ।। पुरा पुन्नागविपिन� नारद� मुनिसत्तमः � पुण्डरीकोऽम्बरीषञ्च प्रहलादश्च परात्परः ।। शौनकश्� शुको मुक्तो भीष्मश्चार्जुनभूपतिः � रुक्माङ्गद� वसिष्ठश्� वैनतेयश्� पक्षिराट� ।। बार्हस्पत्यो मुनिश्रेष्� राक्षसेश� विभीषण� � एवमाद्याश्� बहवो विष्णुभक्त� मुनीश्वराः मधुसूदनमाराध्य पुन्नागविपिनेश्वरम� � मुक्तिमापुर्मुनिश्रेष्ठा� कर्मबन्धनवर्जिता� � � अगस्त्यो वैनतेश्च राजकन्या कलावती � विशेषात् पूजयामासुविष्णुं पुन्नागरूपिणम् ।। [akhaṇḍa� saccidānanda� paripūrṇa parātparam || 56 tadāmarā� kalpakapuṣpavarṣaivavarṣurādya� parivīkṣayanta� | punnāhavṛkṣamunirīkṣya muktasteja� svarūpa� sutarā� tadāsīt | 57 etatpunnāgavīṭapisvarūpa� satata� hari� | lokarakṣārthamatraiva sthiro bhavatu mādhava || 58 sarvābhīṣṭa� dadāmyatra punnagatarudarśanāt | tattathaiva muniśreṣṭha bhavānevāhamacyuta� || ityuktvā vedakartāra� punnāgadharaṇīruhe | arntabhūto'bhavad viṣṇuśśeṣākāro virāṭsvayam || sūta�- punnāgavanamāhātmya� vaktu� vistārya sajjanā� | śeṣeṇa guruṇ� vāpi brahmāṇāpi na śakyate || purā punnāgavipine nārado munisattama� | puṇḍarīko'mbarīṣañca prahalādaśca parātpara� || śaunakaśca śuko mukto bhīṣmaścārjunabhūpati� | rukmāṅgado vasiṣṭhaśca vainateyaśca pakṣirā� || bārhaspatyo muniśreṣṭha rākṣaseśa� vibhīṣaṇa� | evamādyāśca bahavo viṣṇubhaktā munīśvarā� madhusūdanamārādhya punnāgavipineśvaram | muktimāpurmuniśreṣṭhā� karmabandhanavarjitā� | | agastyo vainateśca rājakanyā kalāvatī | viśeṣāt pūjayāmāsuviṣṇu� punnāgarūpiṇam || ] 391 ५९
६०
६१
६२
६३
६४
६५
६६
[59
60
61
62
63
64
65
66
]
