365betÓéÀÖ

Sucindrasthala-mahatmya (critical edition and study)

by Anand Dilip Raj | 2002 | 65,969 words

The essay studies in English the Sucindrasthala-mahatmya which represents a significant Sthalamahatmya from South India detailing the origins and development of the Trimurti temple at Suchindram in Tamil Nadu. The study reveals its legends, customs, and religious practices. It is divided into two parts: Part I includes a study with four chapters di...

Chapter 21 - Ekavimsha Adhyaya (ekavimso'dhyayah)

Warning! Page nr. 197 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

atha ekavimso'dhyayah | munayah- prajnavatam purakhyatam ' tvayoktam bhavata hareh | kalavatyah katham kumbhajanmanassutanandana || vainate . sya ca bruhi vistarat munisattama | sutahpuragastye munisresthassucindrasthananayakam || pujayamasa vaismabhum vedaktenaivavartmana | tadaganakalasresthastumburrunnamavisrutah || pascadinodayadarvagyane punnahakanane | srotramrtam jagau ganam madhusudanasannidhau || madhuram devagandharim jajapa munisattamah | tena ragena vibudhassamaslistastrivistapat || divyam punnagavanamajagmuratulaprabhah saivarnapetikayante samgrhya kusumani ca || mandarakalpakadinam visnusampujanotsukah | punnagavipinam prapustumburorganavartmana || santanakanane sthitva sthanupujarcane ratah | tat ganam kumbhajahsrutva jnanaddastyavyalokayat | | punnagavipinam ramyam guhyam padmalayosarah | madhusudamavyaktam tatra laksmidharadhipam || upasyamanam vibudhairadijyotihsvarupinam | dadarsasarvam jnanaksnakarasthamalakam yatha | | s 4 llh 4 5 w 19 10 varakhyatam A 8 vaisambhum A 7 393

Warning! Page nr. 198 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

kartum tatrassamudyuktassivapujam samantatah | amayaminduvarena samyuktayammunisvarah || punnagavipinam prapya kartumarabhate'rcanam | tatra padmalayatirthe snatva vigatakalmasah | | bhasmoddhulitasarvange rudraksalamkrtakrtih | pujayamasavidhivad bhavayanmadhusudanam || sivam bhumim ramam caiva gamngam parvatanandinim| vibhajya pancadha ratrim pujayamasa kumbhajah || tatah prasanno bhagavananadirmadhusudanah | sankhacakragadapadmadharah karunyasagarah || uvacagastyamatulam vedantadvaitatatparam | sadhu sadhu munisrostha tusto'smi tavapujaya || ahameva mahadevasvarupo naiva samsayah | sivarupam trikutadrau dattam khalu mayanagha | | sivalokamidamksetramidanimavalokaya | bhavatassivasamipyam bhutaksetram dadamyaham || dadami sivasayujyam sivasaile manohare | evam srutva vacastasya madhusudana sanginah | | advaitacittassutaram sandadarsa mahadbhutam | sivakailasamatulam munih punnagakananam || sivakailasamityucustasmadvibudhasattamah | anugrahat mahavisnoh punnagavipinam subham || 11 12 13 14 15 16 17 18 19 20 21 394

Warning! Page nr. 199 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

vainateyah tatah pascat madhusudanamarcayat| tasmad paksipurasceti prasiddham bhuvanatraye || rsayah pujaprabhavam vada no vainateyasya sutaja | punah punasca tacchrotum vacchasmakam hi vidyate | | sutah pura kadrusca vinata sodaryom sambabhuvatuh | asidrgabham tayovisnoranugrahabalat pura || garutmanarunai dva ca vinatagarbhasambhavau | tavubhau dharmaniratau vaisnavau lokavisrutau || svamatrsahajagarbhasambhavan svavirodhinah | bahundadrsartunagan dayadau bhayavihvalau || pranamya mataram suddhavucartumgarudarunai | dayadibhirbhayam praptamavayomjjanibhrsam ||| 22 23 llh 24 25 26 27 kim kartavyam kva gatchavo raksavam sutavatsale | vinatah vadamyaham mahadvakyam yuvam tat srunuta sutau || 28 munindrah kasyapodhiman sa eva yuvaryoguruh | tapasyantam tamevadya prapsyathassaranam yuvam || 29 pranamya mataram dhirau prapartugurusannidhim | tatratam dhyananiratamavalokya bhayadubhau || procartummandamanadhau maturvacanagairavat | vinatasambhavavam praptau svastat padambujam || dayadisatruvijayaprapyartham munipungava | arunah tesu samharabuddhirme mayitesam ca mastu bhoh | | 395 30 llh 31 32

Warning! Page nr. 200 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

etadevalamacarya pahi mam krpayanagha | garunah ripun samhartumicchami mastu tesu daya mama | | tesam visaprado bhanuh tasmadaruna tam bhaja | anyonyamtava tesam ca mastu vairam dayapara || visnoranugrahat taksya tvam satrun samharanisam | garudah visnoranugraham kutra prapsyami munisattama | | guruh daksinambunidhestire malayadresca daksine | sucindra ksetramityasya tasya daksinato'nagha | | madhusudanamaradhya punnagavavasinam | aciradvihagadhisa manorathamavapsyasi || allh 33 34 35 36 37 tadakarnya pirtuvakyamarunobhanumarcayat| garutman candanaranyamavapya madhusudanam || 38 pujayamasa vidhivada vedasaravanesvaram | vainateyasya sanmasa avirasittada harih | | 39 tusto'smi vaunateyadya varam varayavanchitam | garudah vijayam dehi satrubhyo dayadibhyah sriyah pate | | 40 votum bhavantamicchami madhusudana raksamam | madhuludanah tathaivaham vasivyami tava dehe manehare || 41 prodhastanagat vapusabharisyasi prabhakarabhanana vainateya mam | vahivyasi tvatsmaranad visacavim dagdhu bhavatvadya tavamalam yasah 42 mamastunamadya garudavahanah sthalasya paksyalayamityajasram | paksyalaye mam pradadami tesam draksyanti vaisnavabhagamagrayam || 43 3 ur text reads: draksyantim correct reading is drksyantim 396

Warning! Page nr. 201 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

sutah- tasmad paksiparam ceti prasiddham bhuvanatraye ! vainateyo varam prapya raraja madhusudanat || rsayah- candanaranyamityuktam bhavatasutanandana | tatkathamadya no bruhi vistarad sutanandana || sutah brahmasrstim samutpannam bharam vodhum ksmaksama | bhartum sampujayamasa sarvabharam jagadgurum || 44 45 46 vainateyapuradhisah pratyuvaca vasundharam | bharam dhrtva mahadhatri kurmasesavarpudhara || 47 matpriyamavanibharo santosamasimametvayi | evamuktvavanim visnurvirarajatayasaha || 48 sutah paksindrapuryanamasittasmacchrigandhakananam | rsayah kalavatyasca caritamvistarad bruhi sutaja || 49 asmakam srotukamanam madhusudanavaibhavam | mahanatryasrame kascit purabhusurapungavah || bhaskaradvitiyajyortivasisthakulanayakah | 50 tasyaputro grahanasid yajnayayajnasvarupadhrk || 51 dyutimad rupasampanno brahmacaryaparayanah | sarvavidyasu kusalo brahmaghyanaparonisam || 52 sa yajnah sthanulingasya srutva mahatmyamadbhutam | pratyaham sthanutirthe ca snatum vanchayutobhavat || 53 usah kale samutthaya mataram pitaram gurum | namaskrtya sa kanyayah ksetram prapnoti nityasah || 54 nimajjya sthanutirthesau punaragacchati dvijah | madhye vakragireh parsve tapta madhyahanabhanuna || 55 397

Warning! Page nr. 202 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

sravat svedambusamklinnah pratattassantimapa sah | kasyacinsnuhivrksasya svalpacchaya sthalesubhe || sthitva japati gitayam visvarupam dinedine | sramamtyaktva sukham prapya visvarupam samapayat || 56 57 punahsvabhavanam prapya yathapurvasthito bhavat | evamamandalassuddo babhuva snuhibhuruhah || 58 sravanadvisvarupasya drstva vaikunthanayakam | purvajanmaparijnani snuhmatma bhutale punah || sucindraksetranikatebabhuvasurakanyaka | bhanuseravarabhupasya dharmisthasyottame kule || kalavatitivikhyata rupayauvanasalini | nrttagitakalabhijna jatabhumitilottama || agratri yauvanam prapapitrbhyamupalalitam | bhanusekharabhupastam samiksya praptayauvanam || esa sarvagunopeta kasmai deyetyacintayat | svayamvarecchaya kanya sakhijanamukhattada || janakam santvayamasa varacintaturannrpam | santustobhuttadakarnya bhanusekharabhupatih || sarupananayamasa nanadese nrpatmajan | svanandinyah kalavatya svayamvaramahitale || atryasramasyottaravayudese gajendrapuryam nrpanandanaste | 59 60 61 62 63 64 65 tasthuh sabhayamaparahnakale subhusitancittajakotitulayah || 66 drstumatryasramasthah kalavatyah svayamvaram 1 avapustatsabham ramyam yajnadi munisunavah || 67 398

Warning! Page nr. 203 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

gairimaradhya sa kanya damahastakalavati | nirgatarajaputranam sabhavadhye syamvare || purvajanmaparijnanabalat kanya kalavati | nanabhupalatanayanavalokya manoharan | yajnasya kandhare dama patalanrpakanyaka | yajnasya rajaputranam yuddhamasittatobhrsam || sayajno hadi samsmara yajnesam madhusudanam | tatrasrigandhavipinanayako madhusudanah || tesam parajayam rajnam yajnasya vijayam dadau | yajnah kalavatim prapya rajnam madhye mahasayah || srigandhipineramye kalavatya svabharyaya | kalavati visesena madhusunamarcayat | sutvagitam svabhartrvadanambujat || purarcayadvavyasamunicodita kalavati yajnamahisurena | nakralayasthanapatim svayambhuvam putrarthambhoruhalocanam harim || iti sucindrasthalamahatmye ekavimso'dhyayah samaptah || 68 69 70 71 72 73 74 399

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: