Essay name: Sucindrasthala-mahatmya (critical edition and study)
Author:
Anand Dilip Raj
Affiliation: University of Kerala / Department of Sanskrit
The essay studies in English the Sucindrasthala-mahatmya which represents a significant Sthalamahatmya from South India detailing the origins and development of the Trimurti temple at Suchindram in Tamil Nadu. The study reveals its legends, customs, and religious practices.
Chapter 5 - Sucindrasthalamahatmya: Sanskrit critical edition
197 (of 221)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
अथ एकविंशोऽध्यायः � मुनय�- प्रज्ञावता� पुराख्यातं [atha ekaviṃśo'dhyāya� | munaya�- prajñāvatā� purākhyāta� ] ' त्वयोक्त� भवता हरेः � कलावात्याः कथां कुम्भजन्मनस्सुतनन्दन ।। वैनत�. स्� � ब्रूहि विस्तरात� मुनिसत्त� � सूतःपुरागस्त्य� मुनिश्रेष्ठश्शुचीन्द्रस्थाननायकम् ।। पूजयामास वैश्मभुं वेदाक्तेनैववर्त्मन� � तदागानकलाश्रेष्ठस्तुम्बुर्रुन्नामविश्रुत� ।। पश्चादिनोदयादर्वाग्यान� पुन्नाहकानने � श्रोत्रामृतं जग� गानं मधुसूदनसन्निधौ ।। मधुरां देवगान्धारी� जजाप मुनिसत्तमा� � ते� रागे� विबुधास्समाष्लिष्टस्त्रिविष्टपात� || दिव्यं पुन्नागवनमाजग्मुरतुलप्रभाः सैवर्णपेटिकायान्ते संगृह्� कुसुमानि � ।। मन्दारकल्पकादीना� विष्णुसंपूजनोत्सुकाः � पुन्नागविपिन� प्रापुस्तुम्बुरोर्गानवर्त्मन� ।। सन्तानकानन� स्थित्वा स्थाणुपूजार्चन� रत� � तत� गानं कुम्भजःश्रुत्व� ज्ञानद्दष्ट्याव्यलोकयत� � � पुन्नागविपिन� रम्य� गुह्यं पद्मालयोसर� � मधुसूदमव्यक्तं तत्र लक्ष्मीधराधिपम् ।। उपास्यामान� विबुधैरादिज्योतिःस्वरूपिणम� � ददर्शसर्वं ज्ञानाक्ष्णाकरस्थामलकं यथ� � � [tvayokta� bhavatā hare� | kalāvātyā� kathā� kumbhajanmanassutanandana || vainate. sya ca brūhi vistarāt munisattama | sūtaḥpurāgastye muniśreṣṭhaśśucīndrasthānanāyakam || pūjayāmāsa vaiśmabhu� vedāktenaivavartmanā | tadāgānakalāśreṣṭhastumburrunnāmaviśruta� || paścādinodayādarvāgyāne punnāhakānane | śrotrāmṛta� jagau gāna� madhusūdanasannidhau || madhurā� devagāndhārī� jajāpa munisattamā� | tena rāgeṇa vibudhāssamāṣliṣṭastriviṣṭapāt || divya� punnāgavanamājagmuratulaprabhā� saivarṇapeṭikāyānte saṃgṛhya kusumāni ca || mandārakalpakādīnā� viṣṇusaṃpūjanotsukā� | punnāgavipina� prāpustumburorgānavartmanā || santānakānane sthitvā sthāṇupūjārcane rata� | tat gāna� kumbhajaḥśrutvā jñānaddaṣṭyāvyalokayat | | punnāgavipina� ramya� guhya� padmālayosara� | madhusūdamavyakta� tatra lakṣmīdharādhipam || upāsyāmāna� vibudhairādijyotiḥsvarūpiṇam | dadarśasarva� jñānākṣṇākarasthāmalaka� yathā | | ] σ � [4 ] لل � � [4 5 ] w 19 १०
वराख्यात� [10
ٲ� ] A8
वैशम्भुं [ś� ] A7
393
