Essay name: Sucindrasthala-mahatmya (critical edition and study)
Author:
Anand Dilip Raj
Affiliation: University of Kerala / Department of Sanskrit
The essay studies in English the Sucindrasthala-mahatmya which represents a significant Sthalamahatmya from South India detailing the origins and development of the Trimurti temple at Suchindram in Tamil Nadu. The study reveals its legends, customs, and religious practices.
Chapter 5 - Sucindrasthalamahatmya: Sanskrit critical edition
198 (of 221)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
कर्तुं तत्रस्समुद्युक्तश्शिवपूजां समन्तत� � अमायामिन्दुवारेण संयुक्तायाम्मुनीश्वराः ।। पुन्नागविपिन� प्राप्� कर्तुमारभतेऽर्चनाम� � तत्र पद्मालयतीर्थे स्नात्वा विगतकल्मषः � � भस्मोद्धूलितसर्वाङ्ग� रुद्राक्षालंकृताकृति� � पूजयामासविधिवद� भावयन्मधुसूदनम� ।। शिवं भूमि� रमां चै� गंङ्गा� पर्वतनन्दिनीम्� विभज्य पञ्चधा रात्रि� पूजयामास कुम्भज� ।। तत� प्रसन्नो भगवाननादिर्मधुसूदन� � शङ्खचक्रगदापद्मधरः कारुण्यसागरः ।। उवाचागस्त्यमतुलं वेदान्ताद्वैततत्परम् � साधु साधु मुनिश्रोष्� तुष्टोऽस्म� तवपूजय� ।। अहमे� महादेवस्वरूप� नै� संशय� � शिवरूप� त्रिकूटाद्रौ दत्त� खल� मयान� � � शिवलोकमिदंक्षेत्रमिदानीमवलोकय � भवतश्शिवसमीप्यं भूतक्षेत्र� ददाम्यहम� ।। ददाम� शिवसायुज्य� शिवशैल� मनोहरे � एव� श्रुत्वा वचस्तस्य मधुसूद� शङ्गिण� � � अद्वैतचित्तस्सुतरा� सन्ददर्श महाद्भुतम् � शिवकैलासमतुल� मुनि� पुन्नागकाननम� ।। शिवकैलासमित्यूचुस्तस्माद्विबुधसत्तमा� � अनुग्रहात् महाविष्णोः पुन्नागविपिन� शुभम� ।। ११ १२ १३ १४ १५ १६ १७ १८ १९ २० २१ [kartu� tatrassamudyuktaśśivapūjā� samantata� | amāyāminduvāreṇa saṃyuktāyāmmunīśvarā� || punnāgavipina� prāpya kartumārabhate'rcanām | tatra padmālayatīrthe snātvā vigatakalmaṣa� | | bhasmoddhūlitasarvāṅge rudrākṣālaṃkṛtākṛti� | pūjayāmāsavidhivad bhāvayanmadhusūdanam || śiva� bhūmi� ramā� caiva gaṃṅgā� parvatanandinīm| vibhajya pañcadhā rātri� pūjayāmāsa kumbhaja� || tata� prasanno bhagavānanādirmadhusūdana� | śaṅkhacakragadāpadmadhara� kāruṇyasāgara� || uvācāgastyamatula� vedāntādvaitatatparam | sādhu sādhu muniśroṣṭha tuṣṭo'smi tavapūjayā || ahameva mahādevasvarūpo naiva saṃśaya� | śivarūpa� trikūṭādrau datta� khalu mayānagha | | śivalokamidaṃkṣetramidānīmavalokaya | bhavataśśivasamīpya� bhūtakṣetra� dadāmyaham || dadāmi śivasāyujya� śivaśaile manohare | eva� śrutvā vacastasya madhusūdana śaṅgiṇa� | | advaitacittassutarā� sandadarśa mahādbhutam | śivakailāsamatula� muni� punnāgakānanam || śivakailāsamityūcustasmādvibudhasattamā� | anugrahāt mahāviṣṇo� punnāgavipina� śubham || 11 12 13 14 15 16 17 18 19 20 21 ] 394
