365bet

Essay name: Sucindrasthala-mahatmya (critical edition and study)

Author: Anand Dilip Raj
Affiliation: University of Kerala / Department of Sanskrit

The essay studies in English the Sucindrasthala-mahatmya which represents a significant Sthalamahatmya from South India detailing the origins and development of the Trimurti temple at Suchindram in Tamil Nadu. The study reveals its legends, customs, and religious practices.

Chapter 5 - Sucindrasthalamahatmya: Sanskrit critical edition

Page:

198 (of 221)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 198 has not been proofread.

कर्तुं तत्रस्समुद्युक्तश्शिवपूजां समन्तत� � अमायामिन्दुवारेण संयुक्तायाम्मुनीश्वराः ।। पुन्नागविपिन� प्राप्� कर्तुमारभतेऽर्चनाम� � तत्र पद्मालयतीर्थे स्नात्वा विगतकल्मषः � � भस्मोद्धूलितसर्वाङ्ग� रुद्राक्षालंकृताकृति� � पूजयामासविधिवद� भावयन्मधुसूदनम� ।। शिवं भूमि� रमां चै� गंङ्गा� पर्वतनन्दिनीम्� विभज्य पञ्चधा रात्रि� पूजयामास कुम्भज� ।। तत� प्रसन्नो भगवाननादिर्मधुसूदन� � शङ्खचक्रगदापद्मधरः कारुण्यसागरः ।। उवाचागस्त्यमतुलं वेदान्ताद्वैततत्परम् � साधु साधु मुनिश्रोष्� तुष्टोऽस्म� तवपूजय� ।। अहमे� महादेवस्वरूप� नै� संशय� � शिवरूप� त्रिकूटाद्रौ दत्त� खल� मयान� � � शिवलोकमिदंक्षेत्रमिदानीमवलोकय � भवतश्शिवसमीप्यं भूतक्षेत्र� ददाम्यहम� ।। ददाम� शिवसायुज्य� शिवशैल� मनोहरे � एव� श्रुत्वा वचस्तस्य मधुसूद� शङ्गिण� � � अद्वैतचित्तस्सुतरा� सन्ददर्श महाद्भुतम् � शिवकैलासमतुल� मुनि� पुन्नागकाननम� ।। शिवकैलासमित्यूचुस्तस्माद्विबुधसत्तमा� � अनुग्रहात् महाविष्णोः पुन्नागविपिन� शुभम� ।। ११ १२ १३ १४ १५ १६ १७ १८ १९ २० २१ [kartu� tatrassamudyuktaśśivapūjā� samantata� | amāyāminduvāreṇa saṃyuktāyāmmunīśvarā� || punnāgavipina� prāpya kartumārabhate'rcanām | tatra padmālayatīrthe snātvā vigatakalmaṣa� | | bhasmoddhūlitasarvāṅge rudrākṣālaṃkṛtākṛti� | pūjayāmāsavidhivad bhāvayanmadhusūdanam || śiva� bhūmi� ramā� caiva gaṃṅgā� parvatanandinīm| vibhajya pañcadhā rātri� pūjayāmāsa kumbhaja� || tata� prasanno bhagavānanādirmadhusūdana� | śaṅkhacakragadāpadmadhara� kāruṇyasāgara� || uvācāgastyamatula� vedāntādvaitatatparam | sādhu sādhu muniśroṣṭha tuṣṭo'smi tavapūjayā || ahameva mahādevasvarūpo naiva saṃśaya� | śivarūpa� trikūṭādrau datta� khalu mayānagha | | śivalokamidaṃkṣetramidānīmavalokaya | bhavataśśivasamīpya� bhūtakṣetra� dadāmyaham || dadāmi śivasāyujya� śivaśaile manohare | eva� śrutvā vacastasya madhusūdana śaṅgiṇa� | | advaitacittassutarā� sandadarśa mahādbhutam | śivakailāsamatula� muni� punnāgakānanam || śivakailāsamityūcustasmādvibudhasattamā� | anugrahāt mahāviṣṇo� punnāgavipina� śubham || 11 12 13 14 15 16 17 18 19 20 21 ] 394

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: