365bet

Essay name: Sucindrasthala-mahatmya (critical edition and study)

Author: Anand Dilip Raj
Affiliation: University of Kerala / Department of Sanskrit

The essay studies in English the Sucindrasthala-mahatmya which represents a significant Sthalamahatmya from South India detailing the origins and development of the Trimurti temple at Suchindram in Tamil Nadu. The study reveals its legends, customs, and religious practices.

Chapter 5 - Sucindrasthalamahatmya: Sanskrit critical edition

Page:

191 (of 221)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 191 has not been proofread.

विधिरानन्दसंयुक्तः पक्षिराजेन धीमत� � समवा� शुभे लग्न� पूर्णज्योतिसभास्थल� तत्र द्यात्वा शिवक्षेत्रदर्शके� गरुत्मता � देदसार� वन� प्राप्� तप� चक्र� चर्तुमुख� � � विष्णुमे� हद� ध्यात्वा स्वमानेनोर्ध्वगानिलः � अष्टदशसहस्राणि समाधिस्थोऽभवद्विधि�. तत� प्रसन्नो भगवानचिन्त्य� सरोजयोनेर्धरया � लक्ष्म्य� � पीताम्बर� कौस्तुभशोभिवक्षो नभोन्तरानैमिशवासशीलः ।। १२ १३ १४ १५ ददर्शविष्णुं मधुसूदनं तं तपस्थल� स्वस्य सरोजयोनि� � प्रज्ञादृश� वाह्मविलोचनाभ्या� वेदान्तविज्ञानसुनिश्चितार्थम� ।। १६ श्रीहरिः- तव प्रसन्नोस्मि सरस्वती� [vidhirānandasaṃyukta� pakṣirājena dhīmatā | samavāpa śubhe lagne pūrṇajyotisabhāsthala� tatra dyātvā śivakṣetradarśakena garutmatā | dedasāra� vana� prāpya tapa� cakre cartumukha� | | viṣṇumeva hadi dhyātvā svamānenordhvagānila� | aṣṭadaśasahasrāṇi samādhistho'bhavadvidhi�. tata� prasanno bhagavānacintya� sarojayonerdharayā ca lakṣmyā | pītāmbara� kaustubhaśobhivakṣo nabhontarānaimiśavāsaśīla� || 12 13 14 15 dadarśaviṣṇu� madhusūdana� ta� tapasthale svasya sarojayoni� | prajñādṛś� vāhmavilocanābhyā� vedāntavijñānasuniścitārtham || 16 śrīhari�- tava prasannosmi sarasvatīśa ] ! ध्याने� भक्त्य� � समाधिन� � � ददाम्यभीष्टं मनसेपिसितं तद� वृणीष्� सद्यस्त्वमनन्यसलभ्यम� ।। विधि�- प्रसन्नोस्मि तव स्वामिन् [dhyānena bhaktyā ca samādhinā ca | dadāmyabhīṣṭa� manasepisita� tad vṛṇīṣva sadyastvamananyasalabhyam || vidhi�- prasannosmi tava svāmin] ! मधुसूदनदर्शनात� � तवपादाम्बुजयुगमस्मिन्वेदवनेशुभ� � आराधयितुमिच्छामि पुराणपुरुषोत्त� � १७ १८ श्रीहरिः- भूदेवी मत्प्रिय� तरिमन् सर� भवतु भूतल� ।। १९ अह� वारि भविष्याम� परिपूर्णरसरोवर� � आर्विभवत� सा लक्ष्मीर्मय� पद्ममयी शुभा ।। र्पाश्वद्वयनिवासाभ्यां भूरमाभ्यां � भास्वर � तिष्ठामि तवपूजार्थं एवमश्वत्थकानने ।। विधि�- अश्वत्थवनमित्युक्त� भवता गरुडध्वज [madhusūdanadarśanāt | tavapādāmbujayugamasminvedavaneśubhe | ārādhayitumicchāmi purāṇapuruṣottama | 17 18 śrīhari�- bhūdevī matpriyā tariman saro bhavatu bhūtale || 19 aha� vāri bhaviṣyāmi paripūrṇarasarovare | ārvibhavatu sā lakṣmīrmayi padmamayī śubhā || rpāśvadvayanivāsābhyā� bhūramābhyā� ca bhāsvara | tiṣṭhāmi tavapūjārtha� evamaśvatthakānane || vidhi�- aśvatthavanamityukta� bhavatā garuḍadhvaja] ! | कुत्� वाऽश्वत्थविटपो मधुसूद� ते नम� ।। [kutra vā'śvatthaviṭapo madhusūdana te nama� || ] 387 २०
२१
२२
[20
21
22
]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: