Essay name: Sucindrasthala-mahatmya (critical edition and study)
Author:
Anand Dilip Raj
Affiliation: University of Kerala / Department of Sanskrit
The essay studies in English the Sucindrasthala-mahatmya which represents a significant Sthalamahatmya from South India detailing the origins and development of the Trimurti temple at Suchindram in Tamil Nadu. The study reveals its legends, customs, and religious practices.
Chapter 5 - Sucindrasthalamahatmya: Sanskrit critical edition
191 (of 221)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
विधिरानन्दसंयुक्तः पक्षिराजेन धीमत� � समवा� शुभे लग्न� पूर्णज्योतिसभास्थल� तत्र द्यात्वा शिवक्षेत्रदर्शके� गरुत्मता � देदसार� वन� प्राप्� तप� चक्र� चर्तुमुख� � � विष्णुमे� हद� ध्यात्वा स्वमानेनोर्ध्वगानिलः � अष्टदशसहस्राणि समाधिस्थोऽभवद्विधि�. तत� प्रसन्नो भगवानचिन्त्य� सरोजयोनेर्धरया � लक्ष्म्य� � पीताम्बर� कौस्तुभशोभिवक्षो नभोन्तरानैमिशवासशीलः ।। १२ १३ १४ १५ ददर्शविष्णुं मधुसूदनं तं तपस्थल� स्वस्य सरोजयोनि� � प्रज्ञादृश� वाह्मविलोचनाभ्या� वेदान्तविज्ञानसुनिश्चितार्थम� ।। १६ श्रीहरिः- तव प्रसन्नोस्मि सरस्वती� [vidhirānandasaṃyukta� pakṣirājena dhīmatā | samavāpa śubhe lagne pūrṇajyotisabhāsthala� tatra dyātvā śivakṣetradarśakena garutmatā | dedasāra� vana� prāpya tapa� cakre cartumukha� | | viṣṇumeva hadi dhyātvā svamānenordhvagānila� | aṣṭadaśasahasrāṇi samādhistho'bhavadvidhi�. tata� prasanno bhagavānacintya� sarojayonerdharayā ca lakṣmyā | pītāmbara� kaustubhaśobhivakṣo nabhontarānaimiśavāsaśīla� || 12 13 14 15 dadarśaviṣṇu� madhusūdana� ta� tapasthale svasya sarojayoni� | prajñādṛś� vāhmavilocanābhyā� vedāntavijñānasuniścitārtham || 16 śrīhari�- tava prasannosmi sarasvatīśa ] ! ध्याने� भक्त्य� � समाधिन� � � ददाम्यभीष्टं मनसेपिसितं तद� वृणीष्� सद्यस्त्वमनन्यसलभ्यम� ।। विधि�- प्रसन्नोस्मि तव स्वामिन् [dhyānena bhaktyā ca samādhinā ca | dadāmyabhīṣṭa� manasepisita� tad vṛṇīṣva sadyastvamananyasalabhyam || vidhi�- prasannosmi tava svāmin] ! मधुसूदनदर्शनात� � तवपादाम्बुजयुगमस्मिन्वेदवनेशुभ� � आराधयितुमिच्छामि पुराणपुरुषोत्त� � १७ १८ श्रीहरिः- भूदेवी मत्प्रिय� तरिमन् सर� भवतु भूतल� ।। १९ अह� वारि भविष्याम� परिपूर्णरसरोवर� � आर्विभवत� सा लक्ष्मीर्मय� पद्ममयी शुभा ।। र्पाश्वद्वयनिवासाभ्यां भूरमाभ्यां � भास्वर � तिष्ठामि तवपूजार्थं एवमश्वत्थकानने ।। विधि�- अश्वत्थवनमित्युक्त� भवता गरुडध्वज [madhusūdanadarśanāt | tavapādāmbujayugamasminvedavaneśubhe | ārādhayitumicchāmi purāṇapuruṣottama | 17 18 śrīhari�- bhūdevī matpriyā tariman saro bhavatu bhūtale || 19 aha� vāri bhaviṣyāmi paripūrṇarasarovare | ārvibhavatu sā lakṣmīrmayi padmamayī śubhā || rpāśvadvayanivāsābhyā� bhūramābhyā� ca bhāsvara | tiṣṭhāmi tavapūjārtha� evamaśvatthakānane || vidhi�- aśvatthavanamityukta� bhavatā garuḍadhvaja] ! | कुत्� वाऽश्वत्थविटपो मधुसूद� ते नम� ।। [kutra vā'śvatthaviṭapo madhusūdana te nama� || ] 387 २०
२१
२२
[20
21
22
]
