365bet

Essay name: Sucindrasthala-mahatmya (critical edition and study)

Author: Anand Dilip Raj
Affiliation: University of Kerala / Department of Sanskrit

The essay studies in English the Sucindrasthala-mahatmya which represents a significant Sthalamahatmya from South India detailing the origins and development of the Trimurti temple at Suchindram in Tamil Nadu. The study reveals its legends, customs, and religious practices.

Chapter 5 - Sucindrasthalamahatmya: Sanskrit critical edition

Page:

192 (of 221)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 192 has not been proofread.

श्रीहरिः- उत्तरेऽश्वत्थरूपोय� प्रज्ञातीर्थतटेशुभे � वसामितद्वन� पुण्यं चैदद्वनमेक� मम ।। २३ डत� परमह� व्यासमुनेश्शेषाकृतिं मम � निर्मलान� दर्शयिष्यामि कृपयैमदाकृतिम् ।। पुन्नागतरुरूपोहम� भविष्याम्यत्रपद्मज� � तथास्त� ना� पुन्नागवनमित्यस्� विश्रुतम� ।। आकर्ण्� वाक्यं मधुसूदनस्य पृथ्वीसर� विष्णुजल� निमज्ज्य � पद्मालयः पद्मदलैर्मुरीरि� संपूजयामास सरस्वतीशः ।। तस्याभून्नेत्रसाफल्य� मधुसूदनदर्शनात� � प्रदक्षिणन्त� पादाभ्या� वाचा स्तोत्रमनुत्तमम् ।। २४ २५ २६ २७ शिरस� वन्दनं वेधामनसा ध्यानमातनोत् � उवाच पद्मजं विष्णुस्तदाभक्तजनप्रिय� || २८ पूजय� ते प्रसन्नोऽस्म� धन्यस्त्वमसि वाक्पत� � सर्वव्यापनशीलत्वादहं विणुमहामते ।। तस्मान्मां हृदय� ध्यात्वा सत्यलोके स्थर� भव � २९ वेधा�- त्वत्पादाम्भोजतीर्थं मे देहि त्वं मधुसूद� || ३० मयार्चितमिदं रूपं ये द्रक्ष्यन्ति महीतल� � ममैव तेषा� महता� देहि स्वमभीप्सितम� ।। ३१ श्रीहरी� ह्मन� समूद्रतीरेऽह� प्रददामि पदोदकम� � ये द्रक्ष्यन्ति जनाः पृथ्व्या� मामत्र मधुसूदनम� � तेषामैहिकमप्यन्त� वैकुण्ठेप्यतुल� सुखम� � प्रददामि � सन्देह� प्रसन्नः कमलासन || [śrīhari�- uttare'śvattharūpoya� prajñātīrthataṭeśubhe | vasāmitadvana� puṇya� caidadvanameka� mama || 23 ḍata� paramaha� vyāsamuneśśeṣākṛti� mama | nirmalān darśayiṣyāmi kṛpayaimadākṛtim || punnāgatarurūpoham bhaviṣyāmyatrapadmaja� | tathāstu nāma punnāgavanamityasya viśrutam || ākarṇya vākya� madhusūdanasya pṛthvīsaro viṣṇujale nimajjya | padmālaya� padmadalairmurīri� saṃpūjayāmāsa sarasvatīśa� || tasyābhūnnetrasāphalya� madhusūdanadarśanāt | pradakṣiṇantu pādābhyā� vācā stotramanuttamam || 24 25 26 27 śirasā vandana� vedhāmanasā dhyānamātanot | uvāca padmaja� viṣṇustadābhaktajanapriya� || 28 pūjayā te prasanno'smi dhanyastvamasi vākpate | sarvavyāpanaśīlatvādaha� viṇumahāmate || tasmānmā� hṛdaye dhyātvā satyaloke stharo bhava | 29 vedhā�- tvatpādāmbhojatīrtha� me dehi tva� madhusūdana || 30 mayārcitamida� rūpa� ye drakṣyanti mahītale | mamaiva teṣāṃ mahatā� dehi svamabhīpsitam || 31 śrīharī� hman samūdratīre'ha� pradadāmi padodakam | ye drakṣyanti janā� pṛthvyā� māmatra madhusūdanam | teṣāmaihikamapyante vaikuṇṭhepyatula� sukham | pradadāmi na sandeha� prasanna� kamalāsana || ] 388 ३२
३३
[32
33
]
لل

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: