Essay name: Sucindrasthala-mahatmya (critical edition and study)
Author:
Anand Dilip Raj
Affiliation: University of Kerala / Department of Sanskrit
The essay studies in English the Sucindrasthala-mahatmya which represents a significant Sthalamahatmya from South India detailing the origins and development of the Trimurti temple at Suchindram in Tamil Nadu. The study reveals its legends, customs, and religious practices.
Chapter 5 - Sucindrasthalamahatmya: Sanskrit critical edition
192 (of 221)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
श्रीहरिः- उत्तरेऽश्वत्थरूपोय� प्रज्ञातीर्थतटेशुभे � वसामितद्वन� पुण्यं चैदद्वनमेक� मम ।। २३ डत� परमह� व्यासमुनेश्शेषाकृतिं मम � निर्मलान� दर्शयिष्यामि कृपयैमदाकृतिम् ।। पुन्नागतरुरूपोहम� भविष्याम्यत्रपद्मज� � तथास्त� ना� पुन्नागवनमित्यस्� विश्रुतम� ।। आकर्ण्� वाक्यं मधुसूदनस्य पृथ्वीसर� विष्णुजल� निमज्ज्य � पद्मालयः पद्मदलैर्मुरीरि� संपूजयामास सरस्वतीशः ।। तस्याभून्नेत्रसाफल्य� मधुसूदनदर्शनात� � प्रदक्षिणन्त� पादाभ्या� वाचा स्तोत्रमनुत्तमम् ।। २४ २५ २६ २७ शिरस� वन्दनं वेधामनसा ध्यानमातनोत् � उवाच पद्मजं विष्णुस्तदाभक्तजनप्रिय� || २८ पूजय� ते प्रसन्नोऽस्म� धन्यस्त्वमसि वाक्पत� � सर्वव्यापनशीलत्वादहं विणुमहामते ।। तस्मान्मां हृदय� ध्यात्वा सत्यलोके स्थर� भव � २९ वेधा�- त्वत्पादाम्भोजतीर्थं मे देहि त्वं मधुसूद� || ३० मयार्चितमिदं रूपं ये द्रक्ष्यन्ति महीतल� � ममैव तेषा� महता� देहि स्वमभीप्सितम� ।। ३१ श्रीहरी� ह्मन� समूद्रतीरेऽह� प्रददामि पदोदकम� � ये द्रक्ष्यन्ति जनाः पृथ्व्या� मामत्र मधुसूदनम� � तेषामैहिकमप्यन्त� वैकुण्ठेप्यतुल� सुखम� � प्रददामि � सन्देह� प्रसन्नः कमलासन || [śrīhari�- uttare'śvattharūpoya� prajñātīrthataṭeśubhe | vasāmitadvana� puṇya� caidadvanameka� mama || 23 ḍata� paramaha� vyāsamuneśśeṣākṛti� mama | nirmalān darśayiṣyāmi kṛpayaimadākṛtim || punnāgatarurūpoham bhaviṣyāmyatrapadmaja� | tathāstu nāma punnāgavanamityasya viśrutam || ākarṇya vākya� madhusūdanasya pṛthvīsaro viṣṇujale nimajjya | padmālaya� padmadalairmurīri� saṃpūjayāmāsa sarasvatīśa� || tasyābhūnnetrasāphalya� madhusūdanadarśanāt | pradakṣiṇantu pādābhyā� vācā stotramanuttamam || 24 25 26 27 śirasā vandana� vedhāmanasā dhyānamātanot | uvāca padmaja� viṣṇustadābhaktajanapriya� || 28 pūjayā te prasanno'smi dhanyastvamasi vākpate | sarvavyāpanaśīlatvādaha� viṇumahāmate || tasmānmā� hṛdaye dhyātvā satyaloke stharo bhava | 29 vedhā�- tvatpādāmbhojatīrtha� me dehi tva� madhusūdana || 30 mayārcitamida� rūpa� ye drakṣyanti mahītale | mamaiva teṣāṃ mahatā� dehi svamabhīpsitam || 31 śrīharī� hman samūdratīre'ha� pradadāmi padodakam | ye drakṣyanti janā� pṛthvyā� māmatra madhusūdanam | teṣāmaihikamapyante vaikuṇṭhepyatula� sukham | pradadāmi na sandeha� prasanna� kamalāsana || ] 388 ३२
३३
[32
33
] لل
