Advayavajra-samgraha (Sanskrit text and English introduction)
by Mahamahopadhyaya Haraprasad Shastri | 1927 | 20,678 words
The Advayavajra-samgraha is a collection of approximately 21 works primarily authored by Advayavajra, an influential figure in Buddhist philosophy from the 11th century. These texts explore critical themes in Buddhism, particularly during a period that saw the transition from Mahayana to Vajrayana practices. The Advayavajra-sangraha collection offe...
Chapter 6 - Caturmudra
10 32 vyayavacasamgrahe 6| [ caturmudra ] | evam - vajrasattvam pranamyadau visuddhajnanatanmayam | mudranvayah samasena kriyate atmabuddhaye || iha hi mudranvayavibhrantya mudhamanaso bhramanti bhavarnave duhkhitah | tesam sukhena caturmudrarthapratipattaye tantranu- 5 sarena mahasukhasadhanam prasadhyate | caturmudreti - karma- mudra, dharmamudra, mahamudra, samayamudra | tatra karmamudrayah svarupam nirupyate | karma ya kayavakcittacinta tatpradhana mudra kalpanasvarupa, tasyam karmmamudrayam ananda jayante ksanabhedena bheditah- --- ksanajnanat sukhajnanam evamkare pratisthitam | anandascatvarah- anandah, paramanandah, sahaja- nandah, viramanandah | [19 ] anyatha - paramaviramayormadhye laksyam viksya drdhikuru | - iti yaduktam tat sangatam na bhavati | catvarah ksanah- 15 vicitra, vipaka, vilaksana, vimai | madhye vilaksanam dattva seke boddhavyam | hathayoge punah sahajavilaksanayorante sthitirboddhavya | sekahathayoge cedam nirdistam bhagavata | sahajam satsarvvam sahajacchayanukaritvat sahajamityabhidhiyate | sahajacchaya sahajasadrsam jnanam pratipadayati iti | sahajam 20 prajnajnanam | ataeva prajnajnane sahajasyotpattirnasti I yasyah sahajam nama svarupam sarvvadhanrmanamakrtrimalaksanam iti yavat | tasmat karmmamudram prapya nispandaphala- mutpadyate | sadrsasyando nispandah | sadrsyam yatha darpanarpitam mukhasya pratibimbam mukham na bhavati | na purvvasiddham napyadhuna-
caturmudra | 33 siddham tadeva mukhapratibimbam sadrsyamacamapadayati tathapi lokah svamukham drstamiti krtva bhrantya santusta bhavanti | tathaivacayyah kumatadah prajnajnanamasadya sahajamanubhutam iti krtva santosam utpadayanti, santustasca santo dharma- 5 mudraya varttamapi na jananti | dharmmamudramajanana kevalaya karmmamudraya krtrimaya kath [ 20 ] makkacimabhutam sahajakhyam utpadyate | sajatiyat karanat sajatiyasya eva karyasya utpattirbhavati na tu vijatiyat yatha salaubijat salyakurotpattirbhavati natu kodravyasya | 10 tatha dharmamudraya acimayah sakasat akrtrimam sahajam utpadyate | tasmat dharmamudraiva karanam | abhede bhedopa- carena mahamudrayah | kasmat ? tarhi bhagavatoktam- 15 ekarakrti yaddivyam madhye bamkarabhusitam | alayam sarvvasaukhyanam buddham ratnakarandakam || iti | buddhacchayanukaritvat karandakam sthanam adharah, tasmat karmmanganaya anandasandoharatnakaram saroruham | tat svacchamasthanam bolakakolarasasamyogena avadhutya samvrtibodhicittamanyantargatam yada bhavet tada ksanikanama- parasahajakhyam jnanamutpadyate | na tat sahajanisyandah ] | 20 tatsvarupena prajnajnananandatrayah ksanacatustayanvitam seke hathayoge ca karmmamudraya nispandaphalamuktam | [20 ] || karmmamudranisyandanirdesah prathamah || 1 || om - dharmamudra dharmmadhatusvarupa nisyupanca nivrvvi- kalpa acima utpadarahita karuna svabhava parama- 25 nandaikasundaropayabhuta | pravahanityatvena sahajasvabhava ya 5
34 vyaddayavaccasamgrahe prajayah sahajodayatvena srabhinna ya sa dharma mudretyabhi- dhauthate | canyat ksanam tasya anyat laksanam tasyah mankalajnanandhakare taranikiranamadrsam guruya padesatah vrtusa ]sama tacapi sakalaksitija lapavana- brantisakhyavarnitam bodhyavyam | hutasanairmahasavalitam cailokyaikasvabhavam nistarangasunyata- karunabhinnam ca bodhyavyam | uktam ca bhagavata- lalana pratasvabhavena rasanopayasamsthita | aayat madhyadese tu grahyagrahakavarjita || etannipunenapi tathatakarena sannikrstakaranatvena margo 10 jnatavyah | margajnane sadara nirantaram margabhyasat niro- dhasya sahajasvabhavasya saksatkrtitvam bhavati | tatha coktam- napaneyam atah kincit prakseptavyam na kincana | [21 ] drastavyam bhutato bhutam [bhuta ] dasa vimucyate || lalana rasana tayormadhyadese nivasini avadhutau 15 saivadhigatasakalapadartha sahaja svabhavaikacitavrtteh sadgurupa- desato dharmmamudra mahamudraya abhedena hetubhuta | || dharmmamudravipakaphala nirdesah dvitiyah || 2 || | ah -- mahamudreti | mahati casau mudra ceti mahamudra ( ceti ) | mahamudra nihsvabhava jneyadyavaranavivarjita 20 saradamalamadhyahugaganasankasa sakalasampadadharabhuta bhava- nivvanaikasvarupa analambanakarunasaraura makttasukheka- rupa | tatha ca amanasikara dharma kusala manasi - kara dhami kusala pravacane ca | 25 avikalpitasankalpa apratisthitamanasa | asmrtya manasikara niralamba namo'stu te ||
caturmudra | 35 . iti ya sa mahamudretyabhidhiyate | taya mahamudraya acintyasvarupaya samayamudrakhyaphalam jayate | || mahamudra vaimalya nirdesastrtiyah || 3 || [21 ] hum - samayamudreti sambhoganiminakayakara svabhavena 5 svacchakarena ca sattvarthaya vajradharasya herukakarena visphuranam yat sa samayamudreti copadisyate | tam ca samaya- mudram grhitva cakrakarena pancavidham jnanam pancavidham pari- kalyya adarsa- samata pratyaveksana- krtyanusthana- suvisuddha- dharmadhatubhih cadiyoga- mandalarajasri-karmmarajasri- 1) binduyoga - svaksmayogaih samayamudracakam bhavayantyacayah | tena te krtapunya bhavanti | tatasca va dharmamudra phallabhino bhavanti, niyatarthakaranat niyatatraiva karyasyotpattiriti vacanat | tasmat sahaja siddharasat na vedhena sthira cala- dayo yena va valaparikalpita te sambodhika [rana ] - 15 tamupayanti | na mantrajapo na tapo na homo na mandaleyam na ca mandalam ca | sa mantrajapah sa tapah sa homah tanmandaleyam tanmandalam ca || [22ka ] samasatah cittam samajarupiti | samasatah sarvva- dharmanamekakarato yaduta mahasukhakaratah cittamiti- bodhicittam samajarupauti | dharmmamudramahamudrabhiseka- rupam va jnanam satsamaja ityabhidhiyate | || samayamudra purusakaraphalanirdesah caturthah samaptah || 4 ||