365betÓéÀÖ

Advayavajra-samgraha (Sanskrit text and English introduction)

by Mahamahopadhyaya Haraprasad Shastri | 1927 | 20,678 words

The Advayavajra-samgraha is a collection of approximately 21 works primarily authored by Advayavajra, an influential figure in Buddhist philosophy from the 11th century. These texts explore critical themes in Buddhism, particularly during a period that saw the transition from Mahayana to Vajrayana practices. The Advayavajra-sangraha collection offe...

Warning! Page nr. 72 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

10 32 vyayavacasamgrahe 6| [ caturmudra ] | evam - vajrasattvam pranamyadau visuddhajnanatanmayam | mudranvayah samasena kriyate atmabuddhaye || iha hi mudranvayavibhrantya mudhamanaso bhramanti bhavarnave duhkhitah | tesam sukhena caturmudrarthapratipattaye tantranu- 5 sarena mahasukhasadhanam prasadhyate | caturmudreti - karma- mudra, dharmamudra, mahamudra, samayamudra | tatra karmamudrayah svarupam nirupyate | karma ya kayavakcittacinta tatpradhana mudra kalpanasvarupa, tasyam karmmamudrayam ananda jayante ksanabhedena bheditah- --- ksanajnanat sukhajnanam evamkare pratisthitam | anandascatvarah- anandah, paramanandah, sahaja- nandah, viramanandah | [19 ] anyatha - paramaviramayormadhye laksyam viksya drdhikuru | - iti yaduktam tat sangatam na bhavati | catvarah ksanah- 15 vicitra, vipaka, vilaksana, vimai | madhye vilaksanam dattva seke boddhavyam | hathayoge punah sahajavilaksanayorante sthitirboddhavya | sekahathayoge cedam nirdistam bhagavata | sahajam satsarvvam sahajacchayanukaritvat sahajamityabhidhiyate | sahajacchaya sahajasadrsam jnanam pratipadayati iti | sahajam 20 prajnajnanam | ataeva prajnajnane sahajasyotpattirnasti I yasyah sahajam nama svarupam sarvvadhanrmanamakrtrimalaksanam iti yavat | tasmat karmmamudram prapya nispandaphala- mutpadyate | sadrsasyando nispandah | sadrsyam yatha darpanarpitam mukhasya pratibimbam mukham na bhavati | na purvvasiddham napyadhuna-

Warning! Page nr. 73 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

caturmudra | 33 siddham tadeva mukhapratibimbam sadrsyamacamapadayati tathapi lokah svamukham drstamiti krtva bhrantya santusta bhavanti | tathaivacayyah kumatadah prajnajnanamasadya sahajamanubhutam iti krtva santosam utpadayanti, santustasca santo dharma- 5 mudraya varttamapi na jananti | dharmmamudramajanana kevalaya karmmamudraya krtrimaya kath [ 20 ] makkacimabhutam sahajakhyam utpadyate | sajatiyat karanat sajatiyasya eva karyasya utpattirbhavati na tu vijatiyat yatha salaubijat salyakurotpattirbhavati natu kodravyasya | 10 tatha dharmamudraya acimayah sakasat akrtrimam sahajam utpadyate | tasmat dharmamudraiva karanam | abhede bhedopa- carena mahamudrayah | kasmat ? tarhi bhagavatoktam- 15 ekarakrti yaddivyam madhye bamkarabhusitam | alayam sarvvasaukhyanam buddham ratnakarandakam || iti | buddhacchayanukaritvat karandakam sthanam adharah, tasmat karmmanganaya anandasandoharatnakaram saroruham | tat svacchamasthanam bolakakolarasasamyogena avadhutya samvrtibodhicittamanyantargatam yada bhavet tada ksanikanama- parasahajakhyam jnanamutpadyate | na tat sahajanisyandah ] | 20 tatsvarupena prajnajnananandatrayah ksanacatustayanvitam seke hathayoge ca karmmamudraya nispandaphalamuktam | [20 ] || karmmamudranisyandanirdesah prathamah || 1 || om - dharmamudra dharmmadhatusvarupa nisyupanca nivrvvi- kalpa acima utpadarahita karuna svabhava parama- 25 nandaikasundaropayabhuta | pravahanityatvena sahajasvabhava ya 5

Warning! Page nr. 74 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

34 vyaddayavaccasamgrahe prajayah sahajodayatvena srabhinna ya sa dharma mudretyabhi- dhauthate | canyat ksanam tasya anyat laksanam tasyah mankalajnanandhakare taranikiranamadrsam guruya padesatah vrtusa ]sama tacapi sakalaksitija lapavana- brantisakhyavarnitam bodhyavyam | hutasanairmahasavalitam cailokyaikasvabhavam nistarangasunyata- karunabhinnam ca bodhyavyam | uktam ca bhagavata- lalana pratasvabhavena rasanopayasamsthita | aayat madhyadese tu grahyagrahakavarjita || etannipunenapi tathatakarena sannikrstakaranatvena margo 10 jnatavyah | margajnane sadara nirantaram margabhyasat niro- dhasya sahajasvabhavasya saksatkrtitvam bhavati | tatha coktam- napaneyam atah kincit prakseptavyam na kincana | [21 ] drastavyam bhutato bhutam [bhuta ] dasa vimucyate || lalana rasana tayormadhyadese nivasini avadhutau 15 saivadhigatasakalapadartha sahaja svabhavaikacitavrtteh sadgurupa- desato dharmmamudra mahamudraya abhedena hetubhuta | || dharmmamudravipakaphala nirdesah dvitiyah || 2 || | ah -- mahamudreti | mahati casau mudra ceti mahamudra ( ceti ) | mahamudra nihsvabhava jneyadyavaranavivarjita 20 saradamalamadhyahugaganasankasa sakalasampadadharabhuta bhava- nivvanaikasvarupa analambanakarunasaraura makttasukheka- rupa | tatha ca amanasikara dharma kusala manasi - kara dhami kusala pravacane ca | 25 avikalpitasankalpa apratisthitamanasa | asmrtya manasikara niralamba namo'stu te ||

Warning! Page nr. 75 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

caturmudra | 35 . iti ya sa mahamudretyabhidhiyate | taya mahamudraya acintyasvarupaya samayamudrakhyaphalam jayate | || mahamudra vaimalya nirdesastrtiyah || 3 || [21 ] hum - samayamudreti sambhoganiminakayakara svabhavena 5 svacchakarena ca sattvarthaya vajradharasya herukakarena visphuranam yat sa samayamudreti copadisyate | tam ca samaya- mudram grhitva cakrakarena pancavidham jnanam pancavidham pari- kalyya adarsa- samata pratyaveksana- krtyanusthana- suvisuddha- dharmadhatubhih cadiyoga- mandalarajasri-karmmarajasri- 1) binduyoga - svaksmayogaih samayamudracakam bhavayantyacayah | tena te krtapunya bhavanti | tatasca va dharmamudra phallabhino bhavanti, niyatarthakaranat niyatatraiva karyasyotpattiriti vacanat | tasmat sahaja siddharasat na vedhena sthira cala- dayo yena va valaparikalpita te sambodhika [rana ] - 15 tamupayanti | na mantrajapo na tapo na homo na mandaleyam na ca mandalam ca | sa mantrajapah sa tapah sa homah tanmandaleyam tanmandalam ca || [22ka ] samasatah cittam samajarupiti | samasatah sarvva- dharmanamekakarato yaduta mahasukhakaratah cittamiti- bodhicittam samajarupauti | dharmmamudramahamudrabhiseka- rupam va jnanam satsamaja ityabhidhiyate | || samayamudra purusakaraphalanirdesah caturthah samaptah || 4 ||

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: