365bet

Essay name: Advayavajra-samgraha (Sanskrit text and English introduction)

Author: Mahamahopadhyaya Haraprasad Shastri

The Advayavajra-samgraha (sangraha) is a collection of approximately 21 works primarily authored by Advayavajra, an influential figure in Buddhist philosophy from the 11th century. These texts explore critical themes in Buddhism, particularly during a period that saw the transition from Mahayana to Vajrayana practices.

Sanskrit texts of the Advayavajra-samgraha

Page:

74 (of 114)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 74 has not been proofread.

३४ व्यद्दयवच्चसंग्रहे प्रजायाः सहजोदयत्वे� श्रभिन्न� या सा धर्म मुद्रेत्यभ�- धौथत� � चन्यत् क्षण� तस्य� अन्यत् लक्षणं तस्याः मङ्कलाज्ञानान्धकार� तरणिकिरणमदृश� गुरु� पदेशतः वृतुष]सम� तचाप� सकलक्षितिज लपवन- ब्रान्तिशख्यवर्णित� बोध्यव्यम् � हुताशनैर्महाशवलितं चैलोक्यैकस्वभावं निस्तरङ्गशून्यता- करुणाभिन्न� � बोध्यव्यम् � उक्त� � भगवत�- ललना प्रतास्वभावे� रसनोपायसंस्थित� | [34 vyaddayavaccasaṃgrahe prajāyā� sahajodayatvena śrabhinnā yā sā dharma mudretyabhi- dhauthate | canyat kṣaṇa� tasyā anyat lakṣaṇa� tasyā� maṅkalājñānāndhakāre taraṇikiraṇamadṛśa� guruya padeśata� vṛtuṣa]samā tacāpi sakalakṣitija lapavana- brāntiśakhyavarṇita� bodhyavyam | hutāśanairmahāśavalita� cailokyaikasvabhāva� nistaraṅgaśūnyatā- karuṇābhinna� ca bodhyavyam | ukta� ca bhagavatā- lalanā pratāsvabhāvena rasanopāyasaṃsthitā | ] aayat मध्यदेशे तु ग्राह्यग्राहकवर्जिता � एतन्निपुनेनापि तथताकारे� सन्निकृष्टकारणत्वे� मार्गो [madhyadeśe tu grāhyagrāhakavarjitā || etannipunenāpi tathatākāreṇa sannikṛṣṭakāraṇatvena mārgo ] 10 ज्ञातव्य� � मार्गज्ञान� सादर निरन्तरं मार्गाभ्यासात् निरो- धस्य सहजस्वभावस्य साक्षात्कृतित्वं भवति � तथ� चोक्तम�- नापनेय� अत� किञ्चित् प्रक्षेप्तव्यं � किञ्चन � [२१] द्रष्टव्यं भूतत� भूतं [भू� ] दश विमुच्यत� � ललना रसना तयोर्मध्यदेश� निवासिनी अवधूतौ [jñātavya� | mārgajñāne sādara nirantara� mārgābhyāsāt niro- dhasya sahajasvabhāvasya sākṣātkṛtitva� bhavati | tathā coktam- nāpaneya� ata� kiñcit prakṣeptavya� na kiñcana | [21] draṣṭavya� bhūtato bhūta� [bhūta ] daśa vimucyate || lalanā rasanā tayormadhyadeśe nivāsinī avadhūtau ] 15 सैवाधिगतसकलपदार्� सह� स्वभावैकचितवृत्तेः सद्गुरूप- देशत� धर्म्ममुद्रा महामुद्राय� अभेदेन हेतुभूता � � धर्म्ममुद्राविपाकफ� निर्देशः द्वितीयः � � � � आः -- महामुद्रेत� � महति चासौ मुद्रा चेति महामुद्र� ( चेति ) � महामुद्र� निःस्वभावा ज्ञेयाद्यावरणविवर्जिता [saivādhigatasakalapadārtha sahaja svabhāvaikacitavṛtte� sadgurūpa- deśato dharmmamudrā mahāmudrāyā abhedena hetubhūtā | || dharmmamudrāvipākaphala nirdeśa� dvitīya� || 2 || | ā� -- mahāmudreti | mahati cāsau mudrā ceti mahāmudrā ( ceti ) | mahāmudrā niḥsvabhāvā jñeyādyāvaraṇavivarjitā ] 20 शरदमलमध्याहूगगनसङ्काशा सकलसम्पदाधारभूता भव- निव्वाणैकस्वरूपा अनालम्बनकरुणाशरौरा मक्त्तसुखे�- रूपा � तथ� � अमनसिकार� धर्म� कुशल� मनसि - कारा धमी कुशल� प्रवचन� � � [śaradamalamadhyāhūgaganasaṅkāśā sakalasampadādhārabhūtā bhava- nivvāṇaikasvarūpā anālambanakaruṇāśaraurā makttasukheka- rūpā | tathā ca amanasikārā dharmā kuśalā manasi - kārā dhamī kuśalā pravacane ca | ] 25 अविकल्पितसङ्कल्प अप्रतिष्ठितमान� |
अस्मृत्य मनसिका� निरालम्ब नमोऽस्तु ते �
[avikalpitasaṅkalpa apratiṣṭhitamānasa |
asmṛtya manasikāra nirālamba namo'stu te ||
]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: