Essay name: Advayavajra-samgraha (Sanskrit text and English introduction)
Author: Mahamahopadhyaya Haraprasad Shastri
The Advayavajra-samgraha (sangraha) is a collection of approximately 21 works primarily authored by Advayavajra, an influential figure in Buddhist philosophy from the 11th century. These texts explore critical themes in Buddhism, particularly during a period that saw the transition from Mahayana to Vajrayana practices.
Sanskrit texts of the Advayavajra-samgraha
74 (of 114)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
३४ व्यद्दयवच्चसंग्रहे प्रजायाः सहजोदयत्वे� श्रभिन्न� या सा धर्म मुद्रेत्यभ�- धौथत� � चन्यत् क्षण� तस्य� अन्यत् लक्षणं तस्याः मङ्कलाज्ञानान्धकार� तरणिकिरणमदृश� गुरु� पदेशतः वृतुष]सम� तचाप� सकलक्षितिज लपवन- ब्रान्तिशख्यवर्णित� बोध्यव्यम् � हुताशनैर्महाशवलितं चैलोक्यैकस्वभावं निस्तरङ्गशून्यता- करुणाभिन्न� � बोध्यव्यम् � उक्त� � भगवत�- ललना प्रतास्वभावे� रसनोपायसंस्थित� | [34 vyaddayavaccasaṃgrahe prajāyā� sahajodayatvena śrabhinnā yā sā dharma mudretyabhi- dhauthate | canyat kṣaṇa� tasyā anyat lakṣaṇa� tasyā� maṅkalājñānāndhakāre taraṇikiraṇamadṛśa� guruya padeśata� vṛtuṣa]samā tacāpi sakalakṣitija lapavana- brāntiśakhyavarṇita� bodhyavyam | hutāśanairmahāśavalita� cailokyaikasvabhāva� nistaraṅgaśūnyatā- karuṇābhinna� ca bodhyavyam | ukta� ca bhagavatā- lalanā pratāsvabhāvena rasanopāyasaṃsthitā | ] aayat मध्यदेशे तु ग्राह्यग्राहकवर्जिता � एतन्निपुनेनापि तथताकारे� सन्निकृष्टकारणत्वे� मार्गो [madhyadeśe tu grāhyagrāhakavarjitā || etannipunenāpi tathatākāreṇa sannikṛṣṭakāraṇatvena mārgo ] 10 ज्ञातव्य� � मार्गज्ञान� सादर निरन्तरं मार्गाभ्यासात् निरो- धस्य सहजस्वभावस्य साक्षात्कृतित्वं भवति � तथ� चोक्तम�- नापनेय� अत� किञ्चित् प्रक्षेप्तव्यं � किञ्चन � [२१] द्रष्टव्यं भूतत� भूतं [भू� ] दश विमुच्यत� � ललना रसना तयोर्मध्यदेश� निवासिनी अवधूतौ [jñātavya� | mārgajñāne sādara nirantara� mārgābhyāsāt niro- dhasya sahajasvabhāvasya sākṣātkṛtitva� bhavati | tathā coktam- nāpaneya� ata� kiñcit prakṣeptavya� na kiñcana | [21] draṣṭavya� bhūtato bhūta� [bhūta ] daśa vimucyate || lalanā rasanā tayormadhyadeśe nivāsinī avadhūtau ] 15 सैवाधिगतसकलपदार्� सह� स्वभावैकचितवृत्तेः सद्गुरूप- देशत� धर्म्ममुद्रा महामुद्राय� अभेदेन हेतुभूता � � धर्म्ममुद्राविपाकफ� निर्देशः द्वितीयः � � � � आः -- महामुद्रेत� � महति चासौ मुद्रा चेति महामुद्र� ( चेति ) � महामुद्र� निःस्वभावा ज्ञेयाद्यावरणविवर्जिता [saivādhigatasakalapadārtha sahaja svabhāvaikacitavṛtte� sadgurūpa- deśato dharmmamudrā mahāmudrāyā abhedena hetubhūtā | || dharmmamudrāvipākaphala nirdeśa� dvitīya� || 2 || | ā� -- mahāmudreti | mahati cāsau mudrā ceti mahāmudrā ( ceti ) | mahāmudrā niḥsvabhāvā jñeyādyāvaraṇavivarjitā ] 20 शरदमलमध्याहूगगनसङ्काशा सकलसम्पदाधारभूता भव- निव्वाणैकस्वरूपा अनालम्बनकरुणाशरौरा मक्त्तसुखे�- रूपा � तथ� � अमनसिकार� धर्म� कुशल� मनसि - कारा धमी कुशल� प्रवचन� � � [śaradamalamadhyāhūgaganasaṅkāśā sakalasampadādhārabhūtā bhava- nivvāṇaikasvarūpā anālambanakaruṇāśaraurā makttasukheka- rūpā | tathā ca amanasikārā dharmā kuśalā manasi - kārā dhamī kuśalā pravacane ca | ] 25 अविकल्पितसङ्कल्प अप्रतिष्ठितमान� |
अस्मृत्य मनसिका� निरालम्ब नमोऽस्तु ते �
[avikalpitasaṅkalpa apratiṣṭhitamānasa |
asmṛtya manasikāra nirālamba namo'stu te ||
]
