Essay name: Advayavajra-samgraha (Sanskrit text and English introduction)
Author: Mahamahopadhyaya Haraprasad Shastri
The Advayavajra-samgraha (sangraha) is a collection of approximately 21 works primarily authored by Advayavajra, an influential figure in Buddhist philosophy from the 11th century. These texts explore critical themes in Buddhism, particularly during a period that saw the transition from Mahayana to Vajrayana practices.
Sanskrit texts of the Advayavajra-samgraha
72 (of 114)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
10
३२
व्ययवचसंग्रह�
६। [ चतुर्मुद्र� ] |
एवम्� वज्रसत्त्व� प्रणम्यादौ विशुद्धज्ञानतन्मयम� �
मुद्रान्वय� समासेन क्रियत� आत्मबुद्धय� �
इह हि मुद्रान्वयविभ्रान्त्या मूढमनस� भ्रमन्ति भवार्णवे
दुःखिताः � तेषा� सुखे� चतुर्मुद्रार्थप्रतिपत्तय� तन्त्रान�-
[32
ⲹⲹṃg
6| [ caturmudrā ] |
evam� vajrasattva� praṇamyādau viśuddhajñānatanmayam |
mudrānvaya� samāsena kriyate ātmabuddhaye ||
iha hi mudrānvayavibhrāntyā mūḍhamanaso bhramanti bhavārṇave
duḥkhitā� | teṣāṃ sukhena caturmudrārthapratipattaye tantrānu-
] 5 सारे� महासुखसाधन� प्रसाध्यते � चतुर्मुद्रेत� - कर्म-
मुद्रा, धर्ममुद्रा, महामुद्र�, समयमुद्र� � तत्र कर्ममुद्राया�
स्वरूप� निरूप्यत� � कर्म या कायवाक्चित्तचिन्ता तत्प्रधाना
मुद्रा कल्पनास्वरूप�, तस्यां कर्म्ममुद्राया� आनन्दा जायन्त�
क्षणभेदे� भेदिता�-
---
क्षणज्ञानात् सुखज्ञान� एवंकार� प्रतिष्ठितम् �
आनन्दाश्चत्वार�- आनन्दः, परमानन्द�, सहजा-
नन्द�, विरमानन्दः � [१९] अन्यथा �
परमविरमयोर्मध्ये लक्ष्य� वीक्ष्� दृढ़ीकुरु �
-
इत� यदुक्त� तत� सङ्गतं � भवति � चत्वार� क्षणाः-
[sāreṇa mahāsukhasādhana� prasādhyate | caturmudreti - karma-
mudrā, dharmamudrā, mahāmudrā, samayamudrā | tatra karmamudrāyā�
svarūpa� nirūpyate | karma yā kāyavākcittacintā tatpradhānā
mudrā kalpanāsvarūpā, tasyā� karmmamudrāyā� ānandā jāyante
kṣaṇabhedena bheditā�-
---
kṣaṇajñānāt sukhajñāna� evaṃkāre pratiṣṭhitam |
ānandāścatvāra�- ānanda�, paramānanda�, sahajā-
nanda�, viramānanda� | [19] anyathā �
paramaviramayormadhye lakṣya� vīkṣya dṛḍhīkuru |
-
iti yadukta� tat saṅgata� na bhavati | catvāra� kṣaṇāḥ-
] 15 विचित्�, विपा�, विलक्ष�, विमई � मध्य� विलक्षणं दत्त्व�
सेके बोद्धव्यम् � हठयोगे पुनः सहजविलक्षणयोरन्त�
स्थितिर्बोद्धव्य� � सेकहठयोग� चेदं निर्दिष्टं भगवत� � सहजं
सत्सर्व्वं सहजच्छायानुकारित्वात� सहजमित्यभिधीयत� �
सहजच्छाय� सहजसदृशं ज्ञानं प्रतिपादयत� इत� � सहजं
[vicitra, vipāka, vilakṣaṇa, vimaī | madhye vilakṣaṇa� dattvā
seke boddhavyam | haṭhayoge puna� sahajavilakṣaṇayorante
sthitirboddhavyā | sekahaṭhayoge ceda� nirdiṣṭa� bhagavatā | sahaja�
satsarvva� sahajacchāyānukāritvāt sahajamityabhidhīyate |
sahajacchāyā sahajasadṛśa� jñāna� pratipādayati iti | sahaja�
] 20 प्रज्ञाज्ञानम् � अतएव प्रज्ञाज्ञान� सहजस्योत्पत्तिर्नास्ति [prajñājñānam | ataeva prajñājñāne sahajasyotpattirnāsti ] I
यस्याः सहजं ना� स्वरूप� सर्व्वधन्र्मानामकृत्रिमलक्षण�
इत� यावत� � तस्मात� कर्म्ममुद्रा� प्राप्� निस्पन्दफल-
मुत्पद्यते � सदृशस्यन्द� निस्पन्द� � सादृश्यं यथ� दर्पणार्पितं
मुखस्य प्रतिबिम्ब� मुखं � भवति � � पूर्व्वसिद्ध� नाप्यधुन�-
[yasyā� sahaja� nāma svarūpa� sarvvadhanrmānāmakṛtrimalakṣaṇa�
iti yāvat | tasmāt karmmamudrā� prāpya nispandaphala-
mutpadyate | sadṛśasyando nispanda� | sādṛśya� yathā darpaṇārpita�
mukhasya pratibimba� mukha� na bhavati | na pūrvvasiddha� nāpyadhunā-
]
