365bet

Essay name: Advayavajra-samgraha (Sanskrit text and English introduction)

Author: Mahamahopadhyaya Haraprasad Shastri

The Advayavajra-samgraha (sangraha) is a collection of approximately 21 works primarily authored by Advayavajra, an influential figure in Buddhist philosophy from the 11th century. These texts explore critical themes in Buddhism, particularly during a period that saw the transition from Mahayana to Vajrayana practices.

Sanskrit texts of the Advayavajra-samgraha

Page:

72 (of 114)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 72 has not been proofread.

10
३२
व्ययवचसंग्रह�
६। [ चतुर्मुद्र� ] |
एवम्� वज्रसत्त्व� प्रणम्यादौ विशुद्धज्ञानतन्मयम� �
मुद्रान्वय� समासेन क्रियत� आत्मबुद्धय� �
इह हि मुद्रान्वयविभ्रान्त्या मूढमनस� भ्रमन्ति भवार्णवे
दुःखिताः � तेषा� सुखे� चतुर्मुद्रार्थप्रतिपत्तय� तन्त्रान�-
[32
ⲹⲹṃg
6| [ caturmudrā ] |
evam� vajrasattva� praṇamyādau viśuddhajñānatanmayam |
mudrānvaya� samāsena kriyate ātmabuddhaye ||
iha hi mudrānvayavibhrāntyā mūḍhamanaso bhramanti bhavārṇave
duḥkhitā� | teṣāṃ sukhena caturmudrārthapratipattaye tantrānu-
]
5 सारे� महासुखसाधन� प्रसाध्यते � चतुर्मुद्रेत� - कर्म-
मुद्रा, धर्ममुद्रा, महामुद्र�, समयमुद्र� � तत्र कर्ममुद्राया�
स्वरूप� निरूप्यत� � कर्म या कायवाक्चित्तचिन्ता तत्प्रधाना
मुद्रा कल्पनास्वरूप�, तस्यां कर्म्ममुद्राया� आनन्दा जायन्त�
क्षणभेदे� भेदिता�-
---
क्षणज्ञानात् सुखज्ञान� एवंकार� प्रतिष्ठितम् �
आनन्दाश्चत्वार�- आनन्दः, परमानन्द�, सहजा-
नन्द�, विरमानन्दः � [१९] अन्यथा �
परमविरमयोर्मध्ये लक्ष्य� वीक्ष्� दृढ़ीकुरु �
-
इत� यदुक्त� तत� सङ्गतं � भवति � चत्वार� क्षणाः-
[sāreṇa mahāsukhasādhana� prasādhyate | caturmudreti - karma-
mudrā, dharmamudrā, mahāmudrā, samayamudrā | tatra karmamudrāyā�
svarūpa� nirūpyate | karma yā kāyavākcittacintā tatpradhānā
mudrā kalpanāsvarūpā, tasyā� karmmamudrāyā� ānandā jāyante
kṣaṇabhedena bheditā�-
---
kṣaṇajñānāt sukhajñāna� evaṃkāre pratiṣṭhitam |
ānandāścatvāra�- ānanda�, paramānanda�, sahajā-
nanda�, viramānanda� | [19] anyathā �
paramaviramayormadhye lakṣya� vīkṣya dṛḍhīkuru |
-
iti yadukta� tat saṅgata� na bhavati | catvāra� kṣaṇāḥ-
]
15 विचित्�, विपा�, विलक्ष�, विमई � मध्य� विलक्षणं दत्त्व�
सेके बोद्धव्यम् � हठयोगे पुनः सहजविलक्षणयोरन्त�
स्थितिर्बोद्धव्य� � सेकहठयोग� चेदं निर्दिष्टं भगवत� � सहजं
सत्सर्व्वं सहजच्छायानुकारित्वात� सहजमित्यभिधीयत� �
सहजच्छाय� सहजसदृशं ज्ञानं प्रतिपादयत� इत� � सहजं
[vicitra, vipāka, vilakṣaṇa, vimaī | madhye vilakṣaṇa� dattvā
seke boddhavyam | haṭhayoge puna� sahajavilakṣaṇayorante
sthitirboddhavyā | sekahaṭhayoge ceda� nirdiṣṭa� bhagavatā | sahaja�
satsarvva� sahajacchāyānukāritvāt sahajamityabhidhīyate |
sahajacchāyā sahajasadṛśa� jñāna� pratipādayati iti | sahaja�
]
20 प्रज्ञाज्ञानम् � अतएव प्रज्ञाज्ञान� सहजस्योत्पत्तिर्नास्ति [prajñājñānam | ataeva prajñājñāne sahajasyotpattirnāsti ] I
यस्याः सहजं ना� स्वरूप� सर्व्वधन्र्मानामकृत्रिमलक्षण�
इत� यावत� � तस्मात� कर्म्ममुद्रा� प्राप्� निस्पन्दफल-
मुत्पद्यते � सदृशस्यन्द� निस्पन्द� � सादृश्यं यथ� दर्पणार्पितं
मुखस्य प्रतिबिम्ब� मुखं � भवति � � पूर्व्वसिद्ध� नाप्यधुन�-
[yasyā� sahaja� nāma svarūpa� sarvvadhanrmānāmakṛtrimalakṣaṇa�
iti yāvat | tasmāt karmmamudrā� prāpya nispandaphala-
mutpadyate | sadṛśasyando nispanda� | sādṛśya� yathā darpaṇārpita�
mukhasya pratibimba� mukha� na bhavati | na pūrvvasiddha� nāpyadhunā-
]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: