Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 449
( 393 ) No. 391. samksiptasaratika ( vyakaradipikakhya ) By srividyavidodatmaja- srinyayapancananah Substance, country-made paper, 15 x 37 inches. Folia, 244. Lines, 8-9 on a page. Extent, 10,980 shlokas. Character, Bengali. Date, Sk. 1634. Place of deposit, Kathalapada vid Naihati, Pandita Harinatha Battacaryya, bought by the Government of India, Calcutta. Appearance, old. Prose. Generally correct. Beginning. End. om namah sivaya | natva sriharicaranam krtva saranam pituh padanca matam | vimaladhiyam hitajanani kriyate vyakaradipika yatnat || ko'pi nyaya puranakavyanicayalanka ra vaisesika- vyakarasrutinatakasmrtigururvidyavinodah sthitah | tatputrasya vicaranirmulamateh srinyayapancanana- syotsukyam sudhiyo vidhaya vimalam stanvantu vacam hitam || sugamam nigadena gamyate sisubhirdurgamameva tattvatah | niravocamatah prayatnatah parisamgrhya ca vrttitokayoh || canadhitya sabdasastram yo'nyacchastra samaudate jnatum | ... H sivamityadi | mangalasya prarisitasamaptim prati karanata vighnadhvamsatvanvaya- vyatirekasamadhigamyeti naiyayikah | vayantu vighnadhvamsam prati mangalasya karanata samaptistu svakaranadeveti brumah || tathaca goyocandrah pratyuha samuha nirakarana- pratyuhasamuhanirakarana- karanamiti | ucyate | sanamno vidhiyate | nama tu tinantadivat supsunyam namaiva yada pranamasya visesyatvavivacayah sambuddhuktat su yau jas iti yoga- vibhagat || ityadi || kati purusah kati striyah kati dhananityudaharanatrayopadanam kati sabdasya lingavisesakaryyabhavavacanartham | yaso luk kati pancadiriti krte'pi jassasorgrahane siddhe ityadi ekavacana dvivacanantayoh samkhyaya niyata- tvadaca samkhya prasnartham katisabdaprayoga eva na sambhavatiti tinasinaso rabhava iti bhavah | yadva yatra aijeco ... na kriyate kintu jassorluki ca antarvarttino- 'karasyaiva sradubhavati | khadau nanvatra vidhanena tyeva kriyatam tatha 50 A. S. B.