365bet

Essay name: Notices of Sanskrit Manuscripts

Author: Rajendralala Mitra

These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.

Volume 12 (1898)

Page:

449 (of 493)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 449 has not been proofread.

( 393 )
No. 391. संक्षिप्तसारटीका ( व्याकारदीपिकाख्या) [saṃkṣiptasāraṭīkā ( vyākāradīpikākhyā) ] By श्रीविद्याविदोदात्मज-
श्रीन्यायपञ्चानन� [śī屹ǻٳᲹ-
śīԲⲹ貹ñԲԲ�
]
Substance, country-made paper, 15 x 37 inches. Folia,
244. Lines, 8-9 on a page. Extent, 10,980 çlokas. Character, Bengali.
Date, Sk. 1634. Place of deposit, Kāthālapādā vid Naihāti, Pandita
Harinātha Baṭṭācāryya, bought by the Government of India, Calcutta.
Appearance, old. Prose. Generally correct.
Beginning.
End.
� नम� शिवा� �
नत्व� श्रीहरिचरण� कृत्वा शरणं पितु� पदञ्� मतम् �
विमलधिया� हितजननी क्रियत� व्याकारदीपिका यत्नात� �
कोऽप� न्या� पुराणकाव्यनिचयालङ्का � वैशेषि�-
व्याकारस्रुतिनाटकस्मृतिगुरुर्विद्याविनोद� स्थितः �
तत्पुत्रस्� विचारनिर्मूलमतेः श्रीन्यायपञ्चानन-
स्योत्सुक्यं सुधियो विधा� विमलां श्टण्वन्तु वाचं हितम� �
सुगम� निगदेन गम्यते शिशुभिर्दुर्गममे� तत्त्वतः �
निरवोचमत� प्रयत्नत� परिसंगृह्य � वृत्तिटोकयोः �
चनधीत्� शब्दशास्त्रं योऽन्यच्छास्त्� समौदते ज्ञातुम् �
... [o� nama� śivāya |
natvā śrīharicaraṇa� kṛtvā śaraṇa� pitu� padañca matam |
vimaladhiyā� hitajananī kriyate vyākāradīpikā yatnāt ||
ko'pi nyāya purāṇakāvyanicayālaṅkā ra vaiśeṣika-
vyākārasrutināṭakasmṛtigururvidyāvinoda� sthita� |
tatputrasya vicāranirmūlamate� śrīnyāyapañcānana-
syotsukya� sudhiyo vidhāya vimalā� śṭaṇvantu vāca� hitam ||
sugama� nigadena gamyate śiśubhirdurgamameva tattvata� |
niravocamata� prayatnata� parisaṃgṛhya ca vṛttiṭokayo� ||
canadhītya śabdaśāstra� yo'nyacchāstra samaudate jñātum |
...
]
H
शिवमित्याद� � मङ्गलस्य प्रारिशितसमाप्ति� प्रत� कारणता विघ्नध्वंसत्वान्वय-
व्यतिरेकसमधिगम्येत� नैयायिका� � वयन्तु विघ्नध्वंस� प्रत� मङ्गलस्य कारणता
समाप्तिस्त� स्वकारणादेवेति ब्रूमः � तथाच गोयोचन्द्र� प्रत्यूह समूह निराकर�-
प्रत्यूहसमूहनिराकर�-
कारणमिति �
उच्यते � सनाम्न� विधीयत� � ना� तु तिङन्तादिवत् सुप्शून्यं नामै�
यद� प्रणामस्� विशेष्यत्वविवचायाः सम्बुद्धुक्तात� सु यौ जस� इत� यो�-
विभागात् � इत्याद� �
कत� पुरुषा� कत� स्त्रियः कत� धनानीत्युदाहरणत्रयोपादानं कत� शब्दस्�
लिङ्गविशेषकार्य्याभाववचनार्थम् � यस� लुक् कत� पञ्चादिरित� कृतेऽप�
जस्शसोर्ग्रहणे सिद्धे इत्याद� एकवच� द्विवचनान्तयोः संख्याया नियत-
त्वादच संख्या प्रश्नार्थ� कतिशब्दप्रयो� एव � सम्भवतीति तिङसिङसो
रभाव इत� भावः �
यद्व� यत्र ऐजेच� ... � क्रियत� किन्तु जस्सोर्लुक� � अन्तर्वर्त्तिन�-
ऽकारस्यै� श्रदुभवत� � खादौ नन्वत्� विधाने� त्ये� क्रियतां तथ�
[śivamityādi | maṅgalasya prāriśitasamāpti� prati kāraṇatā vighnadhvaṃsatvānvaya-
vyatirekasamadhigamyeti naiyāyikā� | vayantu vighnadhvaṃsa� prati maṅgalasya kāraṇatā
samāptistu svakāraṇādeveti brūma� || tathāca goyocandra� pratyūha samūha nirākaraṇa-
ٲū󲹲ū󲹲Ծ첹ṇa-
kāraṇamiti |
ucyate | sanāmno vidhīyate | nāma tu tiṅantādivat supśūnya� nāmaiva
yadā praṇāmasya viśeṣyatvavivacāyā� sambuddhuktāt su yau jas iti yoga-
vibhāgāt || ityādi ||
kati puruṣāḥ kati striya� kati dhanānītyudāharaṇatrayopādāna� kati śabdasya
liṅgaviśeṣakāryyābhāvavacanārtham | yaso luk kati pañcādiriti kṛte'pi
jasśasorgrahaṇe siddhe ityādi ekavacana dvivacanāntayo� saṃkhyāyā niyata-
tvādaca saṃkhyā praśnārtha� katiśabdaprayoga eva na sambhavatīti tiṅasiṅaso
rabhāva iti bhāva� |
yadvā yatra aijeco ... na kriyate kintu jassorluki ca antarvarttino-
'kārasyaiva śradubhavati | khādau nanvatra vidhānena tyeva kriyatā� tathā
]
50 A. S. B.

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: