Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 448
( 392 ) dasibhavani sukhayani sada sakantam End. Colophon. tvamalibhih paristatamidameva yace || ityadi | hitvanyah kila vasana bhajata re vrndavanam tam x radhakrsnavilasavaridhirasakhadam na cedvindatha | tyaktum saknutha na sprhamapi punastatraiva hrdstattayo visrabdhah stanutemameva satatam samkalpakalpadrumam || iti srivisvanathacakravarttiviracitah sankalpakalpadrumah samaptah || visayah | radhakrsnayorlolavarnanamukhena radhakrsne manasarpanadivividhaprakarabhajana- kathanam | No. 390. samksiptasarakaumudi . By abhiramavidyalankarah � Substance, country-made paper, 14 x 2 inches. Folia, 17. Lines, 9 on a page. Extent, 350 shlokas. Character, Bengali. Date, Sr. 1760. Place of deposit, Teliveni grama via Gadbeta, Pandita Candranatha Cudamani. Appearauce, fresh. Prose. Generally correct. Beginning. End. Colophon. om namah sivaya || luk || athasya sakalavisayavyapakatvat granyadau karanam yuktamiti cenna svatantrecchorniyantumasakyatvad iti kecit | vayantu karaka- pade karttadisamjnavidhana purvvakam prathamadivibhaktinam prathamapurusadeva vidhana- muktam | ityadi | na panca ityadau katham nantatvanna dirgha ityata yaha asau lugiti | nityabahu- vacanantatvat katisabdasya samkhyaprasne samsaya eva kaktividhanacca sino- sorabhavah iti bodhyam || utyasanika ityadi utyasya utthitasya rajnah pyasanamarhatiti tadarddhatyadaviti tikan || * || iti vandyaghatauyagayaghatakulodbhava sraulasriyutabhiramavidyalankarabhattacaryya- viracitayam samksiptasarakaumudyam sasthah suvantapadah samaptah || * || sakabdah 1760 | visayah | samksiptasaravyakaranasya suvantapadasya vyakhyanam |