Kohala in the Sanskrit textual tradition (Study)
by Padma Sugavanam | 2011 | 95,782 words
This page relates ‘Kohala and Nritya (10): The concept of Deshi Caris� of the thesis dealing with Kohala’s contribution to the Sanskrit textual tradition of ancient Indian performing arts. The study focuses specifically on music (Gita), dance (Nritya), and drama (Natya). Although Kohala’s original works have not been found, numerous references to him across Lakshana-Granthas (treatises) and works by modern scholars indicate his significance.
Go directly to: Footnotes.
Kohala and Nṛtya (10): The concept of Deśī Cārīs
1 Madhupa Cārī
एतासां चतुष्पञ्चाशच्चारिणां देशीत्वं भरतानुक्तत्व� सत� कोहलाद्युक्तत्वात् द्रष्टव्यम� � लोके मधुपसंज्ञकाश्चारीविशेषा देशीचारीष्वेवान्तर्भूत� मन्तव्या� � ता अप्यत्� व्याख्याने कोहलोक्ताः प्रदर्श्यन्त� � यथ�
etāsā� catuṣpañcāśacṇāṃ śītva� bharatānuktatve sati kohalādyuktatvāt draṣṭavyam | loke madhupasaṃjñakāśīviśeṣ� śīīṣvevāntarbhūtā mantavyā� | tā apyatra vyākhyāne kohaloktā� pradarśyante | yathā
“अ� पादानिकुट्टाख्यचारीणा� लक्षणं ब्रुवे �
पादकुट्टनचारी तु लोकेमधुपसंज्ञिका �
तस्याश्च बहवो भेदा दिङ्मात्रं चोच्यत� मय� �
सव्यापसव्यचलनं पादचारीषु चोच्यत� �
निकुट्टन� तु पादे� ताडन� स्यान्महीतल� �
उद्देश� क्रियतेऽन्वर्थश्चारीणा� स्वोचितो मत� �
पुरःपश्चात्सरा चारी तथ� पश्चात्पुरःसरा �
त्रिकोणचारी पश्चाच्च कथैकपदकुट्टिता �
पादद्वयनिकुट्टाख्य� पादस्थितिनिकुट्टित� �
क्रमपादनिकुट्ट� � पार्श्वद्वयचरी तथ� �
चारि डमरुकुट्टाख्या डमरुद्वयकुट्टिता �
पुरःक्षेपनिकुट्ट� � पश्चात्क्षेपनिकुट्टिता �
पार्श्वक्षेपनिकुट्टा � चतुष्कोणाख्यकुट्टिता �
मध्यस्थपनकुट्ट� � तिरश्चीनाख्यकुट्टित� �
चारी � पृष्टलुठित� पुरस्ताल्लुठित� तथ� �
अनुलोमविलोमा � प्रत्लोमानुलोमिक� �
समपादनिकुट्ट� � चक्रकुट्टनिक� तत� �
मध्यचक्र� तत� मध्यलुठिता वक्त्रकुट्टिता �
पञ्चविंशतिसंख्याश्� कीर्तिता ह्यर्थयोगत� �
एवमन्याश्च कर्तव्याश्चार्यश्चान्वर्थलक्षणाः �
इत� चारीणामुद्देशः ��atha Ծṭṭⲹīṇāṃ ṣaṇa� bruve |
pādakuṭṭanaī tu lokemadhupasaṃjñikā ||
tasyāśca bahavo bhedā diṅmātra� cocyate |
savyāpasavyacalana� pādaīṣu cocyate ||
nikuṭṭana� tu pādena ḍaԲ� syānmahītale |
ܻś� kriyate'nvarthaśīṇāṃ svocito ٲ� ||
ܰḥpśٲ ī ٲٳ 貹śٱܰḥs |
trikoṇaī paścācca kathaikapadaṭṭ ||
岹屹ⲹԾṭṭ 岹ٳپԾṭṭ |
kramapādanikuṭṭā ca pārśvadvayacarī ٲٳ ||
ḍamarukuṭṭākhyā ḍaܻ屹ⲹṭṭ |
ܰḥkṣepanikuṭṭā ca 貹śٰṣe貹Ծṭṭ ||
pārśvakṣepanikuṭṭā ca catuṣkoṇākhyaṭṭ |
madhyasthapanakuṭṭā ca tiraścīnākhyaṭṭ ||
ī ca ṛṣṭaṻ ܰṻ ٲٳ |
Գܱdzdz ca pratlomānulomikā ||
samapādanikuṭṭā ca cakrakuṭṭanikā ٲٲ� |
ⲹ tato ⲹṻ vaktraṭṭ ||
pañcaviṃśatisaṃkhyāśca kīrtitā hyarthayogata� |
evamanyāśca kartavyāścāryaścānvarthalakṣaṇāḥ ||
iti īṇāmܻś� |पादशिक्षास� कर्तव्या� करव्यापारनर्तनैः �
निकुट्ट्� � तलेनाद� पुरःपश्चान्निधीयत� �
पादश्चाङ्गुलिपृष्ठेन स्वस्थने चापि कुट्टितः �
पुरःपश्चात्सरः ना� सान्वर्थ� परिकीर्तिता �
इत� पुरःपश्चात्सरा (�)岹śṣās 첹ٲ� karavyāpāranartanai� |
nikuṭṭya ca talenādau ܰḥpaścānnidhīyate ||
pādaścāṅgulipṛṣṭhena svasthane 辱 ṭṭٲ� |
ܰḥpśٲ� 峾 sānvarthā parikīrtitā ||
iti ܰḥpśٲ (1)सै� पश्चात्पुरःक्षेपात्प्रोक्त� पश्चात्पुरःसरा �
इत� पश्चात्पुरःसरा (�)saiva paścātܰḥkṣepātproktā 貹śٱܰḥs |
iti 貹śٱܰḥs (2)निवेशिताभिधः पादः स्थपितोऽङ्गुलिपृष्ठत� �
निकुट्टितः पुरस्ताच्च पार्श्वे पृष्ठे निवेशितः �
चरणाङ्गुलिपृष्ठे� पुनः स्थन� � कुट्टितः �
त्रिकोणचारी सोद्दिष्टा चारी चान्वर्थसंज्ञिका �
इत� त्रिकोणचारी (�)Ծś� 岹� sthapito'ṅgulipṛṣṭhata� |
niṭṭٲ� ܰ峦 pārśve pṛṣṭhe Ծśٲ� ||
caraṇāṅgulipṛṣṭhena puna� sthane ca ṭṭٲ� |
trikoṇaī soddiṣṭā ī cānvarthasaṃjñikā ||
iti trikoṇaī (3)कुट्टितश्च स्वपार्श्व� � स्थपितोऽङ्गुलिपृष्ठत� �
पुनर्निकुट्टितस्थन� सा चैकपदकुट्टित� �
इत्येकपदकुट्टिता (�)kuṭṭitaśca svapārśve ca sthapito'ṅgulipṛṣṭhata� |
punarniṭṭٲٳԱ sā caikapadaṭṭ ||
ٲ첹貹岹ṭṭ (4)एव� पादद्वयकृत� सा पादद्वयकुट्टित� �
इत� पादद्वयकुट्टित� (�)eva� pādadvayaṛt sā 岹屹ⲹṭṭ |
iti 岹屹ⲹṭṭ (5)कुट्टितः प्रथमं पादः स्थितश्चाङ्गुलिपृष्ठतः �
अन्यस्तत� कुट्टितश्चेत्पादस्थितिनिकुट्टिता �
इत� पादस्थितिनिकुट्टित� (�)ṭṭٲ� ٳ� 岹� sthitaścāṅgulipṛṣṭhata� |
anyasٲٲ� kuṭṭitaścet岹ٳپԾṭṭ ||
iti 岹ٳپԾṭṭ (6)पादद्वयकृत� सै� क्रमपादनिकुट्टित� �
इत� क्रमपादनिकुट्टित� (�)pādadvayaṛt saiva 岹Ծṭṭ |
iti 岹Ծṭṭ (7)कुट्टितोऽङ्गुलिपृष्ठ� � स्थितः पादोऽपरः स्थितः �
स्वस्तिकस्थपित� पूर्वः स्वपार्श्व� स्थलकुट्टितः �
एव� पादद्वयेनापि सा पार्श्वद्वयचारिणी �
इत� पार्श्वद्वयचारिणी (�)kuṭṭito'ṅgulipṛṣṭhe ca ٳٲ� '貹� ٳٲ� |
پ첹ٳ辱ٲ� ū� svapārśve sthalaṭṭٲ� ||
eva� pādadvayenāpi sā pārśvadvayaṇ� |
iti pārśvadvayaṇ� (8)कुट्टितश्चरण� पूर्वं लुठितोऽङ्गुलिपृष्ठतः �
पश्चान्निकुट्टितस्थन� भवेड्डमरुकुट्टित� �
इत� डमरुकुट्टिता (�)ṭṭٲśṇa� ū� luṭhito'ṅgulipṛṣṭhata� |
paścānniṭṭٲٳԱ bhaveḍḍaܰṭṭ ||
iti ḍaܰṭṭ (9)पादद्वयकृत� सा चेड्डमरुद्वयकुट्टिता �
इत� डमरुद्वयकुट्टिता (१०)pādadvayaṛt sā ceḍḍaܻ屹ⲹṭṭ |
iti ḍaܻ屹ⲹṭṭ (10)कुट्टितश्चरण� पूर्वं पुरतोऽङ्गुलिपृष्ठत� �
स्थपित� कुट्टितस्थने पुरःक्षेपनिकुट्टित� �
इत� पुरःक्षेपनिकुट्टित� (११)ṭṭٲśṇa� ū� purato'ṅgulipṛṣṭhata� |
ٳ辱ٲ� ṭṭٲٳԱ ܰḥkṣe貹Ծṭṭ ||
iti ܰḥkṣe貹Ծṭṭ (11)पश्चात्क्षेपाच्च सा प्रोक्ता पश्चात्क्षेपनिकुट्टिता �
इत� पश्चात्क्षेपनिकुट्टिता (१२)paścātkṣepācca sā proktā 貹śٰṣe貹Ծṭṭ |
iti 貹śٰṣe貹Ծṭṭ (12)पार्श्वतश्� पुनः क्षेपात्पार्श्वक्षेपाख्यकुट्टिता �
इत� पार्श्वक्षेपाख्यकुट्टिता (१३)pārśvataśca puna� kṣepātpārśvakṣepākhyaṭṭ |
iti pārśvakṣepākhyaṭṭ (13)कुट्टितश्चरण� पूर्वं पुरः पश्चान्निवेशित� �
त्र्यश्रभावात्पुनश्चाप� पुरः पश्चात्तदन्यथा �
कुट्टितश्च तत� स्थन� चतुष्कोणाख्यकुट्टिता �
इत� चतुष्कोणकुट्टिता (१४)ṭṭٲśṇa� ū� ܰ� paścānԾśٲ� |
tryaśrabhāvātpunaś辱 ܰ� paścāttadanyathā ||
kuṭṭitaśca ٲٲ� sthane catuṣkoṇākhyaṭṭ |
iti ٳṣkṇaṭṭ (14)कुट्टितः प्रथमं पादः पुरः पश्चान्निवेशित� �
मध्य� निवेशितश्चाय� पुनस्तत्रै� कुट्टितः �
मध्यस्थपनकुट्टाख्य� चारी चान्वर्थलक्षणा �
इत� मध्यस्थपनकुट्ट� (१५)ṭṭٲ� ٳ� 岹� ܰ� paścānԾśٲ� |
madhye niveśitaścāya� punastatraiva ṭṭٲ� |
madhyasthapanakuṭṭākhyā ī cānvarthalakṣaṇ� |
iti madhyasthapanakuṭṭā (15)कुट्टितश्चरण� पूर्वं स्वपार्श्वेऽप्यन्यपार्श्वक� �
निक्षिप्तश्चाप� मध्य� � तत्राप� � निकुट्टितः �
सा तिरश्चीनकुट्टाख्य� प्रोक्ता सार्थप्रचारिका �
इत� तिरश्चीनकुट्टित� (१६)ṭṭٲśṇa� ū� svapārśve'pyanyapārśvake |
nikṣiptaś辱 madhye ca tatrāpi ca niṭṭٲ� ||
sā tiraścīnakuṭṭākhyā proktā sārthaprakā |
iti پśīԲṭṭ (16)कुट्टितश्चरण� पृष्ठे लुठितोऽङ्गुलिपृष्ठतः �
पुनश्च कुट्टितस्थने सा पृष्ठलुठिताभिध� �
इत� पृष्ठलुठित� (१७)ṭṭٲśṇa� pṛṣṭhe luṭhito'ṅgulipṛṣṭhata� |
punaśca ṭṭٲٳԱ sā pṛṣṭhaluṭhitābhidhā ||
iti pṛṣṭhaluṭhitā (17)पुरस्ताच्च कृता सै� पुरस्ताल्लुठिताभिध� �
इत� पुरस्ताल्लुठित� (१८)ܰ峦 ṛt saiva ܰṻbhidhā |
iti ܰṻ (18)त्रिकोणचारी या चारी त्वनुलोमविलोमग� �
स्वस्थने स्थपितपद� ततस्तत्राप� कुट्टिता �
सानुलोमविलोमाख्य� चारीयं परिकीर्तिता �
इत्यनुलोमविलोम� (१९)trikoṇaī yā ī tvanulomavilomagā |
svasthane sthapitapadā tatastatrāpi ṭṭ ||
sānulomavilomākhyā īya� parikīrtitā |
ityԳܱdzdz (19)विपरीतप्रचारा सा प्रतिलोमानुलोमिक� �
इत� प्रतिलोमानुलोमिक� (२०)viparītapracārā sā پdzԳܱdz |
iti پdzԳܱdz (20)निकुट्टितौ सम� पादौ स्थितौ चाङ्गुलिपृष्ठयोः �
समपादनिकुट्ट� � कीर्तितान्वर्थलक्षणा �
इत� समपादनिकुट्टित� (२१)nikuṭṭitau samau pādau sthitau cāṅgulipṛṣṭhayo� |
samapādanikuṭṭā ca kīrtitānvarthalakṣaṇ� ||
iti 岹Ծṭṭ (21)कुट्टितं चरणं पश्चाद� भ्रामयित्व� � विन्यसेत� �
कुट्टयेच्च तत� स्थन� चक्रकुट्टनिक� मत� �
इत� चक्रकुट्टनिक� (२२)ṭṭٲ� ṇa� paścād bhrāmayitvā ca vinyaset |
kuṭṭayecca ٲٲ� sthane cakrakuṭṭanikā ||
iti cakrakuṭṭanikā (22)कुट्टयित्व� � विन्यस्य भ्रामयित्व� न्यसेत्ततः �
निकुट्टयेत्ततः स्थन� मध्यचक्र� प्रकीर्तिता �
इत� मध्यचक्र� (२३)ṭṭ⾱ٱ ca vinyasya bhrāmayitvā nyasetٲٲ� |
nikuṭṭayetٲٲ� sthane ⲹ īپ ||
iti ⲹ (23)कुट्टयित्व� � विन्यस्य लुठितश्च निकुट्टितः �
सा मध्यलुठिता चेति कीर्तितान्वर्थनामिका �
इत� मध्यलुठिता (२४)ṭṭ⾱ٱ ca vinyasya luṭhitaśca niṭṭٲ� |
sā ⲹṻ ceti kīrtitānvarthanāmikā ||
iti ⲹṻ (24)कुट्टयित्व� � विन्यस्य भ्रामितो लुठितस्ततः �
कुट्टितश्च पुनः स्थन� वक्त्रकुट्टनिकाभिध� �
इत� वक्त्रकुट्टनिक� (२५)ṭṭ⾱ٱ ca vinyasya bhrāmito luṭhitasٲٲ� |
kuṭṭitaśca puna� sthane ٰṭṭԾbhidhā ||
iti ٰṭṭԾ (25)एव� प्रकीर्तिताश्चार्यः पञ्चविंशतिसंख्यय� �
एवमन्याश्च विज्ञेयाश्चार्यो बुद्ध्या मनीषिभि� � इत� �
प्रसङ्गान्मधुपसंज्ञाश्चार्यो दर्शिताः � प्रकृतमनुसरामः � १०१६ �eva� īپścārya� pañcaviṃśatisaṃkhyayā |
evamanyāśca vijñeyāścāryo buddhyā manīṣibhi� || iti ||
prasaṅgānmadhupasaṃjñāścāryo darśitā� | prakṛtamanusarāma� || 1016 ||�(Ծ, Commentary on 7.1016, Vol. IV, pp.313-317)
Kallinātha quotes the above account of madhupaīs from a work of Kohala called ṅgīٲ. According to Kallinātha, the work ṅgīٲ is in the form of a conversation between the sages Śū and Kohala, where the former asks questions and Kohala answers them. Perhaps ṅgīٲ is a work which presents the views of Kohala, but has been composed by some other author.
ṭyśٰ describes the term ī to mean movements that involve the simultaneous movement of the feet, shanks and the hip.
एव� पादस्य जङ्घाय� ऊरोः कट्यास्तथै� � �
समानकरणे चेष्टा चारीति परिकीर्तिता � १०.� �eva� pādasya jaṅghāyā ūro� kaṭyāstathaiva ca |
nakaraṇe ceṣṭā īti parikīrtitā || 10.1 ||—ṭyśٰ of Bharatamuni: 2001: GOS Vol. II: p.93
Bharata proceeds to explain thirty two varieties of īs—sٱ ܳī īs and sixteen śī īs. Śṅg𱹲 follows the definitions and the classification of īs up to this point.
In addition he also names and explains śīīs of the ܳī and śī varieites. These are as follows:
Śṅg𱹲’s Deśīīs—Bhaumī-īs
- ٳ;
- 貹屹ṛtٲٲ;
- ūܰ;
- پⲹṅmܰ;
- ;
- 첹;
- ܱī;
- śṣṭ;
- ٲ;
- ṣṇ;
- ūܳḍi;
- ūܱṣ�;
- ٲǻ屹ṛtٲ;
- ṇaٰ;
- ṇḍ;
- پⲹñ;
- ;
- sañtotkuñcitā;
- ٲīḍaԾ;
- ī;
- ṅgٲᲹṅg;
- ܰ;
- ñ;
- ṅgṭṭ;
- ܳٳ;
- پ;
- ٲ岹śī;
- ܰṭ�;
- ardhaܰṭ�;
- ;
- ܰ;
- Ծṭṭ;
- ṣe;
- ḍḍپ;
- پ;
Śṅg𱹲’s Deśīīs—Ākāśikī-īs
- ܻԳ;
- ܰḥkṣepā;
- ṣe;
- ṇaܳ;
- 貹ṣe貹;
- ḍaī;
- 岹ṇḍ岹;
- ṅgḍi;
- ṅgṅgԾ;
- ;
- Ჹṅg屹;
- ṣṭԲ [ṣṭԲm];
- udṣṭԲ [udṣṭԲm];
- ٰܳṣe貹 [ٰܳṣe貹�];
- ṛṣṭoٰṣe貹 [ṛṣṭoٰṣe貹�];
- ܳī;
- ;
- 屹ṛt [屹ṛtm];
- ullola [ܱDZ�];
In all, Śṅg𱹲 describes fifty four varieties of śīīs (35 ܳī +19 śī-īs).
At this juncture Kallinātha mentions a particular variety of śīs called madhupa-īs. The madhupa-īs have not been dealt with either by Bharata or Śṅg𱹲. V. Raghavan, while discussing the evolution of non-ṃsṛt terminology for technical aspects in dance mentions the instance of these śī varieties of īs called madhupa īs[1]. Kallinatha gives a list of twenty five madhupa-īs, as enumerated by Kohala in his work ṅgīٲ. Some later works like ṛtⲹ also mention these as ḵ貹-īs. Mandakranta Bose says that ḵ貹 refers to the upper side of a toe and the īs that use this part of the body are called ḵ貹-īs. This movement involves ԾṭṭԲ or stamping of the foot[2].
The different madhupa-īs mentioned by Kohala are:
- ܰḥpśٲ;
- 貹śٱܰḥs;
- trikoṇa-ī;
- 첹貹岹-ṭṭ;
- 岹屹ⲹ-ṭṭ;
- 岹ٳپԾ-ṭṭ;
- 岹Ծ-ṭṭ;
- pārśvadvaya-ṇi;
- ḍa-ṭṭ;
- ḍaܻ屹ⲹ-ṭṭ;
- ܰḥkṣepani-ṭṭ;
- paścātkṣepani-ṭṭ;
- pārśvakṣepa-ṭṭ;
- catuṣkoṇa-ṭṭ;
- ⲹٳ貹Բ-ṭṭ;
- tiraścīna-ṭṭ;
- ṛṣṭaṻ;
- ܰṻ;
- Գܱdzdz;
- پdzԳܱdz;
- samapādani-ṭṭ;
- cakradvaya-ṭṭ;
- ⲹ;
- ⲹṻ;
- ٰ-ṭṭԾ;
Kohala gives a detailed explanation of each of these twenty five varieties.The textual matter presented by Kallinātha is found repeated verbatim in Maharāṇa Kumbha’s work�ṅgīٲᲹ.
Kumbha acknowledges the fact that he has drawn all this material of Kohala’s from Kallinātha’s commentary titled Ծ.:
कलानिधेर्मध्यात् � भरतानुक्रम� सत� कोहलाद्युक्तत्वाद् द्रष्टव्यम�
kalānidhermadhyāt || bharatānukrame sati kohalādyuktatvād draṣṭavyam
�ṅgīٲᲹ: 1968: p. 134
It is also interesting to note that the same twenty five īs are mentioned in Aśokamalla’s work titled ṛtⲹ. Here they are called ḵ貹-īs as opposed to the madhupa-īs of ṅgīٲٲ첹. Aśokamalla mentions that these have been enunciated by Kohala. Definitions for each of the varieties are found in ṅgīٲٲ첹.
The verses quoted by Aśokamalla are given below.
अङ्गुलीपृष्टभाग� हि नृत्तज्ञ� मुडुपं जगुः �
चार्यत� ते� मुडुपचारीत्यन्वर्थसंज्ञिक� � १०८० �
निरुक्तिमेवं केऽप्याहुरन्ये संज्ञा� डवित्थवत� �
मुडुपोपदाश्चार्य� सन्त� यद्यप्यनेकशः � १०८१ �
तथाप्यमूर्मय� काश्चिल्लिख्यत� कोहलोदिताः �
पुरःपश्चात्सरा चारी तथ� पश्चात्पुरःसरा � १०८२ �
मध्यचक्राभिध� चारी तथेकपदकुट्टिता �
पदद्वयनिकुट्टान्या पादस्थितिनिकुट्टित� � १०८३ �
(क्रमपादनिकुट्ट� � समपादनिकुट्टित� �
चारी डमरुकुट्टाख्या डमरुद्वयकुट्टिता �)
पुरःक्षेपनिकुट्ट� � पश्चात्क्षेपनिकुट्टिता �
पार्श्वक्षेपनिकुट्टान्या चक्रकुट्टनिक� पर� � १०८४ �
मध्यस्थपनकुट्ट� � चतुष्कोणनिकुट्टिता �
चारी त्रिकोणचारान्य� तिरश्चीननिकुट्टिक� � १०८५ �
अनुलोमविलोमा � प्रतिलामानुलोमका �
पुरस्ताल्लुठित� पृष्ठलुठित� चक्र(वक्र)कुट्टिता � १०८६ �
पार्श्वद्वयचरी मध्यलुठिताख्या पर� तथ� �
श्रीमताशोकमल्लेनेत्युद्दिष्टाः पञ्चविंशति� � १०८७ �aṅgulīpṛṣṭabhāga� hi nṛttajñā ḵ貹� jagu� |
cāryate tena ḵ貹ītyanvarthasaṃjñikā || 1080 ||
niruktimeva� ke'pyāhuranye ṃjñ� ḍavitthavat |
muḍupopadāścārya� santi yadyapyanekaśa� || 1081 ||
ٲٳpyamūr kāścillikhyate kohaloditā� |
ܰḥpśٲ ī ٲٳ 貹śٱܰḥs || 1082 ||
ⲹbhidhā ī tathekapadaṭṭ |
padadvayanikuṭṭānyā 岹ٳپԾṭṭ || 1083 ||
(kramapādanikuṭṭā ca 岹Ծṭṭ |
ī ḍamarukuṭṭākhyā ḍaܻ屹ⲹṭṭ |)
ܰḥkṣepanikuṭṭā ca 貹śٰṣe貹Ծṭṭ |
pārśvakṣepanikuṭṭānyā cakrakuṭṭanikā 貹 || 1084 ||
madhyasthapanakuṭṭā ca catuṣkoṇaniṭṭ |
ī trikoṇacārānyā tiraścīnaԾṭṭ || 1085 ||
Գܱdzdz ca pratilāmānulomakā |
ܰṻ pṛṣṭhaluṭhitā cakra(vakra)ṭṭ || 1086 ||
pārśvadvayacarī ⲹṻkhyā 貹 ٲٳ |
śrīśokamallenetyuddiṣṭā� pañcaviṃśati� || 1087 ||�(ṛtⲹ, p.282)
Mandakranta Bose has given a translation for each of these ḵ貹-īs[3].
2 Ālāpaī
आलापचारिका कुर्वत� स्वेष्टरागेण शुष्कालापं तु गायक� � २७ �
नर्तकी नृत्यत� यद� सा प्रोक्तालापचारिक� �
आलापचारी� वक्ष्येह� देशीपद्धतिमाश्रिताम् � २८ �
भरतार्णवमामन्थ्य सुधामि� समुद्धृतम् �
अनिबद्धालापवतो नृत्तं तालानुवर्त� � � २९ �
आलापचारी सा ज्ञेया सर्वेषां चित्तरञ्जनी �
समस्थन� स्थिता भूत्वा डोलाहस्त� समाचरेत् � ३० �
सम� शिरस्तथा प्रोक्तं दृष्टिश्चापि सम� भवेत� �
समारब्धे तित्तत� तु मस्तकं परिवाहितम् � ३१ �
दृष्टि� प्रलोकित� चात्� हस्त� पूर्वोक्� एव हि �
निवातस्थनक� दीपे चलनं तु यथ� भवेत� � ३२ �
काये तद्वच्चालन� स्यान्नर्तक्या� पार्श्वयोर्द्वयो� �
तित्ततिः सुलुमारब्ध� शि� आकम्पितं भवेत� � ३३ �
दृष्टिराकम्पित� वामहस्तोरस्त्वलपल्लव� �
दक्षिणस्तु पताकोङ्ग� पु� पश्चात्त� चालनम् � ३४ �
दिन्ननङ्गुद्वयारब्धे त्ववधुतं तु तच्छिर� �
अनुवृत्त� भवेद्दृष्टिर्मूर्ध्न� हंसास्यनामकः � ३५ �
पताक� वामहस्तस्य पूर्ववद्गात्रचालनम� �
यं कञ्चिद्रागमाश्रित्� गीतस्यानुगमस्तथा � ३६ �
करणान्यनुकृत्यदि तालादिनर्तनं भवेत� �
देशी आलापचारीत्थं कथित� कोहलादिभिः � ३७ �貹kā kurvati sveṣṭarāgeṇa śuṣk貹� tu gāyake || 27 ||
Բٲī nṛtyati yadā sā prokt貹kā |
貹ī� vakṣyeha� śīpaddhatimāśritām || 28 ||
bharatārṇavamāmanthya sudhāmiva samuddhṛtam |
anibaddh貹vato nṛtta� tālānuvarti ca || 29 ||
貹ī sā jñeyā sarveṣāṃ cittarañjanī |
samasthane sthitā bhūtvā ḍolāhastau caret || 30 ||
� śirasٲٳ ǰٲ� dṛṣṭiś辱 bhavet |
rabdhe tittatau tu mastaka� 貹ٲm || 31 ||
ṛṣṭi� pralokitā cātra ٲ� ūǰٲ eva hi |
nivātasthanake dīpe calana� tu yathā bhavet || 32 ||
kāye tadvaccālana� syānnartakyā� pārśvayordvayo� |
tittati� sulumārabdhe śira 첹辱ٲ� bhavet || 33 ||
dṛṣṭir첹辱ٲ� vāmahastorastvalapallava� |
dakṣiṇastu patākoṅge pu� paścāttu cālanam || 34 ||
dinnanaṅgudvayārabdhe tvavadhuta� tu tacchira� |
anuvṛttā bhaveddṛṣṭirmūrdhni haṃsāsya峾ka� || 35 ||
patāko vāmahastasya pūrvavadgātracālanam ||
ya� kañcid岵māśritya gītasyānugamasٲٳ || 36 ||
karaṇānyanukṛtyadi tālādinartana� bhavet |
śī 貹īttha� kathitā kohalādibhi� || 37 ||�(ṇa, p.502-503)
Ի徱ś classifies the 貹īs under the śī system. He says that dancing is to be done to , and the music should be anibaddha (without ) type of 貹. The dancer begins in the sama pose with ḍo hasta. Then the �tittati� is performed and the 貹ٲ head-posture and paralokita glance are adopted. Next, the ū is begins, where the head-posture of 첹辱ٲ and 貹첹 hasta are used. When the twice-rendered �dinnanangu� begin, the head posture changes to �ūٲ’and the eyes to �Գܱṛtٲ�. The right hand holding the ⲹ mudra is held over the head and the left hand holds the �貹첹 mudra� and the same movements as before are repeated. This variety of dance is accompanied by the vocal rendition of 貹, which refers to the delineation of a 岵 without . The dance can employ some 첹ṇa and should have the repeating cycles of duly rendered.
In the entire work of ṇa, this is the only topic where Ի徱ś mentions the name of Kohala. He says that this technique has been spoken of by Kohala and others. This would then place Kohala well within the framework of the śī tradition. A point to be noted is that, the same set of verses have been found in a manuscript which contains the work of Ჹ𱹲, titled ṅgīٲܻ첹[4].
Footnotes and references:
[1]:
“For example, in foot or leg movements: īs are already there in Bharata; we have then some śī īs appearing additionally with pure Sanskrit names and then there are numerous varieties of this same foot and leg work found in later treatises under names of doubtful Sanskrit derivation, e.g. ṭa-ṇi and madhupa�—Nṛtٲٲ屹ī: 1965: Intro: p.117
[3]:
The Dance Vocabulary of Classical India: 1995: p.232
[4]:
Բⲹśٰ: GOML: Acc. No. 12987