365bet

Kohala in the Sanskrit textual tradition (Study)

by Padma Sugavanam | 2011 | 95,782 words

This page relates ‘Kohala and Nritya (4): The concept of Vartana� of the thesis dealing with Kohala’s contribution to the Sanskrit textual tradition of ancient Indian performing arts. The study focuses specifically on music (Gita), dance (Nritya), and drama (Natya). Although Kohala’s original works have not been found, numerous references to him across Lakshana-Granthas (treatises) and works by modern scholars indicate his significance.

Go directly to: Footnotes.

Kohala and Nṛtya (4): The concept of ղٲ

1 ٲ

बाहूनामित्यद�................ग्रन्थकारेणानुक्तानामप� तासा� स्वरूपपरिज्ञानार्थ� कोहलोक्ताः काश्चन वर्तना� कथ्यन्ते �

ū峾ٲⲹ徱................granthakāreṇānuktā峾pi tāsā� svarūpaparijñānārtha� kohaloktā� kāścana ٲ� kathyante |

यथा—अ� वर्तना�
पताकारालयो� पूर्वशुकतुण्डालपद्मयोः �
वर्तना खटकस्याप� पश्चान्मकरवर्तना �
ऊर्ध्ववर्तनिकाविद्धवर्तन� रेचिताह्ववया �
नितम्बकेशबन्धाख्ये फालवर्तनिक� तत� �
कक्षवर्तनिकोरःस्थवर्तन� खड्गवर्तना �
पद्मवर्तनिका दण्डवर्तना पल्लवाभिधा �
अर्धमण्डलिका घातवर्तन� ललिताभिध� �
वलित� गात्रपूर्व� � वर्तना प्रतिवर्तन� �
चतुर्विंशतिरित्युक्त� वर्तना भट्टतण्डुन� �
अथ क्रमाल्लक्षणमुच्वत� सव्यापसव्यव्यत्यसा भ्रान्तिरा मणिबन्धत� �
क्रियत� चेत्पताकस्� सा पताकाख्यवर्तना �

ⲹٳatha ٲ�
patākārālayo� pūrvaśukatuṇḍālapadmayo� |

ٲ khaṭakasyāpi paścānmakaraٲ ||
ūrdhvavartanikāviddhaٲ recitāhvavayā |
ԾٲśԻ ٲԾ ٲٲ� ||
kakṣavartanikoraḥsthaٲ khaḍgaٲ |
貹峾ٲԾ daṇḍaٲ pallavābhidhā ||
ardhamaṇḍalikā ghātaٲ bhidhā |
gātrapūrvā ca ٲ pratiٲ ||
caturviṃśatirityuktā ٲ bhaṭṭataṇḍunā |
atha kramālṣaṇamucvate savyāpasavyavyatyasā bhrāntirā maṇibandhata� ||
kriyate cetpatākasya sā patākākhyaٲ |

इत� पताकवर्तना (�)
तर्जन्याद्यङ्गुलीना� यदन्तरावेष्टनं क्रमात� �
आवेष्टितक्रियापूर्वं सा प्रोक्तारालवर्तन� �

iti patākaٲ (1)
tarjanyādyaṅgulīnā� yadantarāveṣṭana� kramāt ||
āveṣṭitapūrva� sā proktārālaٲ |

इत्यरालवर्तन� (�)
अवहित्थः कर� वक्षस्याविद्धाधोमुखः कृतः �
ऊरुपृष्ठ� वर्तितश्चेच्छुकतुण्डाख्यवर्तना �

ityarālaٲ (2)
󾱳ٳٳ� karo vakṣasyāviddhādhomukha� ṛt� ||
ūrupṛṣṭhe vartitaścecchukatuṇḍākhyaٲ |

इत� शुकतुण्डवर्तना (�)
अभ्यन्तर� कनिष्ठाय� वर्तन्तेऽङ्गुलयः क्रमात� �
व्यावर्तितक्रिया यत्र सालपद्मस्य वर्तना �

iti śukatuṇḍaٲ (3)
abhyantare kaniṣṭhāyā vartante'ṅgulaya� kramāt ||
屹پٲ yatra sālapadmasya ٲ |

इत्यलपद्मवर्तन� (�)
खटकामुखयोर्नाभिक्षेत्र� सव्यापसव्यतः �
मणिबन्धावधिभ्रान्तिः खटकामुखवर्तन� �

ityalapadmaٲ (4)
khaṭakāmukhayornābhikṣetre savyāpasavyata� ||
ṇiԻ屹󾱲Գپ� khaṭakāmukhaٲ |

इत� खटकामुखवर्तन� (�)
यद� तु मकरो हस्त� पुरस्तात्पार्श्वयोरप� �
व्यावर्त्यते बहिश्चान्तस्तद� मकरवर्तन� �

iti khaṭakāmukhaٲ (5)
yadā tu makaro 󲹲ٲ� purastātpārśvayorapi ||
vyāvartyate bahiścāntasٲ makaraٲ |

इत� मकरवर्तन� (�)
यदोद्धृत� नृत्तहस्तावूर्ध्वदेशेन वर्तित� �
तदोर्ध्ववर्तना ना� वर्तनाविद्भिरीरिता �

iti makaraٲ (6)
yadoddhṛtau nṛttahastāvūrdhvadeśena vartitau ||
tadordhvaٲ ٲvidbhirīritā |

इत्यूर्ध्ववर्तना (�)
आविद्धवक्रयो� पाण्योर्वर्तेत� चेद्भुजौ क्रमात� �
आविद्धावन्तराक्षिप्त� सा स्यादाविद्धवर्तन� �

ityūrdhvaٲ (7)
āviddhavakrayo� pāṇyorvartete cedbhujau kramāt ||
āviddhāvantarākṣiptau sā āviddhaٲ |

इत्यविद्धवर्तन� (�)
स्वस्तिकाद्विच्युत� हस्त� हंसपक्षौ द्रुतभ्रमौ �
रेच्येते चेद्वर्तनाभ्या� तद� रेचितवर्तन� �

ityaviddhaٲ (8)
svastikādvicyutau hastau haṃsapakṣau drutabhramau ||
recyete cedٲbhyā� ٲ recitaٲ |

इत� रेचितवर्तन� (�)
मणिबन्धावधिभ्रान्त� विश्लिष्टाङ्गुलिपल्लवा �
नितम्बोक्तप्रकारेण वर्तित� स्कन्धदेशयोः �
पुनर्नितम्बदेश� तु पताक� वर्तित� क्रमात� �

iti recitaٲ (9)
maṇibandhāvadhibhrāntau viśliṣṭāṅgulipallavā ||
nitamboktaprakāreṇa vartitau skandhadeśayo� |
punarnitambadeśe tu patākau vartitau kramāt ||

नितम्बवर्तना ना� इत� नितम्बवर्तना (१०)
केशबन्धोक्तरीतितः �
विचित्रवर्तनायोगात्केशदेशाद्विनिर्गत� �
पुनश्च केशदेश� � पर्यायेण विवर्जित� �
पताकावेव चेत्प्राहु� केशबन्धाख्यवर्तनाम� �

nitambaٲ 峾 iti nitambaٲ (10)
keśabandhoktarītita� |
vicitraٲyogātkeśadeśādvinirgatau ||
punaśca keśadeśe ca paryāyeṇa vivarjitau |
patākāveva cetprāhu� keśabandhākhyaٲm ||

इत� केशबन्धवर्तन� (११)
व्यावृत्� वक्षसः फालं प्राप्� तत्पार्श्वमागत� �
तत� मण्डलवद्भ्रान्त्या प्रचालितभुजौ कर� �
पताक� चेच्छनैरूर्ध्वमण्डलावे� कोविदै� �
चक्रवर्तनिकेत्युक्ता फालवर्तनिकाप� � �

iti keśabandhaٲ (11)
vyāvṛtya vakṣasa� tatpārśvamāgatau |
tato maṇḍalavadbhrāntyā pracālitabhujau karau ||
patākau cecchanairūrdhvamaṇḍalāveva kovidai� |
cakravartaniketyuktā ٲԾpi ca ||

इत� फालवर्तनिक� (१२)
पार्श्वमण्डलिनोः पाण्योर्भ्रमणं स्वस्वपार्श्वयोः �
क्रमादेकैकपार्श्वे वा कक्षवर्तनिका� जगुः �

iti ٲԾ (12)
pārśvamaṇḍalino� pāṇyorbhramaṇa� svasvapārśvayo� |
kramādekaikapārśve vā 첹ṣaٲԾ� jagu� ||

इत� कक्षवर्तनिका (१३)
उरोवर्तनिकां विद्यादुरोमण्डलिनो� क्रियाम् �

iti 첹ṣaٲԾ (13)
ܰDZٲԾ� vidyāduromaṇḍalino� m |

इत्युरोवर्तनिक� (१४)
एकस्याकुञ्चितो मुष्टि� खटकास्योऽञ्चित� पर� �
इत� कीर्तिधरस्त्वा� मुष्टिकस्वस्तिकौ कर� �
खड्गवर्तनिकेत्येतन्नामधेयं त्वकल्पयत् �

ٲܰDZٲԾ (14)
첹ñٴ ṣṭ� ṭa'ñٲ� 貹� ||
iti kīrtidharastvāha muṣṭikasvastikau karau |
khaḍgavartaniketyetan峾dheya� tvakalpayat ||

इत� खड्गवर्तनिका (१५)
पद्मकोशाभिधौ हस्त� व्यावृत्तादिक्रियान्वितौ �
आश्लिष्ट� स्वस्तिक� क्षेत्रे व्यावृत्तपरिवर्तित� �
मिथः पराङ्मुख� सन्त� नलिनीपद्मकोशक� �
एत� कीर्तिधराचार्याः पद्मवर्तनिका� जगुः �
यद्व� स्वस्तिक� कुञ्चितौ हस्त� व्यावृत्तपरिवर्तित� �
मिथः पराङ्मुख� सन्त� सैषा कमलवर्तन� �

iti ḍgٲԾ (15)
padmakośābhidhau hastau vyāvṛttādinvitau |
āśliṣṭau svastikau kṣetre vyāvṛttaparivartitau ||
ٳ� parāṅmukhau santau nalinīpadmakośakau |
etau kīrtidharācāryā� 貹峾ٲԾ� jagu� ||
yadvā svastikā kuñcitau hastau vyāvṛttaparivartitau |
ٳ� parāṅmukhau santau saiṣ� kamalaٲ ||

इत� पद्मवर्तना (१६)
वक्षःक्षेत्र� श्रयत्येको ये� काले� पार्श्वत� �
व्यावृत्त्या हंसपक्षाख्यस्तेनैव परिवर्तितः �
प्रसारितभुजोऽन्यस्तु तिर्यक्कार्य� पुरा� पुनः �
एवमङ्गान्तरेणापि क्रिया स्याद्दण्डपक्षयो� �
दण्डवर्तनिकामेना� भट्टतण्डुरभाषत �

iti padmaٲ (16)
vakṣaḥkṣetra� śrayatyeko yena kālena pārśvata� |
vyāvṛttyā haṃsapakṣākhyastenaiva 貹پٲ� ||
ٲ
'nyastu tiryakkāryā ܰ� puna� |
𱹲ṅgԳٲṇāp daṇḍapakṣayo� ||
daṇḍavartanikāmenā� bhaṭṭataṇḍurabhāṣata |

इत� दण्डवर्तना (१७)
पताक� मणिबन्धस्थ� शिथिलौ स्वस्तिक� पुनः �
कथित� पल्लवौ तौ हि ख्याता पल्लववर्तन� �

iti daṇḍaٲ (17)
patākau maṇibandhasthau śithilau svastikau puna� ||
kathitau pallavau tau hi pallavaٲ |

इत� पल्लववर्तन� (१८)
व्यावर्तितेन हस्तश्चेदलपल्लवशंसित� �
स्वपार्श्ववक्षसः प्राप्� प्रसारितभुजो भ्रमन् �
अराल� दधदावेष्टकरणेन श्रयन्नर� �
तदानीमे� पार्श्वं स्वमन्यो गच्छति पूर्ववत् �
मण्डले� ततोऽप्येवमुर� पार्श्वेऽर्धमण्डलौ �
तयोर्यैष� क्रिया सा स्यादर्धमण्डलवर्तन� �

iti pallavaٲ (18)
vyāvartitena hastaścedalapallavaśaṃsitā ||
svapārśvavakṣasa� ⲹ ٲ bhraman |
dadhadāveṣṭakaraṇena śrayannara� ||
ٲnīmeva ś� svamanyo gacchati ū |
maṇḍalena tato'pyevamura� pārśve
'rdhamaṇḍalau ||
tayoryaiṣ� sā ardhamaṇḍalaٲ |

इत्यर्धमण्डलवर्तना (१९)
उद्वेष्टितेन निष्पन्न� स्याता� चेदलपल्लवौ �
वक्षसः स्कन्धयोरूर्ध्वप्रसारितयुतावुभ� �
स्कन्धाभिमुखमाविद्धौ वलित� चाङ्गुलीदल� �
अलपल्लवितौ प्राहुर्घातवर्तनिकां पर� �

ityardhamaṇḍalaٲ (19)
udveṣṭitena niṣpannau syātā� cedalapallavau ||
vakṣasa� skandhayorūrdhvaprasāritayutāvubhau |
skandhābhimukhamāviddhau valitau cāṅgulīdale ||
alapallavitau prāhurٲٲԾ� pare |

इत� घातवर्तनिक� (२०)
एतावेव चल� मूर्धक्षेत्रगौ ललित� मत� �
खटकाग्रौ शिरोदेशे लग्नाग्र� ता� पर� जगुः �

iti ٲٲԾ (20)
etāveva calau mūrdhakṣetragau ||
khaṭakāgrau śirodeśe lagnāgrau tā� pare jagu� |

इत� ललितवर्तनिका (२१)
कूर्परस्वस्तिकाकारवर्तनाद्वलित� मत� �
अन्य� त्वाचक्षतेऽन्योन्यलग्नाग्र� खटकामुखौ �
ऊर्ध्वगौ पृष्ठत� नम्रकूर्पर� वलितेत� � �

iti ٲٲԾ (21)
kūrparasvastikākāraٲd ||
anye tvācakṣate'nyonyalagnāgrau khaṭakāmukhau |
ūrdhvagau pṛṣṭhato namrakūrparau valiteti ca ||

इत� वलितवर्तना (२२)
व्यावर्तितोऽन्तर्गात्र� चेदलपल्लवहस्तक� �
पराङ्मुखोऽपविद्ध� स्यात्कथित� गात्रवर्तन� �

iti valitaٲ (22)
vyāvartito'ntargātra� cedalapallavahastaka� |
parāṅmukho'paviddha� syātkathitā gātraٲ ||

इत� गात्रवर्तन� (२३)
गात्रस्य प्रातिलोम्ये� पाणिराक्षिप्� वर्तते �
अलपल्लवसंज्ञश्रेत्प्रतिवर्तनिक� तद� �

iti gātraٲ (23)
gātrasya prātilomyena pāṇirākṣipya vartate |
alapallavasaṃjñaśretپٲԾ ٲ ||

इत� प्रतिवर्तनिक� (२४)
अन्याश्च कथिताः सप्त वर्तना नृत्तवेदिभिः �
वर्तना या शिरस्थद्या द्वितीया तिलकस्� � �
वर्तना नागबन्धाख्या स्यात्सिंहमुखवर्तन� �
वैष्णव्येक� तलमुखी सप्तमी कलशाभिधा �
नाममात्रप्रसिद्धास्तास्तैरेव स्फुटलक्षणाः �
इत� वर्तना� �

iti پٲԾ (24)
Բś 첹ٳ󾱳� sapta ٲ nṛttavedibhi� |
ٲ yā śirasthadyā dvitīyā tilakasya ca ||

ٲ nāgabandhākhyā syātsiṃhamukhaٲ |
ṣṇ ٲܰī ٲī kalaśābhidhā ||
峾mātraprasiddhāstāstaireva sphuṭalakṣaṇāḥ |
iti ٲ� ||
 

�(Ծ, Commentary on 7.348-349, Vol. IV, pp.105-110) 

The term ٲ refers to hand-gestures

Descriptions of ٲs are found from the time of ṅgīٲٲ첹.

बाहूना� करणेना� समस्तव्यस्तयोजनात् �
क्रमाद� द्रुतादिवैचित्र्याज्जायन्तेऽत्� सहस्रश� � �.३४� �
वर्तनाश्चतुरैरूह्यास्ताः शोभाभरसंभृता �

bāhūnā� karaṇenātha samastavyastayojanāt |
kramād drutādivaicitryājjāyante'tra sahasraśa� ||
7.348 ||
ٲścaturairūhyāstā� śobhābharasaṃbhṛtā |

—Saṅgistaratnākara of Śṅg𱹲: 1953: Vol. IV: p.105

The earliest account of the above kara-ٲs are found in Kallinātha’s commentary on ṅgīٲٲ첹. Kallinātha says that in spite of Śṅg𱹲 not having mentioned these, he will describe the ٲs which have been expounded by Kohala. He proceeds to give a quotation of Kohala from the work ṅgīٲ which gives the definitions of twenty four kara-ٲs. The vartanas mentioned by Kohala are as follows:

  1. Patāka-ٲ;
  2. Arāla-ٲ;
  3. Śukatuṇḍa-ٲ;
  4. Alapadma-ٲ;
  5. Khaṭakāmukha-ٲ;
  6. Makara-ٲ;
  7. Ūrdhva-ٲ;
  8. Āviddha-ٲ;
  9. Recita-ٲ;
  10. Nitamba-ٲ;
  11. Keśabandha-ٲ;
  12. ʳ-ٲԾ;
  13. ṣa-ٲԾ;
  14. -ٲԾ;
  15. ḍg-ٲԾ;
  16. Padma-ٲ;
  17. Daṇḍa-ٲ;
  18. Pallava-ٲ;
  19. Ardhamaṇḍala-ٲ;
  20. ҳٲ-ٲԾ;
  21. ٲ-ٲԾ;
  22. Valita-ٲ;
  23. ٰ-vartana;
  24. ʰپ-ٲԾ;

In addition to these ٲs another set of seven have also been mentioned. These are

  1. Śirasthā-ٲ;
  2. Tilaka-ٲ;
  3. Nāgabandha-ٲ;
  4. Siṃhamukha-ٲ;
  5. Vaiṣṇavyekā-ٲ;
  6. Talamukhī-ٲ;
  7. Kalaśa-ٲ;

Kohala says that in the case of these ٲs, their names themselves make their ṣaṇa clear and therefore he has mentioned only their names. The definitions of the 24 ٲs also reflect some views of other ancient authorities such as Kīrtidhara and Bhaṭṭataṇḍu, whose names have been mentioned in the same. The mention of the name of Kīrtidhara is interesting because he is a commentator on the ṭyśٰ of Bharata. Therefore the presence of his name in this citation of Kohala would suggest that this is a much later composition and cannot be ascribed to Kohala-the contemporary of Bharata.

It is interesting to note that in the dance chapter of ṅgīٲᲹ (ṛtⲹٲԲś), the very same verses have been quoted. 

In fact, Kumbha even acknowledges the fact that he draws this information from Ծ of Kallinātha. 

अथ वर्तना-संगीतरत्नाकरटीकाया� कलानिधेर्मध्यात्

atha ٲ-saṃgītaratnākaraṭīkāyā� kalānidhermadhyāt

—ṛtⲹٲԲś: 1968: Vol I: p. 74

Another work that deals with kara-ٲs is ṛtⲹ of śǰ첹. 

Here, śǰ첹 has enumerated the views of Vāyusūnu. 

पञ्चविंशतिरित्युक्ता वर्तना वायुसूनुना � ७१� �

pañcaviṃśatirityuktā ٲ vāyusūnunā || 714 ||

śǰ첹 viracita ṛtⲹ: 1969: p.207

The use of the word ‘Vāyusūnu� is perhaps indicative of the fact that this author is the mythological personality�ĀñᲹԱⲹ. ṛtⲹ contains descriptions of 25 varieties of kara-ٲs (in contrast to 24 of Ծ). The additional ٲ found here is called �Avahitthaٲ�. The defintions of the ٲs are also slightly different in these works.

For instance, Kohala’s definition of the daṇḍaٲ according to Kallinātha is:

वक्षःक्षेत्र� श्रयत्येको ये� काले� पार्श्वत� �
व्यावृत्त्या हंसपक्षाख्यस्तेनैव परिवर्तितः �
प्रसारितभुजोऽन्यस्तु तिर्यक्कार्य� पुरा� पुनः �
एवमङ्गान्तरेणापि क्रिया स्याद्दण्डपक्षयो� �
दण्डवर्तनिकामेना� भट्टतण्डुरभाषत �
इत� दण्डवर्तना (१७)

vakṣaḥkṣetra� śrayatyeko yena kālena pārśvata� |
vyāvṛttyā haṃsapakṣākhyastenaiva 貹پٲ� ||

ٲ'nyastu tiryakkāryā ܰ� puna� |
𱹲ṅgԳٲṇāp daṇḍapakṣayo� ||
daṇḍavartanikāmenā� bhaṭṭataṇḍurabhāṣata |
iti daṇḍaٲ
(17)[1]

In contrast, śǰ첹 defines daṇḍaٲ

वर्तित� दण्डपक्ष� चेत् तद� स्याद् दण्डवर्तना � �. ७३� �

vartitau daṇḍapakṣau cet ٲ daṇḍaٲ || 6. 730 ||[2]

Therefore, it seems likely that both Kohala and ĀñᲹԱⲹ had parallel schools of thought on the subject of kara-ٲs which are presented in the works Ծ and ṛtⲹ respectively. In addition to the 25 ٲs, śǰ첹 also mentions 11 ٲs which, according to him, was followed by a yet another school.

2 Ū󱹲ٲԲ

वर्त्तितावूर्ध्वदेशे चेदुद्वृत्ताभिधहस्तक� �
तदोर्ध्ववर्तना प्रोक्ता कोहलेन मनीषिणा � ७२� �

varttitāvūrdhvadeśe cedudvṛttābhidhahastakau |
tadordhvaٲ proktā kohalena manīṣiṇ� ||
722 || 

�(ṛtⲹ, վٰ󾱲Բⲹ ʰ첹ṇa, p. 209)

In the ٰ󾱲Բⲹ-첹ṇa, śǰ첹 gives the above definition of Kohala’s, regarding ūrdhvaٲ. Kohala describes the ū󱹲ٲԲ thus: The hands which are in the udvṛtta hasta[3] are raised and placed at the top. Mandakranta Bose also gives the same definition of ūrdhvaٲ[4]. ղٲ refers to movements of the arm. There are twenty five ٲs of which the above-mentioned ūrdhvaٲ is the eighth. The earlier reference of ٲ in Ծ mentions ūrdhvaٲ as the seventh variety of ٲs. Though the numbering/order in these works (Ծ and ṛtⲹ) is different, the definitions are essentially the same. Ծ is perhaps the very first work to deal with the aspect of ٲs in such detail. And considering that several medieval works (like ṛtⲹ, ṛtٲٲ屹ī and others) on the art of ṛtⲹ used the ṅgīٲٲ첹 and its commentaries as basic source material, it is likely that śǰ첹 drew his information from Kallinātha.

Footnotes and references:

[back to top]

[1]:

ṅgīٲٲ첹 of Śṅg𱹲: 1953: Vol IV: p. 108

[2]:

Ibid.: p.210

[3]:

‘The hands in Ჹṃs貹ṣa are waved like palm leaf fans (NS 9.185, SDam p. 62, SSam 6.79, SUS 5.98, Բ 16.4.1239, HR p. 202) SR: It gives two views one of which agrees with the NŚ. The other one suggests that the Ჹṃs貹ṣa hands are moved in 䲹ٳܰś. Then one hand is raised and placed near the chest while the other is lowered. (SR 7.218). VDP; NŚ: Also ղ屹ṛnٲ (VDP 3.26.72). NN: This text directs the dancer to perform the action near the chest (NN 21a)’—The Dance Vocabulary of Classical India: 1995: p. 82

[4]:

Ibid.: p. 246

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: