Devala-smriti (critical study)
by Mukund Lalji Wadekar | 1982 | 67,394 words
This essay represents an English study of the Devala-smriti—an ancient text attributed to sage Devala classified as belonging to the Dharma-Shastra branch of Indian literature which encompasses jurisprudence and religious law. This study deals with the reconstructed text of the Devalasmriti based on surviving references, emphasizing Devala’s unique...
References to section [E]
1) 2) REFERENCES 737 Mm. Kane, P.V. History of Dharmashastra , Vol. II, Part I, p.194. Yasyaite'stacatvarims at samskara ityadya ca samskaraprasiddhirvaidikesu karmasu tats amskrtasya vidyotpattimabhipretya smrtau bhavati / Brahmasutra Shankarabhashya -3/4/34. 3) Anandagiri's explanation Garbhadhanadayah sahadharmacarinis amyogantas caturdasa / D thew t Panca mahayajnah, sapta somasamsthah sapta havihsamsthah sapta pakasamstha iti catvarimsatsamskarah / Anasnat samhitadhyayanam, prayanam karma, japa, utkramanam, daihikam, bhasmas amuhanamasthis ancayanam sraddhanityevamastacatvarimsat samskarah // f Astacatvarimsadete samskara vihita dvije / 1 Ya etaih samskrto vipro brahmalokam sa gacchati // Yama quot. in Vidhanaparijata II/372. 4) Garbhadhanamatho hi pums avanakam simantajat akriyanamannadana caulakopanayanam vedavratanyapyuta / Catvari snapanam vivahakaranam pancapi yajna atho Samsthah sapta ca sapta sapta gaditah trims addas apyatra tu // 1 Evam canas anena vedapathanam karne japastomiti Pranotkrantirat haurd hvadehikamatah samvyu (vu) hanam basmanah / �
738 asthnam sancayanam tatah paramapi sraddhani sapindaakam 1 catvarimsaditi smrtau ngaditah samskaraka hyasta ca // 1 Ityetau mamakau sangrahas lokau Vidhanaparijata II / pp.370-372.