Shringara-manjari Katha (translation and notes)
by Kumari Kalpalata K. Munshi | 1959 | 99,373 words
An English translation of the Shringara-manjari Katha by Bhojadeva. This detailed study includes four sections. The Introduction outlines the manuscript's unique features and provides a content analysis. The second section contains the Sanskrit text complemented by an index of proper names. The third section offers an English translation excluding ...
Section 7.10 - dashami sarpa-kathanika
sribhojadevaviracita [ dasami sarpakathanika 1 73 anyacca-vatse ! atipiditah purusah ko " pavasanna tadasti yanna kurvate | tatha sruyatam wwwww <6> asti vatse kausambi nama nagari | tasyamavanivanitasimantara - [F. 124. B]na- yamanayam srotriyo mahadhanah samadhigatasakalavidyah srutadharo nama brahmanah | tasya sruti- smrtyuditena vartmana samcaramanasya madhya " me vayasi vinayadharo nama sunuh samudapadi | sa ca balyat prabhrti yathavadadhita vedo'dhigatasakalasastrarthah sodasavarsadesiyam vayah samasasada | (2), (3) atha kadacinnividatarasisira sampatasambhramadadhikaparyakulam nikhilamapi bhuvanama- lokya samupajatakaruna iva tu hinartumapahastya murtimantamiva nijapratapamahima kirana muddi- payati sakalartucakravartini vijrmbhamane vasantasamaye, rajanicchatradha "rikayotksipyamane samullasatkiranasata salakabhrtyamitah prasajyotsnaprasarapatalapravrte dhavalatapatrasriya- mudvahati ca " [F. 125. A]ndramandale, itastato mandamarutandolyamanapravara kesaradalesu dhava- lacamaralaksmimasrayatsu vikacasitasaroruhesu nirjitanikhilabhuvanasya makaraketorlaksi- katrasaravaijayantisviva prativipinam vanarajibhih samullasitastrasokakisalayavalisu, utkali- kanakulacampakataravapyanudbhinnabhutankuragarbhagranthavapyanullasitakesaramode'pyanapagatata- (2) rulataruksa bhave'pyavisada dinmukhe'pyanatimandamarute'pyanabhilaksyamanamadhukarakulakkane- 'pyakulayatyahetu bhuvanatalam madhuprathamavatare prathamamutkalikakulam bhuvanamupajanayati ; anantaram sahakarakananani | adaveva satata manasthollasitaragam kamininam hrdaya mupadarsayati, parastadasokataru " [F. 125. B] vithikah | pragevanuragavasad dayitam prati kamininam nayanani mukulayati, tadanu kamalinivanani | prarambha eva virahinihrdaya " nam bhedamata- nvane, paratah svavirudgarbhagranthinam | pramukha evandhakarikurvanti kamijanahrdayani, pasca- nmadhukarakulaih kusumakananani | praudhimagacchati mahimani madhuprabhave sanaih sanairalaksyama- paciyamanasu yaminisu kridakamaladirghikasu ca tuhinajadimopahitam ruksabhavamava- laksyamutsrjatsu sasadharakaresu ksitiruhesu ca, dhumratamapasyantisvalaksyam diksu maninimano- vrttisu va'laksyam praudhimudrahati dinakaramayukhajale smarasaranikare ca priyatameneva madhusama- yena prasadhitayah kanana sriyah svamavalokitumabhilasa " ntya ivativimalapusparagaro- cisi sahakaratarurajipriyavayasyaya paritah sajjikrtayam [ F. 126.A] mukurasampadi, prati- divasopaciyamanam mitrasya samrddhimavalokya smitasriya'lankrtesu kamalavanesu, kunkumaraso- nmrstalalanakapolasthalicchayanukaritaya kaminam manasijajvalana muddipayatyuttaptakarta- 1 raktayamanayam | 10 (4) 2 vipanam |
� 74 <6> mm srngaramanjarikatha (6) svarakantikamaniye sanaih sanaih sa [mu ]nmisati rajacampakaprasavanivahe, madhusamaya sama- gamotsukaya vanarajilaksmyah kakaligitibhiriva madanadhanuskasya maurvi dhvanitairiva madhusamayopakaranasampadanavya prtayah kananasriyah prabalamanivalayajhankrtairiva manini- managra honmatha patubhirvasantasiddhasya hunkrtairiva madhukara kulakkanitairupahitaksobhamutkanthamaya- mivaratigrhitamiva ranaranakasvikrtamiva rahakakaka " ntamivakalpaka kalitamiva sakala- mapi bhuvanamakulayati makaraketau, [F. 126. B] mandesvapi madanadahanasandhuksanam pratyamandesu candanatarugahana samparkadatisisiresu manini [nam ] mulato manamunmulayatsu samullasayatsu ca sannihitapriyatamanamapi madanavilasitani daksinesvadaksinesu virahinam malayamaru- tesu, cunnalakavalayamiva sarala " yatsu manakutilam manah keralavadhunam hrdayesvadhikasakta- mapyavadhunayatsuttariyancalamiva colamrgadrsam mantuvyatikaramava kiratsu dhammi lamalya- valayamivakuntalinam priyatamaparadharajah kalusitam ceto ma-desvapyamandamuddipayatsu virahinam madanadahanam malayamarutesu, virahini kapolaspardhayevapandupitatamudvahati madhukata rukusuma- stabakanivahe, kusumama saksitipatervividhamanimukuta iva virajamane nilapitarunarucau kura bakastava ke, prathamodgamagadgadesvapyabhinava sahakarakorakasvada [F. 127.A] visadesvati cirakala kunthakanthataya skhalitesvapi spasta mudradhyamanesu pathikajanamanamsyadhikamutkanthula- nya pyutkanthayatsu bhuvanavijayinah sma " ranarapaterajnaksaresviva duratikramaniyesu samullasatsu samada kokilakulakkanesu ramanicaranatalata danasukhanubhavapramuditesu vikasamayatsu nirbharamasokapadapesu, kamini vadanamadira sekaganduparasamavapya korakanikarasthaladutphullakesu kesaratarupu, kuvalayadrsamaticirabhilasitah samasadya kataksacchatastadapanga sanginya locanaprabhayeva dhavalitesvatipramodat param vikasa " mayatsu tilakadrumesu, ciraprarthitani madireksananamasadya stanatatatadanani vicitrastabakaparamparabhiramatamasrayatsu ati- prabhu " tatayantarvoddha 'masamarthesviva mukulasthaladvahih prasrtam pramodamudvahatsu kuravakanokahesu, ittham vasantasamaye kamukesviva dohada [F. 127 B. ]makamksatsu pramadodyanadrumesu, kasturika- viracitabhirivatisyamalabhih patravalibhirjanita sobhasvadhiko mamda pikakuladhvanite "na janitamanmathasvasita cinamsukeneva madhukarakulena vihitavagunthanakhabhisarika sviva kaminam ratimupajanayantisu madhavilata "su, pratipramadavanamanangadhanuso nispatadbhih silimukhaista- ditesvadhikadhikamanta " runmipallohitacchavisu nisargakatuna pratibhayene va malayapavaneno- kampyamanesu virahininam hrdayesviva sanaih sanairbhidyamanesu sthalakamalakudmalesu, tribhu- vanamapyakramitumihamana "sya ragasagarasya kallolairivaropitakamakarmukako tikutilairu- (1), (6) 1 campaka ' | 2 vyavrtayah | 5 mandevatyamanda | 6 kudabaka | | Q 10 svadhika ko mada | ° 4 ghammelama | 7 11 3 matyavadhunayasuttariya | nyuyu | 8 'tana ' | kadhikarmatarunmisa | 9 ntarvaduma
(3). sribhojadeva viracita 8(2) 75 lasadbhih kimsukaprasavaih sarvatah satatamapuryamanesu " [F. 128 A. ] vipinodaresu, dalita- dviradamadajalasarasaurabhena prasarata kesaramodena sannihitapriyatamanamapi vasitanam kesariniva pratibhayamupajanayati malayamatarisvani tribhuvanamapyabhidravayitumitastato nispatantisvativilaksanasu madanadhanuskasya haritamaninimmitasu gulikasviva prasabha- malagantisvapi virahinam hrdi lagantisvatimadhuradhvanisu madhukaranganasu, aparicitasvapi mrdumadhura bhasinisvanyoktyaiva ' managrahagranthimudranentisu dutisvivaniyuktavapi samcara- ntisu parabhrtavadhusu, priyatamasyeva samipavartinah sahakarapada "pasya skandhamala mbamana- svatigarbhabharalasataya kamapi kamaniyamakrtimudvahantisu vasantalatasu, svayam vidalite- dhvapi vidalayatsu [F. 128. 3] virahijanahrdayani abhinavodgatesu kamandamukurotkarepu, madhupraptidurlalitaya akramamarohantya kananasriyah salaktakacaranamudrakhi "va samulla- santisva yathayathamasokapadapanamitastatah stavakaparamparasu, sanaih sanaih prasarpata malaya- pavanonedipyamane vyapa [ga]takosayopalaksya manavyaktadalasikhividhumataya kevalavibha- vyamanamitatanavacchinnajvale bhuvanavartino nikhilanapi viprayogino dagdhumudyate madana- dahana va sarvato vikasamagacchati kimsukane, sangara iva parito vikacaviksiptakusuma- stabakaih sajvala ivatisnigdharunavitatapallavaprakarena sadhumodgara ivoparibhramyata madhu- papatalena murte madanahutabhujiva virahinam santapamupajanayatyasokadrumagahane, acchaccha " kunkumarasonmrstalatalalananabhisanabhisu stokastoka vitatapratanupatrarapamktiparikamritesu smaranarapatescakresviva kusumamasena [F. 129. A] praguni kriyamanesu kesara prasunesu, dalito- gadhahemanigadasya bhisanaramaniyakrteh samcaranto vasantagandhasindhurasyollasadvahalamadaja " lamodamiva paritah samutsrjatsu jatharaphalapakaproti rasatah prasphutatsu satatamela phalesu, atijarathacandanadrumaskandhasanginam svairamita "stato visaratam visadharanamudbhata visasvasana- samvalite visapavana iva nikhilamapi bhuvana madhurnayati malayamarute, madhusamaya " samagamo - tsukayah pratidinamatipracuratayantarvodhumaksamaya vanasriyo'tijarathe raga iva sanaih sanai- vyakti bhavati patalaprasunastava ke, vijita tribhuvana [sya ] bhagavato makaraketanasya murtimati yasahpunja iva dhavalayatyakhilamapi digvalayamindudyutisodare sinduvara manjari "jalake, manini managrahagranthividalanaya pratyuptagarutmai ta ratnasakalasum kanakayastikakhiva madhusamayena pragunikriyamanasu [F. 129. B] kunkumarasonmrstahunatarunikapolacchavisu madhukaravaliva- layitasu sanaih sanairudbhidyamanasu kanakaketaki sucisu, priyaviyogatapa " taptanam jalakeli- nivaranayeva sanaih sanairvikacaraktotpalavanavyajat pratijalasayam prasaratsu madanavadavanalesu, sandrakunkumonmrstahunataruni kuca bhogasubhage'ntardattasandra madane gunjakanduka iva balasya (6) 1 matarivini | 2nyoktaiva | 3 mudrasratisu | 4 laksamana | 5 accha ' | 6 parikiratesu | 7 ° syola- sa | 8 prauthivasatah | 9 vicalatam | 10 vanatisriyo | 11 marutmata | 12 sakalatsu | 13 taruna ° | 0 0
76 _({), (2), srngaramanjarikatha (3) (0) (6) (4) madhoh khelanaya vanasriya viracite harati cetamsyaso "katarustabake, sramavasadanibhrtapravrtta- svasotkampitastanatatabhogasu marakatamanidandikancanoda scita bhujatayantarantaropalaksya- mana bahumula sthitastatah prasrtadolarayamayataya taralatara kaskhatiprabalacela 'ncalamaruta- gamyamanakapolasthala svedasalilasu " priyatamabhuja slesamutthitasvapi patanabhayakatarataya visamajarjarollasitakakali gitisu dola ke livilasitaih kamapi kama [F. 130. A ]niya- tamakalayantisu madireksanasu, anyah ko'pyesa navo madhuvyatikaro 'naghatapite'pyakhila- janamanamsyunmadayatyabhinave madhuvyatikare " praudhimagacchati casminnevamvidhopalambhagarbhah sarvatah pravartanta prositabhartrkanamalapah | nikhilamapi bhuvanatalam jetumudyatasya kusu- masa " yakasya kusumamasena sanjikriyamanesu nirantaramisudhisvivodbhidyamana kusumanikaresu kusumapadapesu, jyotstraya prasadyamanama lokya sasadharamiyayeva prativasaram tanimagaccha- ntisu rajanisu, atinibidataratu hinartivyapagamadiva samkocamutsrjatsu vasaresu, ana- varata nipatadvisikhasampatabhitabhiriva kaminibhih pratibhavanamabhyarcyamane visamavisikhe, virahinisvivantahsantapaglapitotpalavilocanasu vrtamrnalavalayasu kamalinidalava- ruddharucisvapandupundarikavadanasu taralitakalha - [F. 130. B] ranikarakuralavallarisu tani- manamagacchantisvapi kamapi kamaniyatamakalayantisu kamaladirghikasu, paritah pathika- hrdayani nirbhidya prativipinam niryatsu madanabhallesviva pallava nikaresu, tuhinartuna sahaiva- pasarati ruksabhave sanaih sanairamalagaganatalasamkrantamitra marakataprabhasyamalam nilimana- muhatsu pramadavanesu ito madhukaradhvanitairito kokilavirutibhiritah sahakaramukurairito mrgadrsam " dolavilasa gitibhirito malayapavanaprenkhitairitah kusumavirudham kusumodgatibhi- rbhuvanatalasyapyaheturanaranakamutpadayati vasantasamaye, aticiraprarthitasangamena madhuna samagatasu tadviyogajanitamadhikam dhyamalatvamutsrjya prasadamagacchantisu digvadhu - [ F. 131. A ]su vicitrakusumavarnasukadharinisu pracalakisalayasu lasakeneva malayamaru- tena sanaih sanairatilalitam pranartyamanasu vanarajisu, surupasampada vijitamakaraketuh subhagah kalakalapakusalah samanasilavayobhiraptairanugamyamano bhagavatah kalapriyadevasya madhusamaya " yasthi yatrayamattakamaniyavepastameva bhagavantam preksitumayasit | sa yavat tasyamayatanabhuvi kautukat paribhramyannitastatah ksanameka "maste tavadakasmat tribhuvana- vijayaikabhalliriva bhangavatah kusumayudhasya, indulekha jananayanakuvalayanam, kamalasarasi- ndriyamadhu " karanam, viharanasthali smara vijayavaranasya, mukhajyotstraya divapi baddhacandra- tapamiva gaganatala - [ F. 131. B ] mapadayanti kacideka vilasini tam pradesamajagama | tatah sa tamalokya ca manasyakarot - na khalvasyastribhuvanasargakari prajapatirnirmma "na- 2 velancala | 3 sthita | 4 kali | 5 nevavidho | 6 presita | 7 kuru | 8 'gamanatala ' | 9 navamasyakarot | 10 timirmana | 1 sarala ' | (5)
(5) sribhojadeva viracita hetuh yatastadvinimmitayosidvilaksanameva rupamasyah - iti vicintayanneva tasyah sa drsti- parthamavatatara | sa tu tamavalokayanti mrgiva saravyatamagaman makaradhvajavyadhasya | ajayata canuragasarasi krtapadaka [ma]lini votkantakitangayastih | tatastayoh parasparadarsanollasita- madanayoh pallavaprasara ivavardhata svairamanuragah | tatah sa tam vijnatumatmano vayasyamati- vidagdham vidagdhanamanam niyujya svagrhan prati pratasthe | vidagdhastu tadvayasyayastara- likayastatsvarupamavagamya gatva ca vinayadharasya savidhamaditah sakalamacacakse | vinaya- dharo'pi tasyam bandhaka danaya tameva prahinot | atha taya'nangavatya samgatasya tasya ratisukhanyupabhunjanasya ksanamivaksiyata ksapa | evamasya taya saha " [ F. 132. A ] rati- sukhamanubhavato bahuni vyatiyurdivasani | ksinavibhavah param pranebhyo'pyadhikamarocatitha so'syai | kuttani tu tam parihrtasavibhavaparabhujam " gam tadanurakta hrdayamakalayya tam vinaya- dharam niradharayat | sa tu punarvyajamaracayya pravisat | sa ca tiraskrtya tiraskrtya punah punarenam niradharayat | anangavati ca bhatakinigrhe vayasyasadmani ca� tena samagacchat | tam ca tena samgacchamanamanviksya yadi punarapyenena saha samgatsyase tada ma bhanisyasi nakhyatamiti anangavatimatarjayat | ww ww www wwww (6) (6) athaikada vinayadharah svanivasadagacchan mahantamatibhisanam sadyovyapaditam sarpa- mapasyat | nunamahame " tena svakarya sadhayisyamiti kaksayam niksipya tadiyabhavanasya natidure sthitva kasyapi sumitrasya parsvadanangavatya grahanakam dapitavan " | agacca sayitum | athardharatre sannihitapavara ke mattasuptayam kuttanyam pravisya tadiyasarirasyopari mrtabhujangam sanaih sanaih prasarya tiksnanakha [F. 132. B] cchedena nasikayam damsamakarot | tatascitkrtya prabuddhayam kuttanyam bhaksita bhaksita'smi iti bruvanayam jhagiti pravisya pamcasairla kutapraharaistam bhujangamatadayat | tato dasimirjhagiti prabodhite dipe sarpamavalokya ' cchedam prayacchami 'ti tenabhihite - ' prayaccha prayaccha ' ityukte 'ka prayacchami ' ityukte atratra ' ityabhihite matre'pi sahostham nasikam ciccheda | tato nivrttayam maranabhitau prabhatayam ca rajanyam 'ujjivitamba ' iti vardhapana kani pravrttani | tathapyesa vadhyapatahadhvanimiva vardhapanakadhvanimakarnayanti ratri ndivamanutapyamana atisthat | tat putra ! pidyamana dhurtastatha kimcidapakurvanti yatha vaktumapi na paryata iti || iti maharajadhirajaparamesvarasribhojadevaviracitayam srngaramanjarikathayam (5) sarpakathanika dasami samapta | 1 pratha " | 7 maranakam | 2 yo | 8 jhagitya | 3 raga | 4 rocata tha so | 52 | 6 kaksayam | 9 ratrindiva | °