365betÓéÀÖ

Shringara-manjari Katha (translation and notes)

by Kumari Kalpalata K. Munshi | 1959 | 99,373 words

An English translation of the Shringara-manjari Katha by Bhojadeva. This detailed study includes four sections. The Introduction outlines the manuscript's unique features and provides a content analysis. The second section contains the Sanskrit text complemented by an index of proper names. The third section offers an English translation excluding ...

Section 7.10 - dashami sarpa-kathanika

Warning! Page nr. 186 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

sribhojadevaviracita [ dasami sarpakathanika 1 73 anyacca-vatse ! atipiditah purusah ko " pavasanna tadasti yanna kurvate | tatha sruyatam wwwww <6> asti vatse kausambi nama nagari | tasyamavanivanitasimantara - [F. 124. B]na- yamanayam srotriyo mahadhanah samadhigatasakalavidyah srutadharo nama brahmanah | tasya sruti- smrtyuditena vartmana samcaramanasya madhya " me vayasi vinayadharo nama sunuh samudapadi | sa ca balyat prabhrti yathavadadhita vedo'dhigatasakalasastrarthah sodasavarsadesiyam vayah samasasada | (2), (3) atha kadacinnividatarasisira sampatasambhramadadhikaparyakulam nikhilamapi bhuvanama- lokya samupajatakaruna iva tu hinartumapahastya murtimantamiva nijapratapamahima kirana muddi- payati sakalartucakravartini vijrmbhamane vasantasamaye, rajanicchatradha "rikayotksipyamane samullasatkiranasata salakabhrtyamitah prasajyotsnaprasarapatalapravrte dhavalatapatrasriya- mudvahati ca " [F. 125. A]ndramandale, itastato mandamarutandolyamanapravara kesaradalesu dhava- lacamaralaksmimasrayatsu vikacasitasaroruhesu nirjitanikhilabhuvanasya makaraketorlaksi- katrasaravaijayantisviva prativipinam vanarajibhih samullasitastrasokakisalayavalisu, utkali- kanakulacampakataravapyanudbhinnabhutankuragarbhagranthavapyanullasitakesaramode'pyanapagatata- (2) rulataruksa bhave'pyavisada dinmukhe'pyanatimandamarute'pyanabhilaksyamanamadhukarakulakkane- 'pyakulayatyahetu bhuvanatalam madhuprathamavatare prathamamutkalikakulam bhuvanamupajanayati ; anantaram sahakarakananani | adaveva satata manasthollasitaragam kamininam hrdaya mupadarsayati, parastadasokataru " [F. 125. B] vithikah | pragevanuragavasad dayitam prati kamininam nayanani mukulayati, tadanu kamalinivanani | prarambha eva virahinihrdaya " nam bhedamata- nvane, paratah svavirudgarbhagranthinam | pramukha evandhakarikurvanti kamijanahrdayani, pasca- nmadhukarakulaih kusumakananani | praudhimagacchati mahimani madhuprabhave sanaih sanairalaksyama- paciyamanasu yaminisu kridakamaladirghikasu ca tuhinajadimopahitam ruksabhavamava- laksyamutsrjatsu sasadharakaresu ksitiruhesu ca, dhumratamapasyantisvalaksyam diksu maninimano- vrttisu va'laksyam praudhimudrahati dinakaramayukhajale smarasaranikare ca priyatameneva madhusama- yena prasadhitayah kanana sriyah svamavalokitumabhilasa " ntya ivativimalapusparagaro- cisi sahakaratarurajipriyavayasyaya paritah sajjikrtayam [ F. 126.A] mukurasampadi, prati- divasopaciyamanam mitrasya samrddhimavalokya smitasriya'lankrtesu kamalavanesu, kunkumaraso- nmrstalalanakapolasthalicchayanukaritaya kaminam manasijajvalana muddipayatyuttaptakarta- 1 raktayamanayam | 10 (4) 2 vipanam |

Warning! Page nr. 187 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

� 74 <6> mm srngaramanjarikatha (6) svarakantikamaniye sanaih sanaih sa [mu ]nmisati rajacampakaprasavanivahe, madhusamaya sama- gamotsukaya vanarajilaksmyah kakaligitibhiriva madanadhanuskasya maurvi dhvanitairiva madhusamayopakaranasampadanavya prtayah kananasriyah prabalamanivalayajhankrtairiva manini- managra honmatha patubhirvasantasiddhasya hunkrtairiva madhukara kulakkanitairupahitaksobhamutkanthamaya- mivaratigrhitamiva ranaranakasvikrtamiva rahakakaka " ntamivakalpaka kalitamiva sakala- mapi bhuvanamakulayati makaraketau, [F. 126. B] mandesvapi madanadahanasandhuksanam pratyamandesu candanatarugahana samparkadatisisiresu manini [nam ] mulato manamunmulayatsu samullasayatsu ca sannihitapriyatamanamapi madanavilasitani daksinesvadaksinesu virahinam malayamaru- tesu, cunnalakavalayamiva sarala " yatsu manakutilam manah keralavadhunam hrdayesvadhikasakta- mapyavadhunayatsuttariyancalamiva colamrgadrsam mantuvyatikaramava kiratsu dhammi lamalya- valayamivakuntalinam priyatamaparadharajah kalusitam ceto ma-desvapyamandamuddipayatsu virahinam madanadahanam malayamarutesu, virahini kapolaspardhayevapandupitatamudvahati madhukata rukusuma- stabakanivahe, kusumama saksitipatervividhamanimukuta iva virajamane nilapitarunarucau kura bakastava ke, prathamodgamagadgadesvapyabhinava sahakarakorakasvada [F. 127.A] visadesvati cirakala kunthakanthataya skhalitesvapi spasta mudradhyamanesu pathikajanamanamsyadhikamutkanthula- nya pyutkanthayatsu bhuvanavijayinah sma " ranarapaterajnaksaresviva duratikramaniyesu samullasatsu samada kokilakulakkanesu ramanicaranatalata danasukhanubhavapramuditesu vikasamayatsu nirbharamasokapadapesu, kamini vadanamadira sekaganduparasamavapya korakanikarasthaladutphullakesu kesaratarupu, kuvalayadrsamaticirabhilasitah samasadya kataksacchatastadapanga sanginya locanaprabhayeva dhavalitesvatipramodat param vikasa " mayatsu tilakadrumesu, ciraprarthitani madireksananamasadya stanatatatadanani vicitrastabakaparamparabhiramatamasrayatsu ati- prabhu " tatayantarvoddha 'masamarthesviva mukulasthaladvahih prasrtam pramodamudvahatsu kuravakanokahesu, ittham vasantasamaye kamukesviva dohada [F. 127 B. ]makamksatsu pramadodyanadrumesu, kasturika- viracitabhirivatisyamalabhih patravalibhirjanita sobhasvadhiko mamda pikakuladhvanite "na janitamanmathasvasita cinamsukeneva madhukarakulena vihitavagunthanakhabhisarika sviva kaminam ratimupajanayantisu madhavilata "su, pratipramadavanamanangadhanuso nispatadbhih silimukhaista- ditesvadhikadhikamanta " runmipallohitacchavisu nisargakatuna pratibhayene va malayapavaneno- kampyamanesu virahininam hrdayesviva sanaih sanairbhidyamanesu sthalakamalakudmalesu, tribhu- vanamapyakramitumihamana "sya ragasagarasya kallolairivaropitakamakarmukako tikutilairu- (1), (6) 1 campaka ' | 2 vyavrtayah | 5 mandevatyamanda | 6 kudabaka | | Q 10 svadhika ko mada | ° 4 ghammelama | 7 11 3 matyavadhunayasuttariya | nyuyu | 8 'tana ' | kadhikarmatarunmisa | 9 ntarvaduma

Warning! Page nr. 188 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

(3). sribhojadeva viracita 8(2) 75 lasadbhih kimsukaprasavaih sarvatah satatamapuryamanesu " [F. 128 A. ] vipinodaresu, dalita- dviradamadajalasarasaurabhena prasarata kesaramodena sannihitapriyatamanamapi vasitanam kesariniva pratibhayamupajanayati malayamatarisvani tribhuvanamapyabhidravayitumitastato nispatantisvativilaksanasu madanadhanuskasya haritamaninimmitasu gulikasviva prasabha- malagantisvapi virahinam hrdi lagantisvatimadhuradhvanisu madhukaranganasu, aparicitasvapi mrdumadhura bhasinisvanyoktyaiva ' managrahagranthimudranentisu dutisvivaniyuktavapi samcara- ntisu parabhrtavadhusu, priyatamasyeva samipavartinah sahakarapada "pasya skandhamala mbamana- svatigarbhabharalasataya kamapi kamaniyamakrtimudvahantisu vasantalatasu, svayam vidalite- dhvapi vidalayatsu [F. 128. 3] virahijanahrdayani abhinavodgatesu kamandamukurotkarepu, madhupraptidurlalitaya akramamarohantya kananasriyah salaktakacaranamudrakhi "va samulla- santisva yathayathamasokapadapanamitastatah stavakaparamparasu, sanaih sanaih prasarpata malaya- pavanonedipyamane vyapa [ga]takosayopalaksya manavyaktadalasikhividhumataya kevalavibha- vyamanamitatanavacchinnajvale bhuvanavartino nikhilanapi viprayogino dagdhumudyate madana- dahana va sarvato vikasamagacchati kimsukane, sangara iva parito vikacaviksiptakusuma- stabakaih sajvala ivatisnigdharunavitatapallavaprakarena sadhumodgara ivoparibhramyata madhu- papatalena murte madanahutabhujiva virahinam santapamupajanayatyasokadrumagahane, acchaccha " kunkumarasonmrstalatalalananabhisanabhisu stokastoka vitatapratanupatrarapamktiparikamritesu smaranarapatescakresviva kusumamasena [F. 129. A] praguni kriyamanesu kesara prasunesu, dalito- gadhahemanigadasya bhisanaramaniyakrteh samcaranto vasantagandhasindhurasyollasadvahalamadaja " lamodamiva paritah samutsrjatsu jatharaphalapakaproti rasatah prasphutatsu satatamela phalesu, atijarathacandanadrumaskandhasanginam svairamita "stato visaratam visadharanamudbhata visasvasana- samvalite visapavana iva nikhilamapi bhuvana madhurnayati malayamarute, madhusamaya " samagamo - tsukayah pratidinamatipracuratayantarvodhumaksamaya vanasriyo'tijarathe raga iva sanaih sanai- vyakti bhavati patalaprasunastava ke, vijita tribhuvana [sya ] bhagavato makaraketanasya murtimati yasahpunja iva dhavalayatyakhilamapi digvalayamindudyutisodare sinduvara manjari "jalake, manini managrahagranthividalanaya pratyuptagarutmai ta ratnasakalasum kanakayastikakhiva madhusamayena pragunikriyamanasu [F. 129. B] kunkumarasonmrstahunatarunikapolacchavisu madhukaravaliva- layitasu sanaih sanairudbhidyamanasu kanakaketaki sucisu, priyaviyogatapa " taptanam jalakeli- nivaranayeva sanaih sanairvikacaraktotpalavanavyajat pratijalasayam prasaratsu madanavadavanalesu, sandrakunkumonmrstahunataruni kuca bhogasubhage'ntardattasandra madane gunjakanduka iva balasya (6) 1 matarivini | 2nyoktaiva | 3 mudrasratisu | 4 laksamana | 5 accha ' | 6 parikiratesu | 7 ° syola- sa | 8 prauthivasatah | 9 vicalatam | 10 vanatisriyo | 11 marutmata | 12 sakalatsu | 13 taruna ° | 0 0

Warning! Page nr. 189 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

76 _({), (2), srngaramanjarikatha (3) (0) (6) (4) madhoh khelanaya vanasriya viracite harati cetamsyaso "katarustabake, sramavasadanibhrtapravrtta- svasotkampitastanatatabhogasu marakatamanidandikancanoda scita bhujatayantarantaropalaksya- mana bahumula sthitastatah prasrtadolarayamayataya taralatara kaskhatiprabalacela 'ncalamaruta- gamyamanakapolasthala svedasalilasu " priyatamabhuja slesamutthitasvapi patanabhayakatarataya visamajarjarollasitakakali gitisu dola ke livilasitaih kamapi kama [F. 130. A ]niya- tamakalayantisu madireksanasu, anyah ko'pyesa navo madhuvyatikaro 'naghatapite'pyakhila- janamanamsyunmadayatyabhinave madhuvyatikare " praudhimagacchati casminnevamvidhopalambhagarbhah sarvatah pravartanta prositabhartrkanamalapah | nikhilamapi bhuvanatalam jetumudyatasya kusu- masa " yakasya kusumamasena sanjikriyamanesu nirantaramisudhisvivodbhidyamana kusumanikaresu kusumapadapesu, jyotstraya prasadyamanama lokya sasadharamiyayeva prativasaram tanimagaccha- ntisu rajanisu, atinibidataratu hinartivyapagamadiva samkocamutsrjatsu vasaresu, ana- varata nipatadvisikhasampatabhitabhiriva kaminibhih pratibhavanamabhyarcyamane visamavisikhe, virahinisvivantahsantapaglapitotpalavilocanasu vrtamrnalavalayasu kamalinidalava- ruddharucisvapandupundarikavadanasu taralitakalha - [F. 130. B] ranikarakuralavallarisu tani- manamagacchantisvapi kamapi kamaniyatamakalayantisu kamaladirghikasu, paritah pathika- hrdayani nirbhidya prativipinam niryatsu madanabhallesviva pallava nikaresu, tuhinartuna sahaiva- pasarati ruksabhave sanaih sanairamalagaganatalasamkrantamitra marakataprabhasyamalam nilimana- muhatsu pramadavanesu ito madhukaradhvanitairito kokilavirutibhiritah sahakaramukurairito mrgadrsam " dolavilasa gitibhirito malayapavanaprenkhitairitah kusumavirudham kusumodgatibhi- rbhuvanatalasyapyaheturanaranakamutpadayati vasantasamaye, aticiraprarthitasangamena madhuna samagatasu tadviyogajanitamadhikam dhyamalatvamutsrjya prasadamagacchantisu digvadhu - [ F. 131. A ]su vicitrakusumavarnasukadharinisu pracalakisalayasu lasakeneva malayamaru- tena sanaih sanairatilalitam pranartyamanasu vanarajisu, surupasampada vijitamakaraketuh subhagah kalakalapakusalah samanasilavayobhiraptairanugamyamano bhagavatah kalapriyadevasya madhusamaya " yasthi yatrayamattakamaniyavepastameva bhagavantam preksitumayasit | sa yavat tasyamayatanabhuvi kautukat paribhramyannitastatah ksanameka "maste tavadakasmat tribhuvana- vijayaikabhalliriva bhangavatah kusumayudhasya, indulekha jananayanakuvalayanam, kamalasarasi- ndriyamadhu " karanam, viharanasthali smara vijayavaranasya, mukhajyotstraya divapi baddhacandra- tapamiva gaganatala - [ F. 131. B ] mapadayanti kacideka vilasini tam pradesamajagama | tatah sa tamalokya ca manasyakarot - na khalvasyastribhuvanasargakari prajapatirnirmma "na- 2 velancala | 3 sthita | 4 kali | 5 nevavidho | 6 presita | 7 kuru | 8 'gamanatala ' | 9 navamasyakarot | 10 timirmana | 1 sarala ' | (5)

Warning! Page nr. 190 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

(5) sribhojadeva viracita hetuh yatastadvinimmitayosidvilaksanameva rupamasyah - iti vicintayanneva tasyah sa drsti- parthamavatatara | sa tu tamavalokayanti mrgiva saravyatamagaman makaradhvajavyadhasya | ajayata canuragasarasi krtapadaka [ma]lini votkantakitangayastih | tatastayoh parasparadarsanollasita- madanayoh pallavaprasara ivavardhata svairamanuragah | tatah sa tam vijnatumatmano vayasyamati- vidagdham vidagdhanamanam niyujya svagrhan prati pratasthe | vidagdhastu tadvayasyayastara- likayastatsvarupamavagamya gatva ca vinayadharasya savidhamaditah sakalamacacakse | vinaya- dharo'pi tasyam bandhaka danaya tameva prahinot | atha taya'nangavatya samgatasya tasya ratisukhanyupabhunjanasya ksanamivaksiyata ksapa | evamasya taya saha " [ F. 132. A ] rati- sukhamanubhavato bahuni vyatiyurdivasani | ksinavibhavah param pranebhyo'pyadhikamarocatitha so'syai | kuttani tu tam parihrtasavibhavaparabhujam " gam tadanurakta hrdayamakalayya tam vinaya- dharam niradharayat | sa tu punarvyajamaracayya pravisat | sa ca tiraskrtya tiraskrtya punah punarenam niradharayat | anangavati ca bhatakinigrhe vayasyasadmani ca� tena samagacchat | tam ca tena samgacchamanamanviksya yadi punarapyenena saha samgatsyase tada ma bhanisyasi nakhyatamiti anangavatimatarjayat | ww ww www wwww (6) (6) athaikada vinayadharah svanivasadagacchan mahantamatibhisanam sadyovyapaditam sarpa- mapasyat | nunamahame " tena svakarya sadhayisyamiti kaksayam niksipya tadiyabhavanasya natidure sthitva kasyapi sumitrasya parsvadanangavatya grahanakam dapitavan " | agacca sayitum | athardharatre sannihitapavara ke mattasuptayam kuttanyam pravisya tadiyasarirasyopari mrtabhujangam sanaih sanaih prasarya tiksnanakha [F. 132. B] cchedena nasikayam damsamakarot | tatascitkrtya prabuddhayam kuttanyam bhaksita bhaksita'smi iti bruvanayam jhagiti pravisya pamcasairla kutapraharaistam bhujangamatadayat | tato dasimirjhagiti prabodhite dipe sarpamavalokya ' cchedam prayacchami 'ti tenabhihite - ' prayaccha prayaccha ' ityukte 'ka prayacchami ' ityukte atratra ' ityabhihite matre'pi sahostham nasikam ciccheda | tato nivrttayam maranabhitau prabhatayam ca rajanyam 'ujjivitamba ' iti vardhapana kani pravrttani | tathapyesa vadhyapatahadhvanimiva vardhapanakadhvanimakarnayanti ratri ndivamanutapyamana atisthat | tat putra ! pidyamana dhurtastatha kimcidapakurvanti yatha vaktumapi na paryata iti || iti maharajadhirajaparamesvarasribhojadevaviracitayam srngaramanjarikathayam (5) sarpakathanika dasami samapta | 1 pratha " | 7 maranakam | 2 yo | 8 jhagitya | 3 raga | 4 rocata tha so | 52 | 6 kaksayam | 9 ratrindiva | °

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: