365betÓéÀÖ

Essay name: Shringara-manjari Katha (translation and notes)

Author: Kumari Kalpalata K. Munshi

An English translation of the Shringara-manjari Katha by Bhojadeva. This detailed study includes four sections including an introduction the Sanskrit text, an English translation, notes, index of rare words and an index of maxims.

Page 189 of: Shringara-manjari Katha (translation and notes)

Page:

189 (of 314)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 189 has not been proofread.

७६
[76
]
_({),
(2),
शृà¤È¨¥à¤—ारमञà¥à¤œà¤°à¥¶Äकथà¤�
( [śṛṅ²µÄå°ù²¹³¾²¹Ã±Âá²¹°ùÄ«°ì²¹³Ù³óÄå
(
]
3)
(0)
(6)
(4)
मधोः खेलनाय वनशà¥à¤°à¤¿à¤¯à¤¾ विरचितà¥� हरति चेतांसà¥à¤¯à¤¶à¥‹ [madhoá¸� khelanÄya vanaÅ›riyÄ viracite harati cetÄṃsyaÅ›o ] "कतरà¥à¤¸à¥à¤¤à¤¬à¤•े, शà¥à¤°à¤®à¤µà¤¶à¤¾à¤¦à¤¨à¤¿à¤­à¥ƒà¤¤à¤ªà¥à¤°à¤µà¥ƒà¤¤à¥à¤�-
शà¥à¤µà¤¾à¤¸à¥‹à¤¤à¥à¤•मà¥à¤ªà¤¿à¤¤à¤¸à¥à¤¤à¤¨à¤¤à¤Ÿà¤¾à¤­à¥‹à¤—ासà¥� मरकतमणिदणà¥à¤¡à¤¿à¤•ाञà¥à¤šà¤¨à¥‹à¤¦ शà¥à¤šà¤¿à¤� भà¥à¤œà¤¤à¤¯à¤¾à¤¨à¥à¤¤à¤°à¤¾à¤¨à¥à¤¤à¤°à¥‹à¤ªà¤²à¤•à¥à¤·à¥à¤�-
माà¤� बहà¥à¤®à¥‚लà¤� सà¥à¤¥à¤¿à¤¤à¤¸à¥à¤¤à¤¤à¤ƒ पà¥à¤°à¤¸à¥ƒà¤¤à¤¦à¥‹à¤²à¤¾à¤°à¤¯à¤®à¤¯à¤¤à¤¯à¤� तरलतार कासà¥à¤–तिपà¥à¤°à¤¬à¤²à¤šà¥‡à¤²à¤¾ [katarustabake, Å›ramavaÅ›Ädanibhá¹›tapravá¹›tta-
Å›vÄsotkampitastanataá¹­ÄbhogÄsu marakatamaṇidaṇá¸ikÄñcanoda Å›cita bhujatayÄntarÄntaropalaká¹£ya-
mÄṇa bahumÅ«lÄ sthitastataá¸� prasá¹›tadolÄrayamayatayÄ taralatÄra kÄskhatiprabalacelÄ
]
'ञà¥à¤šà¤²à¤®à¤¾à¤°à¥à¤¤à¤¾-
गमà¥à¤¯à¤®à¤¾à¤¨à¤•पोलसà¥à¤¥à¤� सà¥à¤µà¥‡à¤¦à¤¸à¤²à¤¿à¤²à¤¾à¤¸à¥ [ñ³¦²¹±ô²¹³¾Äå°ù³Ü³ÙÄå-
gamyamÄnakapolasthala svedasalilÄsu
]
" पà¥à¤°à¤¿à¤¯à¤¤à¤®à¤­à¥à¤œà¤� शà¥à¤²à¥‡à¤·à¤®à¥à¤¤à¥à¤¥à¤¿à¤¤à¤¾à¤¸à¥à¤µà¤ªà¤¿ पतनभयकातरतया
विषमजरà¥à¤œà¤°à¥‹à¤²à¥à¤²à¤¸à¤¿à¤¤à¤•ाकली गीतिषॠदोला के लिविलसितैः कामपà¤� कम [ [priyatamabhujÄ Å›leá¹£amutthitÄsvapi patanabhayakÄtaratayÄ
viá¹£amajarjarollasitakÄkalÄ« gÄ«tiá¹£u dolÄ ke livilasitaiá¸� kÄmapi kama [
]
F. 130. A ]नी�-
तामाकलयनà¥à¤¤à¥€à¤·à¥ मदिरेकà¥à¤·à¤£à¤¾à¤¸à¥, अनà¥à¤¯à¤� कोऽपà¥à¤¯à¥‡à¤· नवà¥� मधà¥à¤µà¥à¤¯à¤¤à¤¿à¤•रà¥� ऽनाघातपीतेऽपà¥à¤¯à¤–िà¤�-
जनमनांसà¥à¤¯à¥à¤¨à¥à¤®à¤¦à¤¯à¤¤à¥à¤¯à¤­à¤¿à¤¨à¤µà¥� मधà¥à¤µà¥à¤¯à¤¤à¤¿à¤•रà¥� [²ÔÄ«²â²¹-
tÄmÄkalayantīṣu madireká¹£aṇÄsu, anyaá¸� ko'pyeá¹£a navo madhuvyatikaro 'nÄghÄtapÄ«te'pyakhila-
janamanÄṃsyunmadayatyabhinave madhuvyatikare
]
" पà¥à¤°à¥Œà¤¢à¤¿à¤®à¤¾à¤—चà¥à¤›à¤¤à¤¿ चासà¥à¤®à¤¿à¤¨à¥à¤¨à¥‡à¤µà¤‚विधोपालमà¥à¤­à¤—रà¥à¤­à¤¾à¤ƒ
सरà¥à¤µà¤¤à¤ƒ पà¥à¤°à¤¾à¤µà¤°à¥à¤¤à¤¨à¥à¤� पà¥à¤°à¥‹à¤·à¤¿à¤¤à¤­à¤°à¥à¤¤à¥ƒà¤•ाणामालापाà¤� à¥� निखिलमपि भà¥à¤µà¤¨à¤¤à¤²à¤� जेतà¥à¤®à¥à¤¦à¥à¤¯à¤¤à¤¸à¥à¤� कà¥à¤¸à¥-
मसà¤� [prauá¸himÄgacchati cÄsminnevaṃvidhopÄlambhagarbhÄá¸�
sarvataá¸� prÄvartanta proá¹£itabhartá¹›kÄṇÄmÄlÄpÄá¸� | nikhilamapi bhuvanatalaá¹� jetumudyatasya kusu-
³¾²¹²õÄå
]
" यकसà¥à¤� कà¥à¤¸à¥à¤®à¤®à¤¾à¤¸à¥‡à¤¨ सञà¥à¤œà¥€à¤•à¥à¤°à¤¿à¤¯à¤®à¤¾à¤£à¥‡à¤·à¥� निरनà¥à¤¤à¤°à¤®à¤¿à¤·à¥à¤§à¤¿à¤·à¥à¤µà¤¿à¤µà¥‹à¤¦à¥à¤­à¤¿à¤¦à¥à¤¯à¤®à¤¾à¤� कà¥à¤¸à¥à¤®à¤¨à¤¿à¤•रेषà¥
कà¥à¤¸à¥à¤®à¤ªà¤¾à¤¦à¤ªà¥‡à¤·à¥, जà¥à¤¯à¥‹à¤¤à¥à¤¸à¥à¤¤à¥à¤°à¤¯à¤� पà¥à¤°à¤¸à¤¾à¤¦à¥à¤¯à¤®à¤¾à¤¨à¤®à¤� लोकà¥à¤� शशधरमीययेव पà¥à¤°à¤¤à¤¿à¤µà¤¾à¤¸à¤°à¤‚ तनिमागचà¥à¤�-
नà¥à¤¤à¥€à¤·à¥ रजनीषà¥, अतिनिबिडतरतॠहिनारà¥à¤¤à¤¿à¤µà¥à¤¯à¤ªà¤—मादिव संकोचमà¥à¤¤à¥à¤¸à¥ƒà¤œà¤¤à¥à¤¸à¥ वासरेषà¥�, अन-
वरà¤� निपतदà¥à¤µà¤¿à¤¶à¤¿à¤–समà¥à¤ªà¤¾à¤¤à¤­à¥€à¤¤à¤¾à¤­à¤¿à¤°à¤¿à¤� कामिनीभिà¤� पà¥à¤°à¤¤à¤¿à¤­à¤µà¤¨à¤®à¤­à¥à¤¯à¤°à¥à¤šà¥à¤¯à¤®à¤¾à¤¨à¥� विषमविशिखे,
विरहिणीषà¥à¤µà¤¿à¤µà¤¾à¤¨à¥à¤¤à¤ƒà¤¸à¤¨à¥à¤¤à¤¾à¤ªà¤—à¥à¤²à¤ªà¤¿à¤¤à¥‹à¤¤à¥à¤ªà¤²à¤µà¤¿à¤²à¥‹à¤šà¤¨à¤¾à¤¸à¥ वृतमृणालवलयासॠकमलिनीदलाव-
रà¥à¤¦à¥à¤§à¤°à¥à¤šà¤¿à¤·à¥à¤µà¤¾à¤ªà¤¾à¤£à¥à¤¡à¥à¤ªà¥à¤£à¥à¤¡à¤°à¥€à¤•वदनासà¥� तरलितकलà¥à¤¹à¤¾ - [ [yakasya kusumamÄsena sañjÄ«kriyamÄṇeá¹£u nirantaramiá¹£udhiá¹£vivodbhidyamÄna kusumanikareá¹£u
kusumapÄdapeá¹£u, jyotstrayÄ prasÄdyamÄnamÄ lokya Å›aÅ›adharamÄ«yayeva prativÄsaraá¹� tanimÄgaccha-
ntīṣu rajanīṣu, atinibiá¸ataratu hinÄrtivyapagamÄdiva saṃkocamutsá¹›jatsu vÄsareá¹£u, ana-
varata nipatadviÅ›ikhasampÄtabhÄ«tÄbhiriva kÄminÄ«bhiá¸� pratibhavanamabhyarcyamÄne viá¹£amaviÅ›ikhe,
virahiṇīṣvivÄntaḥsantÄpaglapitotpalavilocanÄsu vá¹›tamṛṇÄlavalayÄsu kamalinÄ«dalÄva-
ruddharuciá¹£vÄpÄṇá¸upuṇá¸arÄ«kavadanÄsu taralitakalhÄ - [
]
F. 130. B] रनिकरकà¥à¤°à¤²à¤µà¤²à¥à¤²à¤°à¥€à¤·à¥ तनà¤�-
मानमागचà¥à¤›à¤¨à¥à¤¤à¥€à¤·à¥à¤µà¤ªà¤� कामपà¤� कमनीयतामाकलयनà¥à¤¤à¥€à¤·à¥ कमलदीरà¥à¤˜à¤¿à¤•ासà¥, परितà¤� पथिक-
हृदयानà¤� निरà¥à¤­à¤¿à¤¦à¥à¤� पà¥à¤°à¤¤à¤¿à¤µà¤¿à¤ªà¤¿à¤¨à¤� निरà¥à¤¯à¤¾à¤¤à¥à¤¸à¥ मदनभलà¥à¤²à¥‡à¤·à¥à¤µà¤¿à¤� पलà¥à¤²à¤� निकरेषà¥�, तà¥à¤¹à¤¿à¤¨à¤°à¥à¤¤à¥à¤¨à¤� सहैवà¤�-
पसरतà¤� रूकà¥à¤·à¤­à¤¾à¤µà¥� शनैः शनैरमलगगनतलसंकà¥à¤°à¤¾à¤¨à¥à¤¤à¤®à¤¿à¤¤à¥à¤� मरकतपà¥à¤°à¤­à¤¾à¤¶à¥à¤¯à¤¾à¤®à¤²à¤‚ नीलिमाà¤�-
मà¥à¤¹à¤¤à¥à¤¸à¥� पà¥à¤°à¤®à¤¦à¤µà¤¨à¥‡à¤·à¥ इतà¥� मधà¥à¤•रधà¥à¤µà¤¨à¤¿à¤¤à¥ˆà¤°à¤¿à¤¤à¥‹ कोकिलविरà¥à¤¤à¤¿à¤­à¤¿à¤°à¤¿à¤¤à¤� सहकारमà¥à¤•à¥à¤°à¥ˆà¤°à¤¿à¤¤à¥�
मृगदृशां [ranikarakuralavallarīṣu tani-
mÄnamÄgacchantīṣvapi kÄmapi kamanÄ«yatÄmÄkalayantīṣu kamaladÄ«rghikÄsu, paritaá¸� pathika-
há¹›dayÄni nirbhidya prativipinaá¹� niryÄtsu madanabhalleá¹£viva pallava nikareá¹£u, tuhinartunÄ sahaivÄ-
pasarati rÅ«ká¹£abhÄve Å›anaiá¸� Å›anairamalagaganatalasaṃkrÄntamitra marakataprabhÄÅ›yÄmalaá¹� nÄ«limÄna-
muhatsu pramadavaneá¹£u ito madhukaradhvanitairito kokilavirutibhiritaá¸� sahakÄramukurairito
³¾á¹›g²¹»åṛśÄṃ
]
" दोलाविलाà¤� गीतिभिरितो मलयपवनपà¥à¤°à¥‡à¤™à¥à¤–ितैरितः कà¥à¤¸à¥à¤®à¤µà¥€à¤°à¥à¤§à¤¾à¤� कà¥à¤¸à¥à¤®à¥‹à¤¦à¥à¤—तिभà¤�-
रà¥à¤­à¥à¤µà¤¨à¤¤à¤²à¤¸à¥à¤¯à¤¾à¤ªà¥à¤¯à¤¹à¥‡à¤¤à¥à¤°à¤£à¤°à¤£à¤•मà¥à¤¤à¥à¤ªà¤¾à¤¦à¤¯à¤¤à¤¿ वसनà¥à¤¤à¤¸à¤®à¤¯à¥�, अतिचिरपà¥à¤°à¤¾à¤°à¥à¤¥à¤¿à¤¤à¤¸à¤™à¥à¤—मेन मधà¥à¤¨à¤�
समागतासॠतदà¥à¤µà¤¿à¤¯à¥‹à¤—जनितमधिकà¤� धà¥à¤¯à¤¾à¤®à¤²à¤¤à¥à¤µà¤®à¥à¤¤à¥à¤¸à¥ƒà¤œà¥à¤¯ पà¥à¤°à¤¸à¤¾à¤¦à¤®à¤¾à¤—चà¥à¤›à¤¨à¥à¤¤à¥€à¤·à¥ दिगà¥à¤µà¤§à¥� -
[ [dolÄvilÄsa gÄ«tibhirito malayapavanapreá¹…khitairitaá¸� kusumavÄ«rudhÄá¹� kusumodgatibhi-
rbhuvanatalasyÄpyaheturaṇaraṇakamutpÄdayati vasantasamaye, aticiraprÄrthitasaá¹…gamena madhunÄ
samÄgatÄsu tadviyogajanitamadhikaá¹� dhyÄmalatvamutsá¹›jya prasÄdamÄgacchantīṣu digvadhÅ« -
[
]
F. 131. A ]षॠविचितà¥à¤°à¤•à¥à¤¸à¥à¤®à¤µà¤°à¥à¤£à¤¾à¤¶à¥à¤•धारिणीषॠपà¥à¤°à¤šà¤²à¤•िसलयासà¥� लासकेनेव मलयमारà¥�-
तेà¤� शनैः शनैरतिललितà¤� पà¥à¤°à¤¨à¤°à¥à¤¤à¥à¤¯à¤®à¤¾à¤¨à¤¾à¤¸à¥� वनराजिषà¥, सà¥à¤°à¥‚पसमà¥à¤ªà¤¦à¤� विजितमकरकेतà¥à¤�
सà¥à¤­à¤—à¤� कलाकलापकà¥à¤¶à¤²à¤ƒ समानशीलवयोभिरापà¥à¤¤à¥ˆà¤°à¤¨à¥à¤—मà¥à¤¯à¤®à¤¾à¤¨à¥� भगवतà¤� कालपà¥à¤°à¤¿à¤¯à¤¦à¥‡à¤µà¤¸à¥à¤¯
मधà¥à¤¸à¤®à¤¯ [á¹£u vicitrakusumavarṇÄÅ›ukadhÄriṇīṣu pracalakisalayÄsu lÄsakeneva malayamÄru-
tena Å›anaiá¸� Å›anairatilalitaá¹� pranartyamÄnÄsu vanarÄjiá¹£u, surÅ«pasampadÄ vijitamakaraketuá¸�
subhagaá¸� kalÄkalÄpakuÅ›alaá¸� samÄnaśīlavayobhirÄptairanugamyamÄno bhagavataá¸� kÄlapriyadevasya
madhusamaya
]
" यषà¥à¤ à¥€ यातà¥à¤°à¤¾à¤¯à¤¾à¤®à¤¾à¤¤à¥à¤¤à¤•मनीयवेपसà¥à¤¤à¤®à¥‡à¤µ भगवनà¥à¤¤à¤� पà¥à¤°à¥‡à¤•à¥à¤·à¤¿à¤¤à¥à¤®à¤¯à¤¾à¤¸à¥€à¤¤à¥ à¥� à¤� यावतà¥�
तसà¥à¤¯à¤¾à¤®à¤¾à¤¯à¤¤à¤¨à¤­à¥à¤µà¤¿ कौतà¥à¤•ातॠपरिभà¥à¤°à¤¾à¤®à¥à¤¯à¤¨à¥à¤¨à¤¿à¤¤à¤¸à¥à¤¤à¤¤à¤ƒ कà¥à¤·à¤£à¤®à¥‡à¤� [yaṣṭhÄ« yÄtrÄyÄmÄttakamanÄ«yavepastameva bhagavantaá¹� preká¹£itumayÄsÄ«t | sa yÄvat
tasyÄmÄyatanabhuvi kautukÄt paribhrÄmyannitastataá¸� ká¹£aṇameka
]
"मासà¥à¤¤à¥‡ तावदकसà¥à¤®à¤¾à¤¤à¥� तà¥à¤°à¤¿à¤­à¥à¤µà¤¨-
विजयैकभलà¥à¤²à¤¿à¤°à¤¿à¤µ भङà¥à¤—वतà¤� कà¥à¤¸à¥à¤®à¤¾à¤¯à¥à¤§à¤¸à¥à¤¯, इनà¥à¤¦à¥à¤²à¥‡à¤–à¤� जननयनकà¥à¤µà¤²à¤¯à¤¾à¤¨à¤¾à¤®à¥�, कमलसरसी-
नà¥à¤¦à¥à¤°à¤¿à¤¯à¤®à¤§à¥ [mÄste tÄvadakasmÄt tribhuvana-
vijayaikabhalliriva bhaá¹…gavataá¸� kusumÄyudhasya, indulekhÄ jananayanakuvalayÄnÄm, kamalasarasÄ«-
ndriyamadhu
]
" कराणामà¥�, विहरणसà¥à¤¥à¤²à¥€ सà¥à¤®à¤° विजयवारणसà¥à¤�, मà¥à¤–जà¥à¤¯à¥‹à¤¤à¥à¤¸à¥à¤¤à¥à¤°à¤¯à¤¾ दिवापि बदà¥à¤§à¤šà¤¨à¥à¤¦à¥à¤°à¤�-
तपमिà¤� गगनतà¤� - [ [karÄṇÄm, viharaṇasthalÄ« smara vijayavÄraṇasya, mukhajyotstrayÄ divÄpi baddhacandrÄ-
tapamiva gaganatala - [
]
F. 131. B ] मापादयनà¥à¤¤à¥€ काचिदेका विलासिनी तं पà¥à¤°à¤¦à¥‡à¤¶à¤®à¤¾à¤œà¤—ाम à¥�
ततà¤� à¤� तामालोकà¥à¤� à¤� मनसà¥à¤¯à¤•रोतॠ- à¤� खलà¥à¤µà¤¸à¥à¤¯à¤¾à¤¸à¥à¤¤à¥à¤°à¤¿à¤­à¥à¤µà¤¨à¤¸à¤°à¥à¤—कारी पà¥à¤°à¤œà¤¾à¤ªà¤¤à¤¿à¤°à¥à¤¨à¤¿à¤°à¥à¤®à¥à¤®à¤¾ [mÄpÄdayantÄ« kÄcidekÄ vilÄsinÄ« taá¹� pradeÅ›amÄjagÄma |
tataá¸� sa tÄmÄlokya ca manasyakarot - na khalvasyÄstribhuvanasargakÄrÄ« prajÄpatirnirmmÄ
]
"�-
à¥� वेलाञà¥à¤šà¤² | à¥� सà¥à¤¥à¤¿à¤� à¥� à¥� कलà¤� à¥� à¥� नेवविधà¥� à¥�
à¥� पà¥à¤°à¥‡à¤·à¤¿à¤� à¥� à¥� कà¥à¤°à¥ à¥� à¥� [ṇa-
2 velÄñcala | 3 sthita | 4 kali | 5 nevavidho |
6 preá¹£ita | 7 kuru | 8
]
'गमनतà¤� [gamanatala] ' | à¥� नवमसà¥à¤¯à¤•रोतà¥� à¥�
१० तिमिरà¥à¤®à¤¾à¤� |
� सर� [9 navamasyakarot |
10 timirmÄṇa |
1 sarala
]
' �
( [|
(
]
5)



Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: