Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 17.7
ٱ辱 sarvasya trividho bhavati ⲹ� |
ⲹñٲ貹ٲٳ Բ� ٱṣāṃ 岹� śṛṇ ||7||
The Subodhinī commentary by Śrīdhara
徱岹辱 ٳٱ徱岹� 岹ś⾱ٳܳ ٱٲ徱ٰǻ岹ś� | 辱 janasya ya 'Բ徱 sa tu ⲹٳⲹٳ� ٰ� priyo bhavati | ٲٳ ⲹñٲǻԾ ca ٰԾ bhavanti ٱṣāṃ ṣyԲ� 岹� śṛṇ | etacca Ჹ峾ⲹñ徱貹ٲ岵Բ ٳٱⲹñ徱𱹲 ٳٱṛd yatnakartavya ٲٲ岹ٳ� kathyate ||7||
The Gūḍhārthadīpikā commentary by Madhusūdana
ye ٳٱٱ ye tu Ჹ峾ś te 貹ⲹٲٱ岹ܰ iti sthite ٳٱ峾ⲹ Ჹ峾� ⲹ ⲹñٲǻ� ٰⲹ iti | na 𱹲� ś ٰ | '辱 sarvasya priyastrividha eva bhavati sarvasya ٰṇāt첹ٱԲ ٳܰٳ� ṃb | ⲹٳ ṛṣṭārٳ strividhasٲٳ ⲹñٲǻԲⲹṛṣṭārٳԲⲹ辱 ٰԾ | tatra ⲹñ� 峾 ⲹ𱹲ٲ岵� iti 첹貹𱹲ٴǻśԲ ⲹٲ岵 ⲹñ iti Ծܰٲ� | sa ca ⲹᲹپ ܳdzپ ca coditatvena 岵 dzśپ dvividha ܳٳپṣṭdz ṣaṭkDzԳ ܰ'Գܱ屹Գٴ yajataya ܱ貹ṣṭdz� DzԳ
ܰ'Գܱ juhotaya iti 첹貹ٴ ⲹñśabdenokta� | ٲ貹� Իⲹśṣaṇa� ṛcԻⲹṇād | Բ� 貹ٱ貹ٳپ첹� ٱٲ岵� | teṣāmⲹñtapodānānā� ٳٱ첹Ჹ峾岹� ⲹԲ� śṛṇ ||7||
The Sārārthavarṣiṇ� commentary by Viśvanātha
ٲ𱹲� ye śٰٲ岵Բ� 峾ṇa vartante ūǰ ye ԲԲ ܰśٰ ⲹṣaṣaḥpī yajante, ye ś
�ٰīⲹ� ٲ貹徱첹� kurvanti te sarve ܰⲹ eva Գīپ 첹ṇārٳ� | ٲٳpyāhārādīnā� ṣyṇān� ٰٳٲ屹� ⲹٳyoga� 岹ܰ� ca � svayameva vivicya īٲ stvityādi ٰǻ岹ś� ||7||
The Gītābhūṣaṇa commentary by Baladeva
𱹲� sthite ٲī峾辱 ٰⲹ stviti | ś屹ٲⲹ priyo'nnādir'辱 trividho bhavati | 𱹲� ⲹñīԾ ca ٰԾ | ٱṣāmī� ٳܰṇām ||7||
__________________________________________________________