Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 17.8
ḥsٳٱDzⲹܰīپ� |
� Ծ� ٳ ṛd � ٳٱ첹� ||8||
The Subodhinī commentary by Śrīdhara
ٲٰٰⲹ ܰپ ٰ� | ܰīٲ | ٳٱܳٲ� | � śپ� | Dzⲹ� Dzٲⲹ | ܰ� ٳٲ岹� | īپܳ� | ܰī� � śṣeṇa ṛd첹� | te ca Գٲ� | Ծ� Աܰ� | ٳ dehe ṃśeԲ 屹ٳ⾱Բ� | ṛd ṛṣṭiٰ𱹲 ṛdⲹṅg� | 𱹲ū ṣy岹ⲹ� ٳٱ첹� ||8||
The Gūḍhārthadīpikā commentary by Madhusūdana
ⲹñٲǻ� 岹� 貹ñ岹śⲹٱ | ٲٰ岹 ܰپ ٰ� | śñīԲ� ٳٱ� ٳٲⲹ� balavati ḥk'辱 Ծٱ岹첹�, � śī峾ٳⲹ� svocite ś屹Ჹ첹 | Dzⲹ� ⲹ屹� | ܰ� ᲹԲԳٲ岹ṛpپ� | īپᲹԲ'Բܳٲⲹٰܳ첹ṭy� ٱṣāṃ | śṣeṇa ṛdٲ� | ܰ� | Ծ� 岵ԳٳܰԲ snehena ܰ� | ٳ ⲹṃśeԲ śī ٳ⾱Բ�
| ṛd ṛdⲹṅg durgandhāśucitdidṛṣṭādṛṣṭadoṣaśūnyā� | ścarvyacoṣyalehyapeyā� ٳٱ� � | ٲṅg� ٳٱ첹 ñ� ٳٱ첹tvamabhilaṣadbhiścaita ٲⲹٳ� ||8||
The Sārārthavarṣiṇ� commentary by Viśvanātha
ٳٱ峾ܰٲ iti � | ٳٱܳٲ� | iti kevala ḍādī� rasyatve'pi ūṣaٱٲ Ծ iti | ܲī� rasyatvasnigdhatve'pi asthairyamata ٳ iti | 貹Բī� rasyatve snigdhatvasthiratve'pi ṛdܻ岹ⲹٲٱٲ ṛd ṛdܻ岹 iti | tena ⲹś첹śǻūԲ岹ⲹ eva rasyatdicatuṣṭayaguṇavatttٳٱ첹lokapriyā jñeyāsٱṣāṃ priyatve satyeva ٳٱ첹tva� ca ñⲹ | 쾱� ca ṇaٳṣṭⲹٳٱ'辱 屹ٰ sati ٳٱ첹priyatādarśanādatra 貹ٰ ityapi śṣaṇa� deyam | 峾ṣvⲹ貹岹岹ś ||8||
The Gītābhūṣaṇa commentary by Baladeva
tatra sāttvikāhāram ܰ iti | śīٲ | ٳٱ� cittadhairyam | � 峾ٳⲹ | ܰ� ṛpپ� | īپܳ� | � � ramyatdiguṇavanta� ⲹś첹� śǻū岹ⲹ� ٳٱ� priyāstairup ٲⲹٳ� | iti ī� ṇaī峾 | Ծ iti ܰṣāṇ� ḍādī峾 | ٳ ityaٳṇāṃ ܲī峾 | hṛdyetyaṛdnā� 貹Բī� ca 屹ṛtپ� | ṣuܻ岹ⲹٲٱṛdⲹٱ | atra 貹ٰ iti ñⲹ | 峾ṣvⲹ貹岹岹ś ||8||
__________________________________________________________