365bet

Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)

Verse 11.41-42

sakheti ٱ ⲹܰٲ�
he ṛṣṇa he he sakheti |
Բ 󾱳Բ� ٲ岹�
ٱṇaԲ ||41||

ⲹ屹ٳ󲹳ٰṛt'
śԲᲹԱṣu |
eko'tha ⲹܳٲ ٲٲṣa�
ٲٰṣām ٱ峾󲹳ⲹ ||42||

The Subodhinī commentary by Śrīdhara

ī� 󲹲Գٲ� ṣa貹ⲹپ īپ 屹峾 | ٱ� ṛt� ٲ𱹲� ٱ ṻٳپṇa ⲹܰٲ� ٲٰṣām ٱ峾ٲܳٳٲṇānⲹ� | 쾱� tat? he ṛṣṇa he he sakheti ca | Ի󾱰ṣa | prasabhoktau ٳ� tava 󾱳Բ� 岹� ca viśvarūpamԲ ca ٱṇaԲ snehena yaduktamiti ||41||

쾱� ca yacceti | he acyuta ! yacca 貹ٳ� īḍādṣu پṛt' | ekatra 첹� | ī rahasi sthita ٲⲹٳ� | ٳ󲹱 ٲٲṣa� ٱṣāṃ 貹󲹲� īā� ṣa� purato'pi | ٲٲ貹ٲ� ٱ峾ⲹԳٲⲹ屹� ṣām ṣa� ||42||
ܲū岹Բ� ⲹٴ'� ٱԳٳ貹ñ岹貹ԲᲹ峾ṣa� ٲٲ� 貹ṇi첹� ٱ� praṇamyāparādhaṣa� 峾īٲ īپ 屹峾 | ٱ� mama Բ iti ٱ dzٰ첹ṣa貹Բūṇāb󾱲󲹱Բ ⲹܰٲ� ٲ岹� śū貹� ٲٳ mahimānamaiśvaryātiśayamԲ | ṃlṅgṻ śūٳ첹� 󾱳Բ� Բ | 峦ٳٲṣeٱṇaԲ snehena 쾱ܰٲٲ he ṛṣṇa he he sakheti ||41||

ⲹ屹ٳ� 貹ٳ� śԲᲹԱṣu īḍ� , ś ūٲṇaśṣa�, Բ� ṃh徱 | ᲹԲ� ū� 貹ṅk屹śԲ� ٱṣu viṣayabhūٱṣu ٰṛt' 貹ūٴ' 첹� ī rahasi sthito tvam | ٳ󲹱 ٲٲṣa� ٱṣāṃ īā� ṣa� , he'cyuta ! Ծ ! ٲٲ� Բū貹ٰ첹ṇaū貹� 貹ٲ� ṣām kṣāmi tmaprameyamacintyaprabhāveṇa Ծṇa ca 貹ṇiԲ 󲹲 ٱԳٳԲñⲹ
貹� ṣaԳٲ ٲⲹٳ� ||42||

The Sārārthavarṣiṇ� commentary by Viśvanātha

hanta 󲹲Գٲṛśa峾󲹾śⲹٳٱⲹ� ṛt貹󲹱ñ'īٲⲹԳܳ貹屹ṣkܰԲ īپ | he ṛṣṇeپ | ٱ� ܻ𱹲峾Դ Բ󲹰ٳ󲹳ٱⲹ󲹲ⲹ ٰܳ� ṛṣṇa iti | he 岹پ | ⲹܱṃśaⲹ tava پ rājaٱ�, mama tu ܱܰṃśaٲ𱹲 Ჹٱ | he sakheti | Ի󾱰ṣa� | tadapi ٱ saha mama ⲹٲⲹ� tatra tava 貹ٰ첹屹 na ٳ� | 첹ܱ첹� | kintu 屹첹 𱹱ٲⲹ󾱱ⲹٴ yeat� پܰٲ� ٲٰṣām kṣamītyuttareṇānvaya� | ٲ岹� śūٳ첹�
ū貹𱹲 󾱳Բ� pramādād ṇaԲ snehena 貹ٳ� vihārādiṣvٰṛt' ٱ� satyadī Ծṣk貹ṭa� paramasarala ٲ徱ǰٲ پṛt' | tvam첹� ī vinaiva rahasi | ٳ󲹱 ٲٲṣa� ٱṣāṃ 貹󲹲� īā� ṣa� purato'si ٳ󾱳ٲٲ ٲ� ٲٲ貹󲹲󲹲� ṣām | he prabho ! ṣaٲⲹԳܲԲ峾īٲⲹٳ� ||4142||

The Gītābhūṣaṇa commentary by Baladeva

𱹲ܲԲ� 󲹲śīṣādṣaṇa� ṛṣṇa� vilokya ṃsٳܳٲⲹ ṇaⲹ ca svasakhyasyaiśvaryajñānasaṃmiśratttadanurūpamanunayati sakheti 屹峾 | ṛṣṇo bhaganme mitramiti ٱ Ծśٲⲹ ٲ岹� sahasraśīrṣatdilakṣaṇa� mahimānamԲnanubhavatā 岹ԲԲٲ� ṇaԲ ⲹṇ� yatٱ� prati ṻܰٲ | tadī� ṣām kṣami | 쾱� taditi ٳٲٰ he ṛṣṇeٲ徱 | īٲⲹٰ ԻśԻ岹� | Ծ ٰīṇi ǻ󲹲Բⲹ岹ṇi he ṛṣṇeٲ
atra śrīpūrvakatbhāt | he 岹ٲⲹٰ rājyavaṃśyatbhāvedanāt | he sakhetyatra ⲹٱٰū | 쾱� ca, yacca 徱ṣvٳ� 貹ٰṛt' satyaksaralo Ծṣk貹ṭaٱٲ𱹲� ⲹñᲹ첹ś岹ñٴ' | 첹� ī vijane sthitasٲٲṣa� ٱṣāṃ 貹󲹲� īā� purato sthita ٲⲹٳ� | ٲٲԲū貹ٰū貹� parādhaٲ� ṣām ṣa prabho 󲹲ԲԾٲⲹԳܲԲ峾 | he acyuteti ٲⲹⲹ貹'ܳٲٲⲹٳ� | ⲹٲⲹ屹 ||4142||

__________________________________________________________

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: