Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 11.41-42
sakheti ٱ � ⲹܰٲ�
he ṛṣṇa he 岹 he sakheti |
Բ Բ� ٲ岹�
ٱṇaԲ 辱 ||41||
ⲹ屹ٳٰṛt'
śԲᲹԱṣu |
eko'tha ⲹܳٲ ٲٲṣa�
ٲٰṣām ٱ峾ⲹ ||42||
The Subodhinī commentary by Śrīdhara
ī� Գٲ� ṣa貹ⲹپ īپ 屹峾 | ٱ� ṛt� ٲ𱹲� ٱ � ṻٳپṇa ⲹܰٲ� ٲٰṣām ٱ峾ٲܳٳٲṇānⲹ� | 쾱� tat? he ṛṣṇa he 岹 he sakheti ca | Իṣa | prasabhoktau ٳ� tava Բ� 岹� ca viśvarūpamԲ ca ٱṇaԲ snehena yaduktamiti ||41||
쾱� ca yacceti | he acyuta ! yacca 貹ٳ� īḍādṣu پṛt' | ekatra 첹� | ī rahasi sthita ٲⲹٳ� | ٳ ٲٲṣa� ٱṣāṃ 貹� īā� ṣa� purato'pi | ٲٲ貹ٲ� ٱ峾ⲹԳٲⲹ屹� ṣām ṣa� 峾 ||42||
ܲū岹Բ� ⲹٴ'� ٱԳٳ貹ñ岹貹ԲᲹ峾ṣa� ٲٲ� 貹ṇi첹� ٱ� praṇamyāparādhaṣa� 峾īٲ īپ 屹峾 | ٱ� mama Բ iti ٱ � dzٰ첹ṣa貹ԲūṇābԲ ⲹܰٲ� ٲ岹� śū貹� ٲٳ mahimānamaiśvaryātiśayamԲ | ṃlṅgṻ � śūٳ첹� Բ� Բ | 峦ٳٲṣeٱṇaԲ snehena 辱 쾱ܰٲٲ he ṛṣṇa he 岹 he sakheti ||41||
ⲹ屹ٳ� 貹ٳ� śԲᲹԱṣu � īḍ� 峾 , ś ūٲṇaśṣa�, Բ� ṃh徱 | ᲹԲ� ū� 貹ṅk屹śԲ� ٱṣu viṣayabhūٱṣu ٰṛt' 貹ūٴ' 첹� ī ⲹ rahasi sthito tvam | ٳ ٲٲṣa� ٱṣāṃ īā� ṣa� , he'cyuta ! Ծ ! ٲٲ� Բū貹ٰ첹ṇaū貹� 貹ٲ� ṣām kṣāmi tmaprameyamacintyaprabhāveṇa Ծṇa ca 貹ṇiԲ ٱԳٳԲñⲹ
貹� ṣaԳٲ ٲⲹٳ� ||42||
The Sārārthavarṣiṇ� commentary by Viśvanātha
hanta Գٲṛśa峾śⲹٳٱⲹ� ṛt貹ñ'īٲⲹԳܳ貹屹ṣkܰԲ īپ | he ṛṣṇeپ | ٱ� ܻ𱹲峾Դ Բٳٱⲹⲹ ٰܳ� ṛṣṇa iti � | he 岹پ | ⲹܱṃśaⲹ tava پ rājaٱ�, mama tu ܱܰṃśaٲ𱹲 Ჹٱ | he sakheti | Իṣa� | tadapi ٱ saha mama ⲹٲⲹ� tatra tava 貹ٰ첹屹 na ٳ� | 辱 첹ܱ첹� | kintu 屹첹 𱹱ٲⲹⲹٴ yeat� پܰٲ� ٲٰṣām kṣamītyuttareṇānvaya� | ٲ岹� śūٳ첹�
ū貹𱹲 Բ� pramādād ṇaԲ snehena 貹ٳ� vihārādiṣvٰṛt' ٱ� satyadī Ծṣk貹ṭa� paramasarala ٲ徱ǰٲ پṛt' | tvam첹� ī vinaiva rahasi | ٳ ٲٲṣa� ٱṣāṃ 貹� īā� ṣa� purato'si ⲹ ٳٲٲ ٲ� ٲٲ貹� ṣām | he prabho ! ṣaٲⲹԳܲԲ峾īٲⲹٳ� ||4142||
The Gītābhūṣaṇa commentary by Baladeva
𱹲ܲԲ� śīṣādṣaṇa� � ṛṣṇa� vilokya ṃsٳܳٲⲹ ṇaⲹ ca svasakhyasyaiśvaryajñānasaṃmiśratttadanurūpamanunayati sakheti 屹峾 | ṛṣṇo bhaganme mitramiti ٱ Ծśٲⲹ ٲ岹� sahasraśīrṣatdilakṣaṇa� mahimānamԲnanubhavatā 岹ԲԲٲ� ṇaԲ ⲹṇ� yatٱ� prati � ṻܰٲ | tadī� ṣām kṣami | 쾱� taditi ٳٲٰ he ṛṣṇeٲ徱 | īٲⲹٰ ԻśԻ岹� | Ծ ٰīṇi ǻԲⲹ岹ṇi he ṛṣṇeٲ
atra śrīpūrvakatbhāt | he 岹ٲⲹٰ rājyavaṃśyatbhāvedanāt | he sakhetyatra ⲹٱٰū | 쾱� ca, yacca 徱ṣvٳ� 貹ٰṛt' satyaksaralo Ծṣk貹ṭaٱٲ𱹲� ⲹñᲹ첹ś岹ñٴ' | 첹� ī vijane sthitasٲٲṣa� ٱṣāṃ 貹� īā� purato sthita ٲⲹٳ� | ٲٲԲū貹ٰū貹� parādhaٲ� ṣām ṣa prabho ԲԾٲⲹԳܲԲ峾 | he acyuteti ٲⲹⲹ貹'ܳٲٲⲹٳ� | ⲹٲⲹ屹 ||4142||
__________________________________________________________