Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 11.43
辱 lokasya 峦ⲹ
tvamasya ūⲹś ܰܰī |
na ٱٲ'ٲⲹⲹ첹� kuto'nyo
ǰ첹ٰ'ⲹپ屹 ||43||
The Subodhinī commentary by Śrīdhara
Գٲⲹ屹ٱ piteti | na vidyate پ ܱ貹 yasya 'پ� | ٲٳ屹� 屹 yasya tava he پ屹 | tvamasya 峦ⲹ lokasya 辱 janako'si | ataeva ūⲹś ܰś gurorapi ī ܰܳٲ� | ato lokatraye'pi na tvatsama eva 屹岹Բ پ | 貹śԲⲹ屹 | ٱٳٴ'ⲹ첹� ܲԲ� ܳٲ� ? ||43||
The Gūḍhārthadīpikā commentary by Madhusūdana
Գٲⲹ屹峾𱹲 貹ñⲹپ 辱sīti | asya 峦ⲹ lokasya 辱 janakastvamasi | ūⲹś śٱ | ܰś śٰDZ貹ṣṭ | ٲ� � prakārairī gurutaro'si | ataeva na ٱٲ'ٲⲹⲹ첹� kuto'nyo lokatraye'pi | he پ屹 ! yasya samo'pi پ 屹īⲹⲹ 貹ś屹ٳٲ'Բⲹ� ܳٲ� sarvathā na 屹ⲹٲ 𱹱ٲⲹٳ� ||43||
The Gītābhūṣaṇa commentary by Baladeva
ⲹ峾 辱sīti | asya lokasya 辱 ū ܰ� śٰDZ貹ṣṭ ca tvamasi | ٲ� � prakārairī gurutarastvam | 'پ屹 ! ato'smin lokatraye nikhile'pi jagati tvatsama eva پ | 屹īⲹⲹ 貹ś屹𱹲 ٱ岹'Բⲹ� ܳٲ� ? śܳپś na ٲٲśⲹ첹ś ṛśyٱ iti ||43||
__________________________________________________________