Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 11.40
Բ� ܰ岹ٳ ṛṣṻٲٱ
namo'stu te sarvata eva sarva
ԲԳٲī峾ٲٱ�
� Դṣi tato'si � ||40||
The Subodhinī commentary by Śrīdhara
پśپśԲ Բṣu ṛpپԲ punarapi ś� ṇaپ nama iti | he sarva ٳ 徱ṣu ٳܲⲹ� namo'stu | ٳ첹ܱ貹岹ⲹԲ ԲԳٲ� īⲹ� 峾ٳⲹ� yasya ٲٳ | amito � 貹 yasya � | 𱹲� ūٲٱ� � ś� ⲹԳٲś Դṣi Դṣi | ܱṇa 첹ṭa첹ṇḍ徱 ⲹ� ⲹ vartase ٲٲ� ū' ||40||
The Gūḍhārthadīpikā commentary by Madhusūdana
ٳܲⲹ� ܰ岹岵 namo'stu ٳܲⲹ� puro Բ� 徱پ | ٳś岹� samuccaye | ṛṣṻٴ'辱 ٳܲⲹ� Բ� | namo'stu te ٳܲⲹ� sarvata eva 徱ṣu ٳⲹ he sarva ! īⲹ� śī� � śṣ� śٰDz첹ś | 첹� ī첹� manya ܳٳٲ첹� śṣa첹ٲܰٱīܰǻԲǰԲṣu 첹첹� vyavasthitam | ٱ� tu ԲԳٲīⲹś峾ٲśپ samastam첹� padam | ԲԳٲīپ ǻԲ� | � ٲ� jagatԴṣi samyagekenaa ūṇāpԴṣi
ٳā Դṣi ٲٲٲٲ' ٱ岹پٲ� kimapi īٲⲹٳ� ||40||
The Sārārthavarṣiṇ� commentary by Viśvanātha
� ⲹ� ᲹԴṣi Դṣi ṇa 첹ṭa첹ṇḍ徱kamatastvameva � ||40||
The Gītābhūṣaṇa commentary by Baladeva
ٲⲹپśԲ Բṣv� 屹岹 ܰṛt� ṇaپ Բ� ܰ徱پ | he sarva ! ܰٱṛṣṻٲ� ٲś ٳⲹ te namo namo'stu | ananteti 첹ⲹ� | īⲹ� � vikramastu ī� śٰDz徱屹īṇyū貹 | 첹� ī첹� Բⲹٲ첹� śṣa첹پ īܰǻ屹ܻ徱śǰٱ� | ū貹ٱ ٳܳ � Դṣīt | 𱹲𱹴ǰٲ� śīṣṇ
'ⲹ� tagato deva ī貹� 𱹲岵ṇa� |
sa tvameva Ჹٲṣṭ ⲹٲ� sarvagato bhan || iti ||40||
__________________________________________________________