Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 9.7
ūԾ kaunteya ṛt� Գپ 峾峾 |
첹貹ṣa ܲԲԾ 첹岹 ṛj峾ⲹ ||7||
The Subodhinī commentary by Śrīdhara
ٲ𱹲ṅgⲹ Dzⲹ sthitihetutvamuktam | tayaiva ṛṣṭiⲹٳܳٱ� sarveti | 첹貹ṣa ⲹ ṇi ūԾ ṛt� Գپ | ٰṇāt� � īⲹԳٱ | ܲԲ� 첹岹 ṛṣṭi Ծ ṛj峾 śṣeṇa ṛj峾 ||7||
The Gūḍhārthadīpikā commentary by Madhusūdana
𱹲ܳٱ貹ٳپ ٳپ ca kalpitena 貹ñṅgٳԴ'ṃślṣaܰٱ pralaye'pi ٲ sarvetei | ṇi ūԾ 첹貹ṣa ⲹ 峾� macchaktitvena 첹辱� ṛt� ٰṇāt� � ṇaū� Գپ tatraiva ūṣmūṇa īⲹԳٲ ٲⲹٳ� | he 첹ܲԳٱٲܰٳ | ܲԲԾ 첹岹 ṛj峾 ṛt屹岵貹ԲԾ vyanajmi � ñ� śپīś� ||7||
The Sārārthavarṣiṇ� commentary by Viśvanātha
ԲԱܲ dṛśyamānyeԾ ūԾ tvayi ٳīٲⲹⲹٱ | kva ⲹԳīٲⲹṣ峾 sarveti | 峾� ī� mama ٰṇāt� śٲ īⲹԳٲ ٲⲹٳ� | ܲԲ� 첹貹ṣa Գٱ ṛṣṭi Ծ śṣeṇa ṛj峾 ||7||
The Gītābhūṣaṇa commentary by Baladeva
ṅk𱹲 ū� ٳپܰ | atha ٲ𱹲 ٱṣāṃ 屹 sarveti | he kaunteya ! 첹貹ṣa ٳܰܰ屹Բ ṇi ūԾ ٲṅk𱹲 峾� ṛt� Ծ | ṛtśپ mayi viīⲹԳٱ 첹岹 ܲԲԲⲹ𱹲 bahu 峾پ ṅk貹ٰṇa vaividhyena ṛj峾 ||7||
__________________________________________________________