Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 9.6
ⲹٳśٳٴ Ծٲⲹ� � sarvatrago |
ٲٳ ṇi ūԾ ٲٳīٲܱ貹ⲹ ||6||
The Subodhinī commentary by Śrīdhara
ṃślṣṭǰⲹ屹� ṛṣṭānٱ yayeti | ś� 屹ٳԳܱ貹貹ٳٱԾٲⲹś sthito � sarvatrago'pi api śԲ ṃślṣyٱ | niravayavatvena ṃślṣҴDz | ٲٳ ṇi ūԾ mayi ٳīپ ī ||6||
The Gūḍhārthadīpikā commentary by Madhusūdana
ṃślṣṭǰⲹ屹� ṛṣṭānٱ yatheti | ⲹٳṅg屹 ś sthito Ծٲⲹ� dzٱ貹ٳپٳپṃhṣu īپ � Բ屹� | ataeva sarvatra īپ ٰ� | 貹ṇaٲ� | ṛśo'辱 na na kadāpyśna saha ṃsṛjⲹٱ | ٲٳṅg屹 mayi ṃślṣaԳٲṇa ṇi ūԲśīԾ ti ٰԾ ca ٳԾ 辱 ٳīٲܱ貹ⲹ ṛśy屹ⲹ ||6||
The Sārārthavarṣiṇ� commentary by Viśvanātha
ṅg mayi ūԾ ٳԲⲹ辱 na ٳԾ, ٱṣvⲹ� sthito'pi na sthita ityatra ṛṣṭānٲ yatheti | ⲹٳṅg屹 ś Ծٲⲹ� īپ � Բ屹� | ataeva sarvatra īپ sarvatrago 貹ṇaٲ� ⲹٳ śⲹ ṅgٱٳٲٰ sthito'pi na ٳٲ� | ś'辱 ⲹ sthito'pi na ٳٴ'ṅgٱ𱹲 ٲٳṅg屹 mayi ṇi ūԾ śīԾ ti ٰԾ ٳԾ 辱 ٳīٲܱ貹ⲹ ṛśy ԾśԳ | nanu tarhi 貹śⲹ me Dzśپ ܰٲ� Dzśⲹٲⲹٱ� 첹ٳ� ū? ṛṣṭānٲ | ucyate śⲹ Ჹḍaٱ ṅgٱ | cetanasya ٱṅgٱ�
Ჹ岹ṣṭṣṭṛt 貹ś� Բⲹٰīٲⲹٲⲹٱ� siddhameva | ٲ岹śṛṣṭānٴ ǰ첹ܻśٳ eva ñⲹ� ||6||
The Gītābhūṣaṇa commentary by Baladeva
峦ṇāṃ ṣāṃ ū� ٲṅkⲹٳ ٳپṛtپśٲⲹٰ ṛṣṭānٲ yatheti | ⲹٳ Ծ mahatyś Ծ � ٳٲ� sarvatra gacchati | tasya tasya ca Ծٲ ٳپٲṅk𱹲 ṛtپśٲⲹԳٲ峾ṇātⲹīṣ� ٲ� pavate iti śܳٲⲹԳٲ峦DZ貹پ, ٲٳ ṇi ٳṇi ūԾ ٲٳԾ ٲԲṃtṣṭ mayi ٳԾ mayaiva ṅk貹ٰṇa ṛtԾ ԾٲⲹԾ ٲܱ貹ⲹ | anⲹٳ śīԾ ṃśeԲԾپ ||6||
__________________________________________________________