365bet

Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)

na ca ٲٳԾ ūԾ 貹śⲹ me Dzś |
ūٲṛnԲ ca ūٲٳ ٳ ūٲ屹Բ� ||5||

The Subodhinī commentary by Śrīdhara

쾱� ca na ceti | na ca mayi ٳ󾱳Ծ ūԾ | ṅgٱ𱹲 mama | nanu tarhi 貹첹ٱśⲹٱ� ca ūǰٲ� ܻ󲹳ٲśṅk 貹śپ | me mama śⲹṇa� Dz� ܰپṭaԲṭa峦ٳܰⲹ� 貹śⲹ | īⲹDz屹󲹱屹ٲⲹٱԲԲ 쾱ñ屹ܻ󲹳ٲⲹٳ� | Բⲹ岹śⲹ� 貹śٲ ūٱپ | ūԾ bibharti ⲹīپ ūٲṛt | ūԾ 屹ⲹپ ⲹīپ ūٲ屹Բ� | 𱹲� ūٴ'辱 ٳ 貹� ū貹� ūٲٳ na 󲹱īپ | ⲹ� 屹� ⲹٳ bibhratpālⲹṃśca ī'ṅkṇa ٲٲṃślṣṭپṣṭ󲹳ٲ𱹲�
ūԾ ⲹԲԲ辱 ٱṣu na پṣṭ峾 | Ծṅkٱ徱پ ||5||

The Gūḍhārthadīpikā commentary by Madhusūdana

ataeva na ceti | 徱ṣṭ 徱ٲ 첹辱Ծ ᲹīԾ mayi 첹辱Ծ ūԾ 貹ٳ󲹳ٴ mayi na santi | ٱܲԲ� ṛtī� Գṣyܻ� 󾱳ٱ 貹śⲹ 貹dzⲹ me Dz� 屹śṭaԲṭa峦ٳܰⲹ� 屹Բ iva 屹ǰ첹ٲⲹٳ� | 첹ⲹ 첹ⲹٲٳⲹ� ṣu bhūٱṣu mayi ca ṇi ūīپ 󲹳īⲹ� | yato ūԾ ṇi ṇyܱԲٲ bibharti ⲹپ ṣaⲹīپ ca ūٲṛt | ūԾ ṇi 첹ṛtdzٱ岹ⲹīپ ūٲ屹Բ� | evamabhinnanimittopādānaūٴ'辱 ٳ mama 貹ٳ󲹲ū貹ūٲ� ԲԻ岹󲹲Դ'ṅg屹īⲹū貹ٱ峦
ca ūٲٳ� 貹ٳ󲹳ٴ na ūٲԻī Բṛg na 貹ٳ󲹳ٲ� 첹辱ٲԻīٲⲹٳ� | ٳپ ś پٰ첹貹Բ ṣaṣṭī ||5||

The Sārārthavarṣiṇ� commentary by Viśvanātha

tata eva mayi ٳ󾱳Բⲹ辱 ūԾ na ٲٳԾ ṅgٱ𱹱پ 屹� | nanu tarhi tava Ჹ屹貹첹ٱ� Ჹśⲹٱ� ca ūǰٲ� ܻ󲹳ٲ 貹śⲹ me Dzśasāṇa� Dzśⲹṭiٲṭa峦ٳܰⲹⲹ | Բⲹ岹śⲹ� 貹śٲ ūԾ bibharti ⲹīپ ūٲṛt | ūԾ 屹ⲹپ ⲹīپ ūٲ屹Բ� | 𱹲� ūٴ'辱 ٳ ūٲٳ na 󲹱īپ mameti bhagavati 󲹻󾱱岵屹 | ś� itivadabhede'pi ṣaṣṭī | ⲹ� 屹� ⲹٳ ī dadhatⲹԲԲ辱 ٲٲ dehastha eva bhavati, 𱹲� ūԾ dadhatⲹԲԲ辱 ⾱첹ūٲśī'辱
na tatrastho Ծḥsṅgٱ徱پ ||5||

The Gītābhūṣaṇa commentary by Baladeva

ԲԱپܰ� vahataste 岹� 徱پ ٳٲٰ na ceti | ṭād屹ܻ岹īī bhāraūԾ caūԾ ṃsṛṣṭān mayi na santi | tarhi ٲٳԾ ūīٲܰپܻٱپ mayi na santi | tarhi ٲٳԾ ūīٲܰپܻٱپ cettatraha 貹śپ | ś� 岹ṇa� Dz� 貹śⲹ ī yujyate'nena ܰṭeṣu ṣu iti ԾܰٱDz'Գٲⲹśپ� ٲⲹṅk貹ṣaṇo 󲹰ٲٲⲹٳ� | etadeva ṭaⲹپ ūٲṛdپ ūٲṛtū� 첹� 첹ś� ūٲٳ ūٲṃpṛkٴ naiva 󲹱峾 | yato 峾ٳ mana eva ūٲ屹Բ�
ٲⲹṅk貹 ṣaṇeԲśṇa DzԲ� ū� ṇa� Բ� ca karomi, na tu ūپṇeٲⲹٳ� | śܳپś etasya ṣaⲹ śԱ ū峦Ի ṛt پṣṭ󲹳ٲ etasya ṣaⲹ śԱ dyāpṛthivyau ṛt پṣṭ󲹳ٲ� [BAU 3.7.9] ٲ徱 | yadyapi ūԲԲ mano 󾱲ԲԲ�, ٲٳ辱 ٳ satītyādivadviśeṣādstava� 岹ⲹⲹ ٲٳǰٲ� bodhyam ||5||

__________________________________________________________

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: