Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 9.5
na ca ٲٳԾ ūԾ 貹śⲹ me Dzś |
ūٲṛnԲ ca ūٲٳ ٳ ūٲ屹Բ� ||5||
The Subodhinī commentary by Śrīdhara
쾱� ca na ceti | na ca mayi ٳԾ ūԾ | ṅgٱ𱹲 mama | nanu tarhi 貹첹ٱśⲹٱ� ca ūǰٲ� ܻٲśṅk 貹śپ | me mama śⲹṇa� Dz� ܰپṭaԲṭa峦ٳܰⲹ� 貹śⲹ | īⲹDz屹屹ٲⲹٱԲԲ 쾱ñ屹ܻٲⲹٳ� | Բⲹ岹śⲹ� 貹śٲ ūٱپ | ūԾ bibharti ⲹīپ ūٲṛt | ūԾ 屹ⲹپ ⲹīپ ūٲ屹Բ� | 𱹲� ūٴ'辱 ٳ 貹� ū貹� ūٲٳ na īپ | ⲹ� 屹� ⲹٳ � bibhratpālⲹṃśca ī'ṅkṇa ٲٲṃślṣṭپṣṭٲ𱹲�
ūԾ ⲹ ⲹԲԲ辱 ٱṣu na پṣṭ峾 | Ծṅkٱ徱پ ||5||
The Gūḍhārthadīpikā commentary by Madhusūdana
ataeva na ceti | 徱ṣṭ 徱ٲ 첹辱Ծ ᲹīԾ mayi 첹辱Ծ ūԾ 貹ٳٴ mayi na santi | ٱܲԲ� ṛtī� Գṣyܻ� ٱ 貹śⲹ 貹dzⲹ me Dz� 屹śṭaԲṭa峦ٳܰⲹ� 屹Բ iva 屹ǰ첹ٲⲹٳ� | � 첹ⲹ 辱 첹ⲹٲٳⲹ� ṣu bhūٱṣu mayi ca ṇi ūīپ īⲹ� | yato ūԾ ṇi ṇyܱԲٲ bibharti ⲹپ ṣaⲹīپ ca ūٲṛt | ūԾ ṇi 첹ṛtdzٱ岹ⲹīپ ūٲ屹Բ� | evamabhinnanimittopādānaūٴ'辱 ٳ mama 貹ٳū貹ūٲ� ԲԻ岹Դ'ṅg屹īⲹū貹ٱ峦
ca ūٲٳ� 貹ٳٴ na ūٲԻī Բṛg na 貹ٳٲ� 첹辱ٲԻīٲⲹٳ� | ٳپ � ś پٰ첹貹Բ ṣaṣṭī ||5||
The Sārārthavarṣiṇ� commentary by Viśvanātha
tata eva mayi ٳԲⲹ辱 ūԾ na ٲٳԾ ṅgٱ𱹱پ 屹� | nanu tarhi tava Ჹ屹貹첹ٱ� Ჹśⲹٱ� ca ūǰٲ� ܻٲ 貹śⲹ me Dzśasāṇa� Dzśⲹṭiٲṭa峦ٳܰⲹⲹ | Բⲹ岹śⲹ� 貹śٲ ūԾ bibharti ⲹīپ ūٲṛt | ūԾ 屹ⲹپ ⲹīپ ūٲ屹Բ� | 𱹲� ūٴ'辱 ٳ ūٲٳ na īپ mameti bhagavati 岵屹 | � ś� itivadabhede'pi ṣaṣṭī | ⲹ� 屹� ⲹٳ ī � dadhatⲹԲԲ辱 ٲٲ dehastha eva bhavati, 𱹲� ūԾ dadhatⲹԲԲ辱 ⾱첹ūٲśī'辱
na tatrastho Ծḥsṅgٱ徱پ ||5||
The Gītābhūṣaṇa commentary by Baladeva
ԲԱپܰ� � vahataste 岹� 徱پ ٳٲٰ na ceti | ṭād屹ܻ岹īī bhāraūԾ caūԾ ṃsṛṣṭān mayi na santi | tarhi ٲٳԾ ūīٲܰپܻٱپ mayi na santi | tarhi ٲٳԾ ūīٲܰپܻٱپ cettatraha 貹śپ | ś� 岹ṇa� Dz� 貹śⲹ ī yujyate'nena ܰṭeṣu ṣu iti ԾܰٱDz'Գٲⲹśپ� ٲⲹṅk貹ṣaṇo ٲٲⲹٳ� | etadeva ṭaⲹپ ūٲṛdپ ūٲṛtū� 첹� 첹ś� ūٲٳ ūٲṃpṛkٴ naiva 峾 | yato 峾ٳ mana eva ūٲ屹Բ�
ٲⲹṅk貹 ṣaṇeԲśṇa DzԲ� ū� ṇa� Բ� ca karomi, na tu ūپṇeٲⲹٳ� | śܳپś etasya ṣaⲹ śԱ ū峦Ի ṛt پṣṭٲ etasya ṣaⲹ śԱ dyāpṛthivyau ṛt پṣṭٲ� [BAU 3.7.9] ٲ徱 | yadyapi ūԲԲ mano ԲԲ�, ٲٳ辱 ٳ satītyādivadviśeṣādstava� 岹ⲹⲹ ٲٳǰٲ� bodhyam ||5||
__________________________________________________________