Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 5.4
ṃkⲹDz ṛt� pravadanti na 貹ṇḍ� |
첹ٳٲ� samyagubhayorvindate phalam ||4||
The Subodhinī commentary by Śrīdhara
ⲹ𱹲ṅgԲٱԴDzǰٳԲ ܳⲹ� | ato 첹貹ṅgīṛtDz� 첹� śṣṭ iti śԴ'ñԾ峾𱹴dzٲ� | na 쾱峾ٲ ṅkⲹDz屹پ | ṅkⲹśԲ ñԲԾṣṭ屹峦 ٲ岹ṅg� ṃn� ṣaⲹپ | ṃn첹Dz ekaphalau santau ṛtٲԳٰ屹پ ñ eva pravadanti na tu 貹ṇḍ� | tatra ٳ� Բǰ첹ⲹٳٲ śٲԳܲǰ辱 Դdzپ | ٲٳ hi 첹Dz� ⲹԳܳپṣṭ śܻٳٲ� san ñԲ屹 ⲹܲ� � 첹ⲹ� tadvindati | ṃn� samyag
ٳٴ'辱 ūԳṣṭٲⲹ 첹Dz辱 貹貹 ñԲ屹 ⲹܲ� � 첹ⲹ� ٲ屹Ի岹īپ na ṛtٱԲǰٲⲹٳ� ||4||
The Gūḍhārthadīpikā commentary by Madhusūdana
nanu ⲹ� 첹ṇi ṛtٲ� sa 첹ٳ� ṃnīپ jñātavⲹ� 첹ٲٳٲ岵� ū貹ǻٱٳٲٳپ cet, na | ū貹ٴ ܻ� phale'pi ǻⲹܳٲ | ٲٳ ca Ծḥſⲹ첹屹ܲ屹ٲⲹԳܱ貹貹ԲԲٲśṅk ṃkⲹDz屹پ | ṃk ⲹٳܻ� īپ ñԳٲṅgԲٲ sāṅkhⲹ� ṃn� | Dz� pūrvoktakarmaDz� | tau ṛtܻ � śāstrārthavivekñnaśūnyā� pravadanti, na 貹ṇḍ� | 쾱� tarhi 貹ṇḍ� matam ? ucyate 첹ṃn첹ṇo ⲹٳٲ�
Գܰūṇa ⲹⲹٳśٰ� ṛt sannubhayorvindate � ñԴdzٱ貹ٳپ屹ṇa Ծḥſⲹ첹𱹲 ||4||
The Sārārthavarṣiṇ� commentary by Viśvanātha
ٲⲹⲹ evaitayoriti tvaduktamapi vastuto na ṭaٱ | 쾱ܲ� ٳ屹ⲹ ṛṣṭaٱ徱ٲ ṃkⲹDz屹پ | ṃkⲹśԲ ñԲԾṣṭ屹峦 ٲ岹ṅg� ṃn ṣyٱ | ṃn첹Dz ṛtٲԳٰ屹پ � vadanti, na tu ñ� jñeⲹ� sa Ծٲⲹṃnī iti ūǰٱ� | ata 첹īٲ徱 ||4||
The Gītābhūṣaṇa commentary by Baladeva
ⲹ� śⲹ etayorekamiti ٱ屹ⲹ� ca na ṭaٲ ٲ ṃkپ | ñԲDz첹Dz ٱṛtū屹پ � pravadanti, na tu 貹ṇḍ� | ataeva 첹ٲ徱 ٳ屹ǰ첹ṣaṇa ||4||
__________________________________________________________