Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 5.3
ñⲹ� sa Ծٲⲹṃnī yo na 屹ṣṭ na ṅkṣaپ |
nirdvandvo hi ܰ� Իٱܳⲹٱ ||3||
The Subodhinī commentary by Śrīdhara
kuta ٲⲹṣ� ṃnٱԲ 첹DzԲ� ٳܱṃsٲⲹ śṣṭٱ� 岹śⲹپ ñⲹ iti | 岵屹ṣādٲԲ 貹śٳ� 첹ṇi 'Գܳپṣṭپ sa Ծٲⲹ� 첹ԳṣṭԲ'辱 ṃnīٲ𱹲� ñⲹ� | tatra ٳ� nirdvandvo 岵屹ṣād屹Ի屹śūԲ hi śܻٳٴ ñԲ屹 ܰԲ Իٲṃsٱܳⲹٱ ||3||
The Gūḍhārthadīpikā commentary by Madhusūdana
tameva 첹Dz� stauti ñⲹ iti ٰ� | sa 첹ṇi ṛtٴ'辱 Ծٲⲹ� ṃnīپ ñⲹ� | ko'sau ? yo na 屹ṣṭ 岹貹ṇaܻ ⲹṇa� karma Ծṣpٱśṅk | na ṅkṣaپ 徱첹 | nirdvandvo 岵屹ṣaٴ hi ⲹٲܰԲ he bandhādantaḥkaraṇāśuddhirūpājjñānapratiԻٱܳⲹٱ ԾٲԾٲⲹٳܱ徱첹ṣeṇa mukto bhavati ||3||
The Sārārthavarṣiṇ� commentary by Viśvanātha
na ca ԲԲ ǰṣo'ṛtṃnԲ tena na ⲹ iti 峦ⲹٲ ñⲹ iti | sa tu śܻٳٲ� 첹ī Ծٲⲹṃnī eva ñⲹ� | he iti ܰپԲī� ٳ� sa eva 屹ī iti 屹� ||3||
The Gītābhūṣaṇa commentary by Baladeva
kuto śṣyٱ ٲٰ ñⲹ iti | sa viśܻٳٲ� 첹Dzī Ծٲⲹṃnī | sa ñԲDzԾṣṭ ñⲹ� | ⲹ� 첹ԳٲٳԳܲԲԻ岹貹ṛpٲٲٴ'Բⲹٰ쾱ṃcٲԲ ṅkṣaپ na ca 屹ṣṭ | nirdvandvo 屹Ի屹ṣṇ� ܰԲ ܰ첹첹Ծṣṭٲⲹٳ� ||3||
__________________________________________________________