Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 5.5
ⲹٲṃkⲹ� ⲹٱ ٳԲ� tadyogairapi gamyate |
첹� ṃkⲹ� ca Dz� ca ⲹ� 貹śⲹپ sa 貹śⲹپ ||5||
The Subodhinī commentary by Śrīdhara
etadeva ṭaⲹپ ⲹٲṃkⲹپ | ṃkⲹñԲԾṣṭ� saṃnyāsibhiryatٳԲ� ǰṣākⲹ� 첹ṣeṇa ṣādⲹٱ, Dzٲś 徱ٱԳٱٳī'ٲⲹ draṣṭavⲹ� | tena karmayogibhirapi tadeva ñԲ屹ṇa ⲹٱ'ⲹٱ | ٲ� ṃkⲹ� ca Dz� ca ekaphalatvena 첹� ⲹ� 貹śⲹپ sa eva samyak貹śⲹپ ||5||
The Gūḍhārthadīpikā commentary by Madhusūdana
첹Գṣṭٰ첹ٳܲ� � vindate ٲٳ ⲹٲṃkⲹپ | ṅkⲹñԲԾṣṭ� ṃn첹첹ԳṣṭԲśūԲⲹٱ'辱 岵īⲹ첹𱹲 ṃsṛtԳٲḥkṇa� śṇādū첹 ñԲԾṣṭ ⲹٱ� ٳԲ� پṣṭٲԲԲ tu 첹辱 cyavata iti ܳٱ貹ٳٲ ǰṣākⲹ� ⲹٲ 屹ṇāb屹ٰṇa labhyata iva Ծٲⲹٲٱ, yogairapi 岹貹ṇaܻ ԻٲԲ ṛtԾ 첹ṇi śٰīṇi Dzٱ ṣāṃ santi te'pi Dz� | śāditnmatvarthīyo'cpratyaⲹ� | tairyogibhirapi ٳٱśܻ
ṃhū첹śṇādܰḥs ñԲԾṣṭ ٲԱ ṣyپ janmani 貹ٲⲹԲ tatٳԲ� gamyate | ata ekaphalatd첹� ṃkⲹ� ca Dz� ca ⲹ� 貹śⲹپ sa eva samyak貹śⲹپ nānⲹ� |
ⲹ� 屹� ṣāṃ ṃnū ñԲԾṣṭ ṛśyٱ ٱṣāṃ tayaiva ṅgԲ 岵ᲹԳ 岹辱ٲ첹ԾṣṭԳܳīⲹٱ | ṇaԳٲṇa dzٱ貹ٳٲⲹDz | taduktam
Բⲹٴ'ԲԾ ᲹԳԾ ٱṣu ūԲ� ṛt� bhavet |
ⲹٰṛtⲹ� ܰṣeṇe Բⲹٳ ṇi ٳپ� || iti |
𱹲� ṣāṃ 岹辱ٲ첹Ծṣṭ ṛśyٱ ٱṣāṃ tayaiva ṅgԲ 屹ī saṃnyāsapūrvañԲԾṣṭnumīyate 峾� kāryāvyabhicāritt | ٲ岹ñԲ ܳܰṣuṇānٲḥkṇaśܻ ٳ� 첹Dz'Գṣṭ na tu ṃn� | sa tu 岵ⲹī� svayameva ṣyīپ ||5||
The Sārārthavarṣiṇ� commentary by Viśvanātha
etadeva 貹ṣṭⲹپ yaditi | ṃkⲹ� ԲԲԲ DzԾṣk峾첹ṇ� | ܱԲ� ܰṇa | ataeva taddvⲹ� ṛtūٲ辱 yo vivekenaikameva 貹śⲹپ sa 貹śⲹپ, ṣuṣm 貹ṇḍٲ ٲⲹٳ� ||5||
The Gītābhūṣaṇa commentary by Baladeva
ٲ屹ś岹ⲹپ yaditi | ṃkⲹñԲDzDz� Ծṣk峾첹� | ś ⲹ | ٳԲ� ٳ屹ǰ첹ṣaṇa | ataeva taddvⲹ� Ծṛtپṛtپū貹ٲ ԲԲū貹辱 phalaikyād첹� ⲹ� 貹śⲹپ vetti, sa 貹śⲹپ sa ṣuṣm 貹ṇḍٲ ٲⲹٳ� ||5||
__________________________________________________________