365bet

Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)

ⲹٲṃkⲹ� ⲹٱ ٳԲ� tadyogairapi gamyate |
첹� ṃkⲹ� ca Dz� ca ⲹ� 貹śⲹپ sa 貹śⲹپ ||5||

The Subodhinī commentary by Śrīdhara

etadeva ṭaⲹپ ⲹٲṃkⲹپ | ṃkⲹñԲԾṣṭ󲹾� saṃnyāsibhiryatٳԲ� ǰṣākⲹ� 첹ṣeṇa ṣādⲹٱ, Dzٲś 徱ٱԳٱٳī'ٲⲹ draṣṭavⲹ� | tena karmayogibhirapi tadeva ñԲ屹ṇa ⲹٱ'ⲹٱ | ٲ� ṃkⲹ� ca Dz� ca ekaphalatvena 첹� ⲹ� 貹śⲹپ sa eva samyak貹śⲹپ ||5||

The Gūḍhārthadīpikā commentary by Madhusūdana

첹Գṣṭٰ첹ٳ󲹳ܲ󲹲� 󲹱� vindate ٲٳ ⲹٲṃkⲹپ | ṅkⲹñԲԾṣṭ󲹾� ṃn󾱰󾱰첹첹ԳṣṭԲśūԲⲹٱ'辱 岵󲹱īⲹ첹󾱰𱹲 ṃsṛtԳٲḥkṇa� śṇādū첹 ñԲԾṣṭ󲹲 ⲹٱ� ٳԲ� پṣṭ󲹳ٲԲԲ tu 첹辱 cyavata iti ܳٱ貹ٳٲ ǰṣākⲹ� ⲹٲ 屹ṇāb屹ٰṇa labhyata iva Ծٲⲹٲٱ, yogairapi 󲹲岹貹ṇaܻ 󲹱󾱲Ի󾱰󾱳ٲԲ ṛtԾ 첹ṇi śٰīṇi Dzٱ ṣāṃ santi te'pi Dz� | śāditnmatvarthīyo'cpratyaⲹ� | tairyogibhirapi ٳٱśܻ
ṃhū첹śṇādܰḥs ñԲԾṣṭ󲹲 ٲԱ 󲹱ṣyپ janmani 貹ٲⲹԲ tatٳԲ� gamyate | ata ekaphalatd첹� ṃkⲹ� ca Dz� ca ⲹ� 貹śⲹپ sa eva samyak貹śⲹپ nānⲹ� |

ⲹ� 屹� ṣāṃ ṃnū ñԲԾṣṭ ṛśyٱ ٱṣāṃ tayaiva ṅgԲ 岵ᲹԳ 󲹲岹辱ٲ첹ԾṣṭԳܳīⲹٱ | ṇaԳٲṇa dzٱ貹ٳٲⲹDz | taduktam

Բⲹٴ'ԲԾ ᲹԳԾ ٱṣu ūԲ� ṛt� bhavet |
ⲹٰṛtⲹ� ܰṣeṇe Բⲹٳ 󳾲ṇi ٳ󾱳پ� || iti |

𱹲� ṣāṃ 󲹲岹辱ٲ첹Ծṣṭ ṛśyٱ ٱṣāṃ tayaiva ṅgԲ 屹ī saṃnyāsapūrvañԲԾṣṭnumīyate 峾� kāryāvyabhicāritt | ٲ岹ñԲ ܳܰṣuṇānٲḥkṇaśܻ󲹲 ٳ󲹳� 첹Dz'Գṣṭ na tu ṃn� | sa tu 岵ⲹī� svayameva 󲹱ṣyīپ ||5||

The Sārārthavarṣiṇ� commentary by Viśvanātha

etadeva 貹ṣṭⲹپ yaditi | ṃkⲹ� ԲԲԲ DzԾṣk峾첹ṇ� | ܱԲ� ܰṇa | ataeva taddvⲹ� ṛt󲹲ūٲ辱 yo vivekenaikameva 貹śⲹپ sa 貹śⲹپ, ṣuṣm 貹ṇḍٲ ٲⲹٳ� ||5||

The Gītābhūṣaṇa commentary by Baladeva

ٲ屹ś岹ⲹپ yaditi | ṃkⲹñԲDz󾱰Dz� Ծṣk峾첹� | ś | ٳԲ� ٳ屹ǰ첹ṣaṇa | ataeva taddvⲹ� Ծṛtپṛtپū貹ٲ 󾱲ԲԲū貹辱 phalaikyād첹� ⲹ� 貹śⲹپ vetti, sa 貹śⲹپ sa ṣuṣm 貹ṇḍٲ ٲⲹٳ� ||5||

__________________________________________________________

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: