Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 233
( 201 ) No. 223. suddhimuktavali . By mahamahopadhyayah bhimah . Substance, country-made paper, 15 x 3 inches. Folia, 12. Lines, 8 on a page. Extent, 400 shlokas. Character, Bengali. Date, P Place of deposit, Amarapura, District Medinipura, Post Office, Radhanagara; Pandita Guruprasanna Vidyaratna. Appearance, old. Prose and verse. Correct.. Beginning. om namo visvesvaraya | End. samsaravasanabandhastankhalacchiduro harih | yomicittasarahkelirajahamso'vatajjagat || idrsanam hi samksepannirgunanamiyam maya | caturnamapi varnanam suddhimuktavali krta vyutpattim kurutam kanthe mandanamarpita sati | manohara ca manvadivacanadapi bhusita || prathamam samanyena varnacatusthayesvapi saucavidhayakam parijatakam vacanamaha | sudhyed vipro dasahena dvadasahena bhumipah | vaisyah pancadasahena sudro masena sudhyati || samanyenabhidhaya visesena janmaprabhrti x masaucamaha | dantajate'jate ca krtacuda़े ca samsthite | asuddha bandhavah sarve srutake ca tathocyate || yasyarthah | x * paryanta - dantajate bale ajatadante va krtacuda़े krtopanayane ca samsthite sarve M sapindabandhavah samanodaka svasuddha yasaucino bhavanti srutake prasave tatha vyadah sarve ityarthah || ityadi || sapindanantu asaucinamannabhojane na dosa eva bhinnakulajanam tadannabhojane saucameva asauce sati parvanasraddhadau patite sati yasaucante tasya karttavyata nasti ekoddistam yadi asauce patitam tada yasaucanta dine . karttavyamityaha | deye pitrnam sraddhe tu asaucam jayate yadi | asauce tu vyatite vai tesam sraddham vidhiyate || sacibhutena datavyam ya tithih pratipadyate | satithistasya karttavya natvanya vai kadacana || 26 A. 8. B.