Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 475
End. Colophon. ( 419 ) atha bajakaitavajatamahasurasainikabharavisayatara | dhrtadhenutamura ravindabhuvo'gamadantikamasrumukhi vasudha || adhigamya nadiritamadhikaram surasiddhamuniprakarena yutah | sa ca dugdhapayonidhinauragatah pranipatya niveditavan haraye || pranayacca vidheravanesca sucah sukrtacca yadoh paramah puman | sahasavamanara mihantumarim vasudevagtahe sada langalina || bhagavan sakrpo vrajavasigane pratipadya sa nandagtacam halina | badalodita mangala ke likulairatha gokula desama lankatavan || yavatam sitapuspita pavakam yamunanatinipatale militam | mamaveksya namo yacireti sakho lalitokti ... mavadat || ityadi | iti kamsantapam vibhicatya ranonmadalanga lighatitabandhuganam | pitarau ca vavanda nananda yadunatha nandamukhan visasarja ca sah || grupamupapadottarasenamasau krtavan mathitaripade bhagavan | vijahara ca matra pure ramanauramanauyamahotsavarangaparah || iti dharaneravatiryya dhuram jagadekadhurandhara esa darih | 0.0 .... 808 caritanca careridameva param sukadevamukhoditamadhicaram | adhigamya mahamunibhagavatadbhanitam stanuta pranatena maya || iti x laghucintanajatasatottara vimsatitotakabandhapada | kavikesarina haribhaktimata harikelikalavatika racita || pani harikelikalavatyam kamsabadho nama pancamah sargah || visayah | asti casminnatimanjule pancasargatmake khandakavye tatrabhavato bhagavatah srihare- svaritavarnanam | tatra prathamasarge, - gopavesadharasya gostham gatasya bhagavato darsanaya ruciranangavati- prabhrtinam goparamanaunam samvadah | dvitiyasarge - gosthasthitena bhagavata govindena samam gopinam samagamavarnanam | ttatauyasarge - ramaviharavarnanam | caturtha sarge, - bhagavatah kamsapuradarsanam | pancamasarge, - kamsabadhasceti ||