Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 34
Colophon. ( 28 ) balibhih sobhamanam madhyam yatra harenabhiramau manojnau kucau yatra ambura- hani padmanivayatani dirghasyaksauni yatra lilavilasavisista calakascurnakuntala yatra jnanasya pradipam prakasakam isvarah siva eva dipastena diptam prakasitam kalpitamiti yavat | ya manaso'gamyasya jyotirupasya para- brahmanah parsvatisamjnatvena sakarataya prakasah sivena dhyanartham kalpitah | tathaca nirgunasyasaririnah sadhakanam hitarthaya brahmano rupakalpaneti || iti srisamantasaranilaya jagannathacakravarttikrtanandalaharitika samapta || visayah | sankaracaryyakrtanandalaharyya vyakhyanam | atra ca granthakarena prasangat vama ke- svara-vaura-siddhesvaratantra- vasisthasamhita - goraksasamhita- kalikapurana gandharvva- malika yamala-saradadibhyah pramanikagranyebhyah samuddhrtani katicit pramanavacanani | | No. 28. anandalaharitika, tattvadaupika | By gangaharisarmma . Substance, country-made paper, 14 x 2 inches. Folia, 38. Lines, 8 on a page. Extent, 1,216 shlokas. Character, Bengali. Date, ? Place of deposit, Dhaka, Vikramapura, Vajrayogini, Pandita Dvaraka-natha Tarkabhushana. Appearance, old. Prose. Correct. Beginning. End. om namo ganesaya | natva gurum ganapatim devim tripurasundaraum | tantranyatha samalokya jnatva gurumatam tatah || yuktya ca svayamaropya srigangaharidhimata | cyanandalahari-tattvadipika kriyate muda || iha khalu saktikhandanam vikurvvatah srisankaracaryyasya sarvvanindriyani viku - nthitanyasan punarapi karunyavaramnidherjagadambikayah krpaya dattatadrupa- nekalabdhasvabhavah sabrvvam saktyadhinameveti niscitya tam stauti siva iti | yatra yugmacchabdiyadvitiyantasasthantapadayoradau sambodhanantapadam vina sthite- rabhavat sambodhanantapadamaksipyate | he sive iti | ityadi | isvaradipadiptam isvara eva dipah prakasakah tena diptam prakasitam sivam vina tvanmahatmamtra na ko'pi janatityarthah || yam krta maya dhira daupikeva prakasika | drstva samyag yathanyayamadhyapaya yathasukham ||