365betÓéÀÖ

Notices of Sanskrit Manuscripts

by Rajendralala Mitra | 1871 | 921,688 words

These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...

Page 122

Warning! Page nr. 122 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

MINISTRY OF CULTURE COVERNMENT O INDIA End. 121 agavada mahavirasta bantira cajjamada amau panca mahavyam sapa di- ksamanam an upasampajitaem vicara iti vesi || iti nalandajjam saptamam ajamavanam sammattam | Colophon. iti syagaड़ाnaviyayaskandhi samjhata | iti khayagada़ा | visayah | khanam khaparasamayastracanam satam yena tat sucam tadevangamiti sutralatamiti ca | saca prathamacutarakandasya prathamadhyaye, - cabi kakapilakanadaca padasaidoda nijaimini sankara- prabhtatimatanusarinu kumargaprasestatvam prasadhya jainamatasya abhyarhitatvanirupanam | dvitiye adhyaye,- khasamayaganana para samaya dosamsa jnatva khasamaye eva bodho vidheya iti nirupanam | datauye adhya- ye, - atha pratibodham praptasya samyagulyanena utthitasyapi satah kadacidanukulapratikulopasa pradurbhaveyuste ca udaunih samyak sodhavya iti pratipadanam | caturthe adhyaye, sambuddhena stripa- rausahaca satyameva sodhavya iti prasangena khonam dosakaratvanirupanam | pancame cadhyaye, -upasarga- bhaurah strivasamasya narakapato bhavati | tatra ca yena papena yadrsau narakapauda़ा jayate tamara kavarnanam | tatha ca yatkarma yadrsam purvajanmantare krtam tat tadrsameva samsare canugacchati etan narakana srutva dhauro na himsyat kascana praninamitinirupanam | sasthe adhyaye, -evamanu- kula pratikulopasarga sahanena strivarjjanena ca bhagavan mahaviro jetavyasya karmanah samsarasya va parabhavena jayamahatmatah tasyaiva vaurasya visese va ganaganakobhanam | sahane cadhyaye, -atha kusaula- lacca samyamavauyyantarayodayat tat ksayopasamacca bhavatityata vauyryyapratipadana nirupanam | viryya- ca jivasya saktivisesa ini nirupananca | navame sadhthaye, -yatha sadhaviyyem dhammai prati udyamam kurute, naca yathavasthitadhalacanakathanam | taba durgatigamanadharanalaksano dhambhaih | sa ca canya- dilaksano va dasavidha iti nirupanam | dasame adhyaye, sa ca dharmah samadhau sati dhanikala bhavatitisamadhinirupanam | sa ca drayateca caricadarsanadibhedadanekadhetinirupanam | eka- dase sadhyaye, - prasastajnanadarsanatapascaricarupo bhavamargah | sa eva moksamarga iti nirupanam | dvadase cadhyaye, sa ca margah kumargavyudasena sabhyag �magatam pratipadyate | syatah vainayikadipa- sandamatanirakaranakathanam | taca kramena cakriyavada - ajnanavadadikhandanam | cayodase adhyaye - tattvajnananirupanam | caturdase badhyaye, - sisyanam gunadosakathanam | taca gunasampadupetena ca vine- yena sisyena nityam gunanurupagurukula vaso vidheya itinirupanam | pancadase sradhyaye, moksamarga- prasadhaka rupasamyakcaritra nirupanam | soड़se adhyayane, - uktesu pancadasakhapi sradhyayanesu ye ayo abhihita vidhipratisedhadvarena tan tathaiva vyacaran sadhurbhavatitinirupanam | atha dvitiyasru nyasya prathame adhyayane, suddhaprayogavidya jinasyaiva siddha vijnanarupa, nanyasya kasyacit | vaya vidyaya taurthakaradarsitaya bhavya jana pandarokah sidimupagacchantiti sodaharana nirupanam | taca puskarinipurikahatantena taurthikah samyananmoksopayabhavat karmanam bandhakah pratiya- 16 SL

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: