Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 9
MINISTRY OF CULTURA OF INDIA GOVERNMENT OF bharata sarakara SL 82 & tatra pujavidhitatphalakathanam | 82 mem adhyaye pujadalaksanam taca pujavidhitatphalakathanam | yaha me sradhyaye jayalacanam taca pujavidhitat �phalavibaranam | 84 mem adhyaye jayalaksanam taca pujavidhitatphalavivaranam | b5 me, yaha se, 80 me, ruma mem, adhyayesu, yathakramam vijaya . yaditya-rogaha mahasvetavaralacanam tatra tatra pujavidhitatphalakirttanam | pra me, 90 me, yadhyaye desakalabhede karmavisesanusthane dravyavisesopacarena marca pujayacca phalayatikathanam | 81 me, 82 me, 93 me, 94 me, 25 me, hai me adhyaye jaya, jayanti, aparajita, mahajaya, nanda, bhadra, yasam laksanam taca taca suyyarthane phalavisesakathananca | 97 me adhyaye tithinaksatra devatakathanam, devatanam khakhatithinacace tattadevapujavidhitat �phalakirtananca | 8 me adhyaye svayyai- puja karane phalasrutikirttanam, tadakarane dosasrutikathanam | 98 me adhyaye kamadamatamotratakathanam | 100 me adhyaye papaharapramatratakathanam | 101 me adhyaye suryapujayam ganadhipasaptamiko sainam | 102ye adhyace marttandasamovratakirttanam | 102 ye badhyaye natasaptamivratam | 104 rtham cadhyaye cabhyanga- saptamovatam | 105 . me badhyaye bhanupadamasamauvanam | 106sthe adhyaye citayasa provratam | 100 mem surya- pratisthaphalakorttanam | 108 me sadhyace muyyaradhanaya kausalyaya khargalokagamanadirupaphalaka- thanam, suryyapujayam devapuspadinirupananca | 108 me, 110 me adhyaye sacajit tatpulau ca para vasumukhat svakiya purva janma kataryyagtahasanadirupakammaiphalena raja rajapalo sabhavamiti bula punah suyyane krtamatih paravasoh sakasat suyyacanavidhim tatphalani ca sasrava- iti vivarana | 111se yadhyaye bhadropakhyanam | 112 me badhyaye suyyaigtahe dipadanamahatma | 112 me adhyaye punah svayyapujayah phalasrutikirttanam | 114 me pyadityastavakathanam | 115 me badhyaye vyasya tejahsatana vivaranam | tattejasa visnucakranirmanakathanam | mera indradide- merustange yanam vasasthanakathanacca | 116 mem adhyaye hathyopasanaya samyasya kurogasantivivaratham | 110 mem adhyaye svayyam tavakathanam | 118 me adhyaye candrabhaganadyam khanartham gatasya samnasya tasyam svayyampratimapraptivivaranam | 119 me adhyaye naradamukhat sambasya suyyadidevanam gtahaniyoga vidhitravanam | 120 me adhyaye devapratimakarane suvarnadisaptavidhava sunirdasah, pratima- yogyastatanirupanam, vrksacchedanavidhikathananca | 121 me adhyaye suryya pratimakarane cangapratyangapari- manakathanam, tatpratimayah subhasubhalaksanakathananca | 122 mem adhyaye vyaya adhivasagtahani- manavidhih, suyyaigavare sarvvadevanamadhisthanako nainanca | 123 se sradhyaye suyyaipratimayah pratistha samaya nirupanam, mandalavidhikathananca | 124 me, 125 me, 126 me adhyaye suryyapratima- pratisthavidhih | 120 mem adhyaye dhvajaropayavidhih | 128 mem adhyaye pratisthitasvavyaisya pari- vayyayam adhikarivivecanam, tatprasangena magabhojakayorabhira vipucayovatpattiviyaranam | magabho- javamsyanam nivasasthanakathanasca | 129 me adhyaye sravyangasamjnakavastu visesotpattikathanam, tasya dharane phalakirtananca | 120 mem bhojakanam jnanatkarsa kirttanam | 131 me, 132 133 sradhyayem bhojakanam mahantavarnanam |