Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 185
OF CULTURE MINISTRY OF skrti mamtralaya GOVERNMENT OF bharata sarakara 183 cestadikathanam | yaca vivahayogya kanyala sadikathanatha| lokamohana padamalakathanaprasangena - ntra dikathanam | 10-12 vyasyaye, - ukta vidyalabhaya sanatkumarayoganu chana prakarakathanam | taca chata- grinamakasya danavasya vivaranakathanam | surajanamadheyasya daityendrasya vivaranakathanam | tasya visnoh para juna manake tulabhakathanam ketusamucchrayavidhikathanam | indradhvajalacanadikathanam | 1 14- 21 adhyaye, sasanamrtyadaityendrasya dharasya duhkhama darsanakathanam | vindhyavasini- krta ghorakaladidaityabadhavarsanam | indrakrta devisotrakirttanam | naradasya vindhyavasinidarsanena stava- kirttanam | susenabadhakathanam | mayasainyabadhakathananca | 22-29 badhyaye, G casvinasuklastami mahana vaya de vi pajavasyakatakathanam | navamikalpa- vidhikathanam | cava durgapujavidhikathananca | dhvajaropanavidhikathanam | dvadasasankrantilacana- kathanapavyekam tatra tatra satyanirupanam | pradosado sankramane phaladikathananca | vasoddharayam sthitaya devyah pujane phaladhikayakathanam | vasudharadanayogya sthanadinirupanam| homavidhika- thanaprasangena kundanirmanadividhikathanam | visesena devimahatmakathanam | devimahaka pathadi- vidhikirtana | 10 - 33 adhyaye, - deyah prakrtirupatvena jagatkatailadikathanam | tasyah paratvadinirupa- enca| saridaradinam sarvesam devipujanena samarthyapraptikathanam | tatra devabhedena devyahamaskati- kadimurttibhedapujakatvakathanam | devyarathayatravidhikathanam | karmavisese naditiradurga rathyama- nadisu devyah pujanakarttavyatakathanam | devyah pratisthapana vidhikathanam | 24-30 cadhyaye, sukrakatasivastotrakirttanam | tatpuratah sivena durgavrata vidhanadikathanam | devyah gtahanirmana lepana samskaradikarane phalasrutikathanam | devipujanam krtva duhkhibhyo'nadida- nakarttavyata kathanam | deviprasadasirasi dhvajadanadividhikathanam | gadyena sivoktadevi stotra kirtanam | sarvvamangala sivadidevi namanirvvaca nakathanam | caca sarvesam devyabhidhananam nivaktam jneyam | sivadidevinamanivvaica | 28-43 badhyaye, mahadevinam sthananirupanam | sthanabhede devadevena deya murttivisesapujana- vivaranakathanam vamanvaprabhavakathanamukhena daityarajasya balasya vrttantakirttanam | dundhabhinamaka stha daityendrasya upayanakathanam | camayya yavibhavakathanam | tasyah pujavidhikathanam | ghamasurabadha- vrttantakathanam | kamarupadidevisthanaprasamsadikirttanam | 44-48 sasyaye, mahadevat nandina aparajitavidyapraptikathanam | camayaturasya vivaranakathanam | ekadasa rudra vasudvadasaditya visvedevadinam namakathanam | naksatrayogamahatma- kathanam | parasuramakrtadevipratisthavidhikathanam | payaganasthanayogyatithyadinirupanam kalasva- sthakathanamakhena tithira syadilacanakathanam | jyotisakasamkhya nadikathanam | prahanam gatyadini- krpanam | SL