365bet

Essay name: Notices of Sanskrit Manuscripts

Author: Rajendralala Mitra

These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.

Volume 6 (1882)

Page:

185 (of 348)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 185 has not been proofread.

OF CULTURE MINISTRY OF स्कृति मंत्रालय [skṛti maṃtrālaya ] GOVERNMENT OF भारत सरका� [bhārata sarakāra ] 183 चेष्टादिकथनं � यच विवाहयोग्य कन्याल� शादिकथनथ� लोकमोह� पदमालाकथनप्रसङ्गेन -
न्त्� दिकथनं �
१०-१२ व्यष्याय�,� उक्त विद्यालाभा� सनत्कुमारयेोगानु छा� प्रकारकथनं � तच छत�-
ग्रिनामकस्� दानवस्� विवरणकथन� � सुरजनामधेयस्� दैत्येन्द्रस्य विवरणकथन� � तस्य विष्णो�
पर जुना मानक� तुलाभकथन� केतुसमुच्छ्रायविधिकथनं � इन्द्रध्वजलचणादिकथनं �
[ceṣṭādikathana� | yaca vivāhayogya kanyālā śādikathanatha| lokamohana padamālākathanaprasaṅgena -
ntra dikathana� |
10-12 vyaṣyāye,� ukta vidyālābhāya sanatkumārayeोgānu chāna prakārakathana� | taca chatā-
grināmakasya dānavasya vivaraṇakathana� | surajanāmadheyasya daityendrasya vivaraṇakathana� | tasya viṣṇo�
para junā mānake tulābhakathana� ketusamucchrāyavidhikathana� | indradhvajalacaṇādikathana� |
]
1 १४- २१ अध्याय�, शासनमृत्यादैत्येन्द्रस्य धारस्य दुःख� दर्शनकथन� � विन्ध्यवासिनी-
कृ� घोरकालादिदैत्यबधवर्षान� � इन्द्रकृ� देवीसोत्रकीर्त्तन� � नारदस्� विन्ध्यवासिनीदर्शने� स्तव-
कीर्त्तन� � सुषेणबधकथन� � मायासैन्यबधकथनञ्� �
२२-२९ बध्याय�,
[14- 21 adhyāye, śāsanamṛtyādaityendrasya dhārasya duḥkhama darśanakathana� | vindhyavāsinī-
kṛta ghorakālādidaityabadhavarṣāna� | indrakṛta devīsotrakīrttana� | nāradasya vindhyavāsinīdarśanena stava-
kīrttana� | suṣeṇabadhakathana� | māyāsainyabadhakathanañca |
22-29 badhyāye,
]
G
चाश्विनशुक्लाष्टमी महान वाया दे वी पजावश्यकताकथनं � नवमीकल्प-
विधिकथनं � चव दुर्गापूजाविधिकथनञ्च � ध्वजारोपणविधिकथन� � द्वादशसङ्क्रान्तिलचण-
कथनपव्येकं तत्र तत्र सत्यनिरूपण� � प्रदोषाद� सङ्क्रमण� फलादिकथनञ्� � वसोद्धारायां
स्थिताया देव्या� पूजन� फलाधिकयकथन� � वसुधारादानयोग्� स्थानादिनिरूपणं। होमविधिक-
थनप्रसङ्गे� कुण्डनिर्माणादिविधिकथन� � विशेषे� देवीमाहात्माकथनं � देवीमाहाका पाठादि-
विधिकीर्तन |
१० � ३३ अध्याय�, � देया� प्रकृतिरूपत्वे� जगत्कटैलादिकथन� � तस्याः परत्वादिनिरू�-
एञ्च� सरिदरादीना� सर्वेषां देवीपूजनेन सामर्थ्यप्राप्तिकथनं � तत्र देवभेदेन देव्याहमस्कट�-
कादिमूर्त्तिभेदपूजकत्वकथनं � देव्यारथयात्राविधिकथनं � कर्मविशेषे नदीतीरदुर्ग रथ्याम�-
नादिषु देव्या� पूजनकर्त्तव्यताकथन� � देव्या� प्रतिष्ठाप� विधिकथनं �
२४-३० चध्याय�, शुक्रकतशिवस्तोत्रकीर्त्तन� � तत्पुरतः शिवे� दुर्गाव्रत विधानादिकथनं �
देव्या� ग्टहनिर्मा� लेपन संस्कारादिकरणे फलश्रुतिकथनं � देवीपूजन� कृत्वा दुःखिभ्योऽनादिदा-
नकर्त्तव्यता कथनं � देवीप्रासादशिरसि ध्वजदानादिविधिकथनं � गद्येन शिवोक्तदेवी स्तोत्� कीर्तन� �
सर्व्वमङ्गला शिवादिदेवी नामनिर्व्व� नकथन� � चच सर्वेषां देव्यभिधानानां निवक्त� ज्ञेयं �
शिवादिदेवीनामनिव्वैच

२८-४३ बध्याय�, महादेवीना� स्थाननिरूपणं � स्थानभेद� देवदेवेन देया मूर्त्तिविशेषपूज�-
विवरणकथन� वमन्वप्रभावकथनमुखे� दैत्यराजस्� बलस्� वृत्तान्तकीर्त्तन� � दुन्धभिनाम� स्�
दैत्येन्द्रस्य उपयानकथन� � चमय्या याविभवकथनं � तस्याः पूजाविधिकथनं � घमासुरबध-
वृत्तान्तकथन� � कामरूपादिदेवीस्थानप्रशंसादिकीर्त्तन� �
४४-४८ षष्याय�, महादेवात� नन्दिन अपराजिताविद्याप्राप्तिकथनं � चामयातुरस्�
विवरणकथन� � एकाद� रुद्रा वसुद्वादशादित्� विश्वेदेवादीना� नामकथन� � नक्षत्रयोगमाहात्मा-
कथनं � परशुरामकृतदेवीप्रतिष्ठाविधिकथन� � पयागानष्ठानयोग्यतिथ्यादिनिरूपण� कालश्व-
स्थाकथनमखे� तिथि� श्यादिलचणकथन� � ज्योतिषकसंख्या नादिकथनं � प्रहाणां गत्यादिन�-
कृपण� �
[cāśvinaśuklāṣṭamī mahāna vāyā de vī pajāvaśyakatākathana� | navamīkalpa-
vidhikathana� | cava durgāpūjāvidhikathanañca | dhvajāropaṇavidhikathana� | dvādaśasaṅkrāntilacaṇa-
kathanapavyeka� tatra tatra satyanirūpaṇa� | pradoṣādo saṅkramaṇe phalādikathanañca | vasoddhārāyā�
sthitāyā devyā� pūjane phalādhikayakathana� | vasudhārādānayogya sthānādinirūpaṇaṃ| homavidhika-
thanaprasaṅgena kuṇḍanirmāṇādividhikathana� | viśeṣeṇa devīmāhātmākathana� | devīmāhākā pāṭhādi-
vidhikīrtana |
10 � 33 adhyāye, � deyā� prakṛtirūpatvena jagatkaṭailādikathana� | tasyā� paratvādinirūpa-
eñca| saridarādīnā� sarveṣāṃ devīpūjanena sāmarthyaprāptikathana� | tatra devabhedena devyāhamaskaṭi-
kādimūrttibhedapūjakatvakathana� | devyārathayātrāvidhikathana� | karmaviśeṣe nadītīradurga rathyāmā-
nādiṣu devyā� pūjanakarttavyatākathana� | devyā� pratiṣṭhāpana vidhikathana� |
24-30 cadhyāye, śukrakataśivastotrakīrttana� | tatpurata� śivena durgāvrata vidhānādikathana� |
devyā� gṭahanirmāṇa lepana saṃskārādikaraṇe phalaśrutikathana� | devīpūjana� kṛtvā duḥkhibhyo'nādidā-
nakarttavyatā kathana� | devīprāsādaśirasi dhvajadānādividhikathana� | gadyena śivoktadevī stotra kīrtana� |
sarvvamaṅgalā śivādidevī nāmanirvvaca nakathana� | caca sarveṣāṃ devyabhidhānānā� nivakta� jñeya� |
ś徱ī峾Ծ
|
28-43 badhyāye, mahādevīnā� sthānanirūpaṇa� | sthānabhede devadevena deyā mūrttiviśeṣapūjana-
vivaraṇakathana� vamanvaprabhāvakathanamukhena daityarājasya balasya vṛttāntakīrttana� | dundhabhināmaka stha
daityendrasya upayānakathana� | camayyā yāvibhavakathana� | tasyā� pūjāvidhikathana� | ghamāsurabadha-
vṛttāntakathana� | kāmarūpādidevīsthānapraśaṃsādikīrttana� |
44-48 ṣaṣyāye, mahādevāt nandina aparājitāvidyāprāptikathana� | cāmayāturasya
vivaraṇakathana� | ekādaśa rudrā vasudvādaśāditya viśvedevādīnā� nāmakathana� | nakṣatrayogamāhātmā-
kathana� | paraśurāmakṛtadevīpratiṣṭhāvidhikathana� | payāgānaṣṭhānayogyatithyādinirūpaṇa� kālaśva-
sthākathanamakhena tithira śyādilacaṇakathana� | jyotiṣakasaṃkhyā nādikathana� | prahāṇāṃ gatyādini-
kṛpaṇa� |
]
SL

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: