Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 312
294 matragrahakatvat tadavisayatvam sphutameva | nanu karyyatvahetuh kartrjanyatva niyatah cityadikarttaramanumapayatiti cedidamapi na vicararamaniyam, tathahi na tavat karyyamace krtimatah karanatvagrahah sambhavati, ghatadeh krtijanyatve avastate hi tattatkaryyatvena tadvyaptigrahah, tatra ca tadavadharanamanvayavyatirekabhyancet kastarhi - karyyavyatirekaprayojakah krtivyatirekah, samsargabhava iti cet tadapi na coda- camam, tathahi krtyatyantabhavasya karyyavyatirekaprayojakatvadityanaya disa brahmano manantaragocaratvam saprapancam pradarsya tasya aupanisad jnanamatravase yatvanirupanam | manu upanisadupajivakanumanagamyatve brahmana aupanisadatvam vihanyatamiti cenna upanisadbhireva manabhavakrtatadasattvasankanivrtteh| vastutastu anumanat karcekatva · siddhavapi nesvarasiddhih tatah sarvvajnetva sarvvasaktimattvaderasiddhatvat | yata eva sustuta | brahmana udasinataya karyyalinganna tatsiddhih, na hi karyyaprayojako'pi dharmah karyyalingena siddhaprati | upasthitimatrena tatsida ghamana rasabhaderapi siddhi- prasangaditi niskarsah | tatha tattvamasyadivedantavakyam na aparoksajnanajanaka ' vakyatvat jyotistamadivakya vadityadina sraksepapradarsanapurvakam vedantanama- paroksajnanahetutvanirupanam | brahmasaksatkaro nididhyasana sahakrtena manasa ja- yate ; yanmanasa na manuta iti srutistu manasaivanudrastavyamiti srutivirodhena apakka- manovisaya, anyatha sabdasya karanatve yato vaco nivarttante iti srutivirodhat tasmat na vedantadaparoksadhiriti kasyacidaksepopanyasapurvvakam tatkhandanam | aparoksajnanakharupadivivecanam | vidhyadinirupanam | linadyarthanirupanam | srava- nadinam svarupadikathanam | brahmano jagadupadanakaranatva samsthapanam | avidyadi- kharupakathanam | kartatvadivivecanam | yadvaitavadasamsthapanam | adhyaropadikharupa- kathanam | mithyatvakharupanirupanam | jada़tvadinam lacanadikathanam | cakasadeh dharmmigrahakamanasiddhavibhatvavadakha danam | kaladerabhave brahmano'pi astitvasiddhi � rityace panirasanamukhena astitvadinam laksanadikathanam | brahmakharupadinirupanam | vedasya apauruseyatvakathanam | brahmano nirgunatvadisamsthapananca | No. 1972. advaitadipika (caturthaparicchedah ) | Substance, country-made paper, 12 x 3 inches. Folia, 26. a page. Extent, 682 slokas. Character, Maithili. Date, deposit, Magrani, Post Madhubani, Darbhanga, Pandit Appearance, old. Prose. Correct. Lines, 7 on ? Place of Kanai Jha.