Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 311
293 nirduhkha ityanabhavat | tatha anumanamapi jivabrahmabhede pramanam tathahi brahma- jivapratiyogikadharmmisattasamanasattakabhedavat duhkhananabhavitatvat yabhrantatvat amamsaritvacca ghatavat jivo brahmapratiyogika dharmisattasamana sattakabhedavan a- sarvvajnatvat srasarvvasaktimattvata srakhatantratvacca ghatavadityadina paramarthika tatha jivabrahmanorbhedamangikurvvatam matamupanyasya etatkhandanapurahsaram jivaparayoropa- dhiko'nirvvacaniyasca bheda iti bhagavadacaryya matasamsthapanam | No. 1971. advaitadipika, (trtiyaparicchedah ) | Folia, 85. Date, Lines, 8 on ? Place of Substance, country-made paper, 11 x 3 inches. a page. Extent, 3,127 slokas. Character, Maithili. deposit, Magrani, Post Madhubani, Darbhanga, Pandit Kanai Jha. Appearance, old. Prose. Correct. Advaita-dipika. The third book of the work described under the last preceding No. Beginning. upanisatvabodham bosamanandakandam nijagunaganakantam kantamambhajayoneh | parihrtaparasattvam sattvametasya nunam naraharivapuresam dhama kamam prapadye || gurucaranakrpa me kaccukikurvvati mam naraharicaraneccham carayatyatmadurge | vyamiti vigatadhih sancaramyatmayogyam kapatamativilasairbhedibhirbhinnamarge || niravadhinimalavarttiprakatana silaprabhah snehat | End. aupanisadatmadipah kurutat kalyanakarinom vidyam || syatha mahavakyat tatpadarthe brahma nirusyate tadavaptaireva mumuksvakanksipurusa- thaitaya tadavagamam vina jijnasa'nivrtteh prakrtavakyarthajnanayogacca | ityadi | tasmat satyajnananandatmakam nirgunamudasinam brahma vedartha iti siddham | satyajnanasukhakharupamabhtatam suddhadvitiyam param vedanteka viniscayam harihara srutyadi samsabditam | brahmamnayavacavicaraviditam yadrapamanyadrsam taddevya vibhavah param marupa yastulyo duruho hareh || Colophon. iti srimatparamahamsaparivrajakacaryya bhagavajjagannathasrama sricarana sisyasrinta simha- sramakrtadvaitadipikaya maupanisaddipikakhya trtiyah paricchedah || visayah | mumuksuna brahmajijnasa karttavya, tatra brahmani tavat na pratyaksam pramanam, tasya rupa- sparsadihinataya vahyapratyacagocaratvat, tatha manasah kevalasya bhoktatame-