Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 202
184 Smriti-tattva-viveka. A summary of the Smriti rules regarding domestic rites and ceremonies. By Vardhamana Mahamahopadhyaya Mahadharmadhikari. He was chief judge in the court of some king whose name is not given. Beginning. panibhyamupajatavepathutaya yatnena yah kampito yena khedajalaughapuritataya napeksito'mbugrahah | sandhyarthatvamaveksya yo mukulitah savye kare kambuna sadrsyam gatavan sa patu + + + sayantanorghanjalih || cyanekarthe| vedah pratistasivibhinnah smrti giro nibandharah kham kham matamanusaranto visadrsah | yatha dese dese nari nari tatha samprati prthak sadacarastasmadanavastataduhstho vidhipathah || tathabhute casmin parimita giro yadyapi vayam vahidi siddhanta sthitimanupapattryaruhayitum | tathapi steyanamubhayamata yuktipranayana End. dapi syadascaghya iti kumatiruttambhayati nah || srutva bahubhya bahudha gurubhyo vicaryyam bujha vividhan nibandhan | smrtisthitidvaitanistattihetuh srivarddhamanena krto vivekah || - - - iha yadyapi srutyadinam khaparavirodha upa- ciptah tathapi dharmmavicara sa eva upayah tasya tadekamanakatvat | ityadi | ekah prayena sa +gvi viparyyeti vimati | yato bahubhiralokya krtiresa maya krta || Colophon. iti mahadharmmadhikarimahamahopadhyaya srivarddhamanakrtau smrtitattva vivekah samaptah| visayah | srutyadinam virodhe balabala nirupanam | sracaradinam virodhe baliyastvadi- kathanam | mulasrutyanumanaprakriyadivivecanam | tulyabalavirodhe vikalpadikathanam | srutilingaprakaranadinam virodhe balabalanirupanamukhena tesam kharupadikathanam | cavantarabhedapradarsanena pratyekam spastikarananca | dharmmakharupavivecanam | tadanusthana- phaladinirupananca | nityanaimittikakamyakarmakharupakathanadikam | catra sarvvatra tarkikasamayanusarena ativa suksmanusandhanena visaya nirupita iti jneyam | vidhivicarah | dharme srutismrtisadacaranam pramanyapradarsanam | dharmmasastranirupana- dikam | tesam samkhyadinirupananca | sistacaranirupanam | dvaitavisayaka prakirnaka katha- 1