Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 157
137 Beginning. vighnesvaram namaskrtya tatastribhuvanesvaram | End. astadasapuranabdherlikhamyekacacandrikam || iti sarvapuranabdheresaikaikaca candrika mamuddhrtya mahadevapadayorarpita maya || Colophon. ityekacacandrikayam caturthah prakasah | visayah | itah param "ccacaryaya pradatavyam " ityadayastau slokah santi | atra catvarah prakasah santi | tatra prathame prakase | - anantapurusottamadidarsanam | ugresvaradarsanam | ekamraksetramahatmagravarnanadih | ekamresvaradarsanam | kalpavrcadarsanam | kumaradarsanam | ganesadarsanam | gopalinidarsanam | guptesvaradarsanam | candesvaradarsanam | citresvaradarsanam | tribhuvanesvaradarsanam | padaharatirthesvarayordarsanam | vindusarah- snanadiphalam | visvesvaradarsanam | vrsabhadarsanam | mangalacaranadih | savaresvara- darsanam | ksetrapaloktih | T I | 2, pra0 | -astayatanamahatmanadih | alavukesvaramahatma | cacatakesvaradarsanam | indresvaradarsanam | isanesvaramahatmya | isanesvaradidarsanam | uttaresvaradidarsanam | utpalesvaradarsanam | kapilesvaradarsanam | kapalamocanesvaradarsanam | kapalisisira- darsanam | kotitirthamahatma | kedaresvaramahatma | kukkutesvaradarsanam | gangayamuna- mahatma | gandhavattimahatma | gaurikundadimahatmam | gokarnesvaradarsanam | caturdasayatrakarttavyatvoktih | jatilesvaradarsanam | devipadatirthamahatma | daityesvara- darsanam | papanasanakundamahatma | purvesvaradarsanam | vaidyanathesvaradarsanam | brahmesvara- dimahatmamm | bhaskaresvaradarsanam | bhimesvaradidarsanam | madhyamesvaradarsanam | yamesvara- darsanam | ramesvaradimahatmam� | rudresvaradarsanam | ravanesvaradarsanam | laddukesvaradarsanam | laksmisvaradarsanam | sakresvaradidarsanam | suvarnajalesvaramahatma | suresvaramahatma | siddhesvaradimahatmamtra | siddhesvaramahatma | svarnakutesvaradarsanam | suksmesvaradarsanam | 3, pra0 | - astamiyatra | asokastamiyacarambhah | utthapanacaturdasiyatra | candanayatra | damanakabhanjanayatra | dhrtakambalayatta | parasuramastamiyatra | pavitrarohanyaca | sayanayatra | vandapanayatra | magha saptamiyatra | yamadvi- niyayatra | sivaratriyatra | sasthiyatra | 4, pra0 | -astatirthavibhyuktih | alavukundagamanam | anantapurusottamadidarsanam | cyascakatalammrtyuphalam | kotilingarcanavidhih | gangayamunatirthagamanam | caturmasya- vidhih | chayayatra | papanasinikunde gamanadih | paramesvaraprarthana | brahmakunda - | | | gamanam | vinduhrade sariratyagah | meghakundagamanam | ramakundagamanadih | ksetrapala - pradaksina | ksetravasaphalam | ksetramaranam | T