Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 28
24 vakyam | nayakam prati sakhivacanam | nayakam prati maninivacanam | maninom prati nayakavacanam | manabhangavarnanam | manahsiksa ca ! No. 1399. vivekasarah | Substance, country-made paper, 8 x 42 inches. Folia, 119. Lines, 11 -13-14 on a page. Extent, 3,094 slokas. Character, Nagara. Date, P Place of deposit, Calcutta, Government of India. Appearance, old. Verse. Incorrect. Viveka-sara. A treatise on dispassion founded on the Vedanta doctrine. By Sayana Acharya. Beginning. vagisadyah sumanasah sarvarthanamupakrame | End. visayah | yam natva krtakrtyah syustam namami gajananam || 1 || baghanandaghanam nirastasakalam karunya purnacanam mudhanamupadesakanca satatam papatmanam papaham | vairagyanca hi raginam sukhakaram sampadakam sarvada srimaddesikavasudevayatinam mudhatmako'ham bhaje || 2 || yasyatmabhutasya guroh prasadaddehadimukto'smi sarirabandhat | sarvopadestuh purusottamasya tasyanghripadmam pranato'smi nityam || 3 || mudhan vivekinah krtva loke sarvopadesakah || yastisthati ca tam srimadvasudevagurum bhaje || 1 || anugrahartham marttagranam samskrtanadhikarinam | vivekasarah srotrnam racyate bhasaya maya || 5 || khanditatvacchesavakyadikam nasti | 1 varnake, adhyaropavadah | 2, adhikari | 3, cetanacetanavicarah | 4, 5, jivaduhkhavicarah | 6, baddhamuktopayacinta | 7, catmanatmavivekah | 8, sthulasvaksmasarirabhyam prthagatmetyasya vicarah | 9, jagratsvapnasusuptavastha ya tmano vanyasyetyasya vicarah | 10, kimrupah pancakosa cyatmanasca vyatirikta- na ketyasya vicarah | 11, atmanah satvarupatvam, cidrupatvam va anandakharupatva- mityasya vicarah | 12, sat, cit, ananda, etesamakhandatvavarnanam | 13, ajnananirupanam | 14, bandhamoksayoh karanatvenajnanajnanayornirupanam |