Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 358
visayah | 282 26, 27 a0, - danadharmakirttanam | danalaksanam | nityanaimittikadibhedena tat- caividhyam | tatra tithyadivisese anna jalabhumidanadiphalasrutih | patravivecanam | danadananiyamah | vanaprasthasramakarmanirupanam | tapascaranaprakarah | - 28, 29 a0, sanyasa grahana samayah | jnanasanyasi vedasanyasiprabhtatikathanam | | sanyasadhartmanirupanam | tatra bhojanadiniyamah | alavupatradiparigrahah | dhyana I prakarah | strisamsargadinisedhasca | 30, 31, 32, 33, 34 ca0, - mahapatakadiprayascittakirttanam | brahmahatyapraya- svittam | sivakrtabrahmasirascheda nastattantakathanapurvakam kapalamocana tirthamahatma- kirttanam | surapana- suvarnapaharanamakhakhadigamanaprabhrtinam prayascittakathanam | jivahimsavrcadiccheda nabhaksyabhaksanadinam prayascittakathanam | pativrataprasamsa | jivahimsaksadicchedanabhaksyabhaksanadinam yatra sitaya vahisuddhivrttantakirttananca | 35, 36 a0, - gaya-prayaga- triyambaka somesvara-vijaya- purusottama gokarna kujamra- kokamukha-salagrama-hayatirtha puskara-saptasarakhataprabhtatinanavidhatirthavivaranam | tatra mahadevena saha kankanakamuneh samvadakathanam | puna rudrakoti- madhuvana-kalanjara- prabhrtitirthavrttantah | taca kalanjaratirthakathanaprasangena kalena samam svetarajasamvada- kirttananca | 37 ya0, -kedara - laksavatarana- magadharanya mahatirtha - sri parvvata- godavari-kaveri- prabhrtitirthakathanam | punascandra- pundarika-brahma- laksaprakhavana- vyasa-yamunaprabha-kuveratunga- tamanga-kalasarpirdasarna kanakananda - vadarikasramaprabhtatitirthani | 38, 38, 40 cya0, -strirupadharinam giridharam parsvato nidhaya cyakalita jatarupa- rupasya virupaksasya devadaruvanapravesaparvvakam mohitamunikumarikumarakastandasya ca vasisthasramapravesah | vyarundhatya krtatithyasya ca tasya tato viniskramya lingotpa- danadipurahsaram munisamajadapasaranam | brahmopadesena muninam sivalingopasana | girijaya saha girisasya tatra cyavirbhavah | stavanena pritasya tasya mariccadi- samipe tattvajnanakirttananca | - 41, 42, 43, 44, 45 ya0 - narmadamahatmam | mahesvara- puskarini- sakra catasi- rna-diptesvara-vyasa-matra-soma-kama- sukla-ganesvara-bhtagu- gautamesvara-hamsaprabhtatina- dasyatirthamahatma | naimisaranyamahatma | naimisetisanjnavivaranam | japyesvarama- catmaprakathanavasare sivanugrahena silandasya bhumikarsanakale putralabhattattantaki- rttanam | sa tu kumarah sivaradhanena nandisatvam prapeti kathananca | japyesvarasamipastha- pancanada mahakalaprabhtatitirthamahatmakathanam |